;METADATA ;title{धरणिकोश} ;author{धरणिदास} ;bookFullName{Dharaṇikośa of Dharaṇidāsa Part I} ;bookSeriesDetails{Deccan College Building Centenary & Silver Jubilee Series - 9} ;editor{Ekanath Dattatreya Kulkarni} ;editorQualifications{Reader in General Linguistics, University Department of Linguistics, Deccan College Post-graduate and Research Institute, Poona} ;publisher{Published by S. M. Katre, for the Deccan College Post-graduate and Research Institute, Yervada, Poona - 6} ;pressDetails{Printed by Y. G. Joshi at Ānanda Mudranalaya, 1523, Sadashiv Peth, Poona 2} ;publicationYear{1968 A.D.} ;dataEntryBy{Dr. Dhaval Patel} ;dataEntryEmail{drdhaval2785@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{DKDD} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. Google OCR for providing us raw OCR data to work with. 3. Dr. Dhaval Patel for spending time to type and proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{mixed} ;pagenum{true} ;linenum{true} ;chapterArrangements{kanda holds varga which holds subvarga.} ;newVerseNumbersAtChangeOf{never} ;newLineNumbersAtChangeOf{never} ;version0.0.1{11 January 2020} ;version0.0.2{10 February 2020} ;version0.0.3{14 February 2020} ;version0.0.4{14 February 2020} ;version0.1.0{14 February 2020} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0001} ;c{घरणिदासकृतः धरणिकोशः ।} ;c{॥ श्रीगणेशाय नमः ॥} विशुद्धिज्ञानदेहाय भूतनाथाय वेधसे । हिताय सर्वलोकानां नमस्ते सर्ववेदिने ॥ यस्य ज्ञानदयासिन्धोः पारार्थैकफला गुणाः । स चेत्करोतु कल्याणं सर्ववित्परमेश्वरः ॥ ;l{0005} सा ते भवतु सुप्रीता वागर्थप्रतिपत्तये । हेतवे सर्वभूतानां सर्वशुक्ला सरस्वती ॥ देवदेवं प्रणम्यादौ सर्वज्ञं जगतो गुरुम् । समाहृत्यान्यतन्त्राणि क्रियते सारसंग्रहः ॥ पादैः पादद्वयैः श्लोकैरनेकार्थसमुच्चयः । ;l{0010} एष कान्तेन वर्गेण कवीनां सुखहेतवे ॥ एकद्वित्रिचतुःपञ्चषड्वर्णाः क्रमशस्त्विह । शब्दाः पादेषु चार्धेषु श्लोकेषु सति संभवे ॥ ;p{0002} क्व[2]चिदेषां विपर्यासो लिङ्गार्थस्यानुरोधतः । यथेह [भोगि ?] भोगिन्योर्यथा विवररन्ध्रयोः ॥ ;l{0015} यो नानार्थः समुद्दिष्ट आदावेव [च] सर्वतः । स्पष्टाय लिङ्गभेदाय क्वचिदावृत्तिरिष्यते ॥ ;k{कान्ताः} ;v{कपादः} ;c{॥ कपादः ॥} अथ कान्ता निगद्यन्ते पादेन क्रमशस्त्वमी । श्लोको यशसि पद्ये स्याल्लोकस्तु भुवने जने ॥ ;l{0020} स्तोकः स्याच्चातके स्वल्पे शूकोऽनुक्रोशशुङ्गयोः । नाको गगने स्वर्गे च तर्क ऊहाभिकाङ्क्षयोः ॥ तोके दुहितृपुत्रौ स्तः शल्के शकलवल्कयोः । वल्कं स्याद्वल्कले खण्डे पङ्कं कर्दमपापयोः ॥ मूकोऽप्यवाङ्मतो दैत्य एके मुख्यान्यकेवलाः । ;l{0025} लङ्का रक्षःपुरी शाखा शङ्का त्रासवितर्कयोः ॥ पाकः क्लेदननिष्ठयोर्जरसिजे स्थाल्यादिके शावके शाको द्वीपविशेषके निगदितः शक्तौ च वृक्षान्तरे । ;p{0003} किष्कुः स्याद्विततप्रकोष्ठमहितो हस्तो वितस्तिस्तथा रोकस्तु क्रयणान्तरे च विवरे रोकस्तु दीप्तौ स्मृतः ॥ ;l{0030} आनकः पटहे भेर्यां सायकः शरखड्गयोः । अनूकं च कुले शीले अनीकं मृधसैन्ययोः ॥ जम्बुकौ क्रोष्टुवरुणौ कृषकौ फालकर्षकौ । वञ्चको जम्बुके धूर्ते वर्तकोऽश्वखुरे खगे ॥ निपाकौ पचनस्वेदौ खल्वकौ स्वल्पपामरौ । ;l{0035} पिष्टकोऽक्षिगदे पिष्टे टुण्टुकौ स्वल्पशो[3]णकौ ॥ अलीके त्वप्रियासत्ये सूतकौ जन्मपारदौ । अभीकौ कामुकात्रस्तौ कलङ्कोऽङ्कापवादयोः ॥ भस्मके व्याधिविडङ्गे गैरिकं धातुरुक्मयोः । वाहिकौ ढक्कगोवाहौ तक्षकस्त्वष्टृनागयोः ॥ ;l{0040} अणुको निपुणे स्वल्पे लूनकः पशुकिण्वयोः । म्रामकौ शठपाषाणौ कीटकौ मागधकृमी ॥ नरकौ दैत्यनिरयौ पृथुकौ चिपिटार्भकौ । लासको नर्तके वेष्टे तर्ककौ गृध्रकाङ्क्षिणौ ॥ ;p{0004} विपाकः पाकदुर्गत्योः प्रसेकः च्युतिसेकयोः । ;l{0045} मण्डूको बन्धभेदे च मशकोऽल्पगदेऽपि च ॥ ऊर्मिका तूत्तरीयेऽपि रसिका रसनापि च । नर्तकी गन्धभेदे च पुत्रिका पुत्तलीषु च ॥ नग्निका स्यात्कुमारी च दूषिकाक्षिमलेऽपि च । झिल्लिकातपरुग्झिञ्झी धेनुका धेनुर्हस्तिनी । ;l{0050} यूथिकाम्लानयूथ्योः स्यादम्बिका धात्रिकाम्बयोः ॥ उत्कलिकाप्युत्कण्ठोर्म्यो................ । गण्डोलिका किन्दरायां................ ॥ वृन्दारकाः श्रेष्ठमनोज्ञनिर्जराः शालावृकाः स्युः श्वशृगालवानराः । ;l{0055} नियामकौ नायकपोतवाहौ विनायको बुद्धगणाधिपौ स्मृतौ ॥ ;v{कार्धश्लोकः} ;c{॥ कार्धश्लोकः ॥} अथ कान्ताः प्रकथ्यन्ते श्लोकस्यार्धेन संप्रति । कं वारि[4]णि सुखे शीर्षे कोऽर्कब्रह्मात्मवायुषु ॥ ;p{0005} ;l{0060} कं केशे कं च नारीणां करणे च तयोर्गणे । शुल्कं घट्टे विवाहार्थे जामातुर्गृह्यते च यत् ॥ कल्कः पापाशये दम्भे कल्कं किल्बिषकिट्टयोः । शङ्कुः संख्यान्तरे कामे शम्भौ यादोऽस्त्रभेदयोः ॥ वङ्कः पर्याणभागे स्यान्नदीपात्रे च भङ्गुरे । ;l{0065} टङ्को नीलकपित्थे स्यान्माने पाषाणदारणे ॥ कङ्को युधिष्ठिरे पक्षिभेदे ब्राह्मणलिङ्गिनि । कोकश्चक्राह्वये ज्येष्ठ्यां पशुवृक्षविशेषयोः ॥ छेको विदग्धश्छेकाः स्युर्गृहासक्तमृगाण्डजाः । अर्कः स्यात्स्फटिके सूर्ये अर्कपर्णे च वासवे ॥ ;l{0070} त्रिकं त्रये त्रिका कूपवक्त्रे पृष्ठाधरे त्रिकम् । शुको व्याससुते कीरे शुकं स्याद्ग्रन्थिपर्णके ॥ बकः कह्वे च यक्षेशे पुष्परक्षोविशेषयोः । राकागतरजाः कन्या पूर्णेन्दुपूर्णिमापि च ॥ ;p{0006} पर्यङ्को मञ्चपल्यङ्कखट्वापर्यस्तिकासु च । ;l{0075} आतङ्को रोगसंतापशङ्कार्थः सद्भिरिष्यते ॥ त्रिशङ्कुस्तु विताने स्याद्राजभेदः पतङ्गराट् । करङ्को मस्तके शस्यनारिकेलफलास्थिनि ॥ शम्बुकः करिकुम्भान्ते दैत्यशुक्तिविशेषयोः । पिण्याको हिङ्गुवाह्लीके तिलकल्के च सिह्लके ॥ ;l{0080} वल्मीको वामलूरे स्यान्मुनिरोगविशेषयोः । आलोकौ दर्शनद्योता[5]वालोको बन्दिभाषणम् ॥ निर्मोको मोचने प्रोक्तो निर्मोकः फणिकञ्चुकः । सम्पाका मरुण्डजना सम्पाकाश्चाल्पलम्पटाः ॥ इक्ष्वाकुः कटुतुम्बी स्यादिक्ष्वाकुश्च नृपान्तरे । ;l{0085} उदर्क उत्तरः काल उदर्कः फलमुत्तरम् ॥ उलूकः कुरुयोधः स्यादुलूकाविन्द्रपेचकौ । पिनाको हरकोदण्डं पिनाकं शूलमात्रके ॥ ;p{0007} पुलाको भक्तसिक्थे स्यात्संक्षेपे तुच्छधान्यके । व्यलीकमप्रियाकार्यवैलक्ष्यपीडनेषु च ॥ ;l{0090} प्रतीकोऽवयवे ख्यातः प्रतिकूलप्रतीपयोः । अशोकस्तरुभेदे स्यादशोकः शोकवर्जितः ॥ तुरुष्कं सिह्लकं प्रोक्तं तुरुष्का म्लेच्छजातयः । अलर्को योगितः श्वा स्याच्छ्वेतार्कपर्णपादपः ॥ नन्दको हर्षकः प्रोक्तो हरिखड्गे च नन्दकः । ;l{0095} मोचको मुष्कके शिग्रौ मोचकः कदलीदलम् ॥ सूचको बोधके प्रोक्तः खले सीवनवस्तुनि । लोचकं वजसि ख्यातं गोपप्रावरणान्तरम् ॥ स्वस्तिको मङ्गलद्रव्ये मृगपिष्टविशेषयोः । चारकोऽपि [च] संसारे गव्याश्वादिकसेविनि ॥ ;l{0100} दीपको दीपकारी स्यात्काव्यालंकार एव च । रूपकं नाटके रूप्ये काव्यालंकरणेऽपि च ॥ ;p{0008} वृश्चिकः शूककीटे स्याद्राशिभेदे [6] द्रुणेऽपि च । कञ्चुकश्चापि कञ्चुल्यां निर्मोके कवचेऽपि च ॥ वर्णकश्चन्दने ख्यातश्चारणे च विलेपने । ;l{0105} दर्शकः स्यात्प्रतीहारे दर्शयितरि च त्रिषु ॥ चित्रकं तिलके व्याघ्रे वृक्षभेदे च चित्रकः । कीरको वृक्षभेदे स्यात्क्षपणे प्रापणेऽपि च ॥ द्रावका हृदयग्राहिपाषाणद्रवकारकाः । वाह्लीकस्तुरगे देशे वाह्लीके हिङ्गुकुङ्कुमे । ;l{0110} जातकः कथितो जातः कारण्डी चापि जातकः ॥ पक्षकः पार्श्वमात्रे स्यात्पक्षद्वारे च पक्षकः । कूपको वृक्षभेदे स्यात्कूपभेदे च कूपकः ॥ कोरकः कलिकायां स्यात्कक्कोलं कोरकं स्मृतम् । शस्यकः स्यान्मणौ खड्गे नारिकेलस्य चान्तरे ॥ ;l{0115} नायकः श्रेष्ठपुरुषे हारमध्यमणावपि । कीचकः कथितः प्राज्ञैर्वेणुदानवभेदयोः ॥ ;p{0009} रक्तको बन्धुजीवे स्याद्रक्तवस्त्रानुरागिणोः । चीरको धिक्क्रियालेखे चीरिका च पतङ्गिका ॥ पावकोऽग्नौ च सद्वृत्ते [वह्निमन्थे] च चित्रके । ;l{0120} गृह्यकाः स्युर्गृहासक्तमृगादयोऽप्यधीनकाः ॥ पेचको द्विरदपुच्छसमीपे काकशाश्वतविरोधिखगे च । गण्डकौ पशुवरचतुष्कौ गण्डकी च सरिदन्तरमुक्ता ॥ कार्मुकः कर्मशक्ते स्यात्कांर्मुकं धनुषि स्मृतम् । ग्रन्थिकं पिप्पलीमूले सहदेवकरीरयोः ॥ ;l{0125} वार्द्धकं [7] वृद्धसंघाते वृद्धत्वे वृद्धकर्मणि । अंशुकं सूक्ष्मवस्त्रे स्याद्वस्त्रमात्रोत्तरीययोः ॥ धैनुकं करणे स्त्रीणां धेनुसङ्घे च धैनुकम् । शङ्खकं वलये कम्बौ शिरोरोगे च शङ्खकः ॥ ;p{0010} पुष्पकं तु कुबेरस्य विमाने च रसाञ्जने । ;l{0130} आढकं परिमाणे स्यादाढकी तुवरी स्मृता ॥ बन्धकं स्याद्विनिमये बन्धकी या च पुंश्चली । कटुकं स्यात्त्रिकटुकं कटुका कटुरोहिणी ॥ कनकौ हेमधुस्तूरौ नागकेशरचम्पकौ । खनको दारणकरी खनको मूषिकः स्मृतः ॥ ;l{0135} शिशुकः शिशुमारे स्यादुलूपी बालकश्च यः । प्रियकः पीतशालालिमृगनीपप्रियङ्गुषु ॥ पुलकः क्रिमिभेदे स्याद्रोमाञ्चे प्रस्तरान्तरे । मधुको बन्दि [भेदे च] मधुका मधुयष्टिका ॥ अलकः कुटिले केशे अलका नगरीत्यपि । ;l{0140} जनकः पितरि प्रोक्तो जनको मुनिभेदयोः ॥ कुलिकः स्यात्कुलश्रेष्ठः कुलिकोऽगविशेषकः । क्रमुकः पट्टिकाख्यः स्याद्गुवाकब्रह्मदारुणोः ॥ ;p{0011} गोधूमचूर्णे कणिकः कणिका गणिकारिका । गणिका चाग्निमन्थे स्याद्यूथीवेश्याकरेणुषु ॥ ;l{0145} वालिका वालुकायां स्याद्बालायां कर्णभूषणे । रेणुका जामदग्न्यस्य माता हरेणुरप्यसौ ॥ [8] वालुका सिकता प्रोक्ता वालुकं चैलवालुकम् । नीलिका क्षुद्ररोगः स्यान्नीली शेफालिकापि च ॥ कूर्चिका क्षीरविकृतिरालेख्यायां च कूर्चिका । ;l{0150} तूलिका तूलशय्या स्यादालेख्यायां च तूलिका ॥ शल्लकी वृक्षमेदे स्यात्पशुभेदे च शल्लकी । वैदेहको वाणिजिके वैश्यापुत्रे च शूद्रजे ॥ निर्ग्रन्थकं विजानीयात्क्षपणेऽप्यपरिच्छदे । एडमूकं विजानीयाच्छठं वाक्श्रुतिवर्जितम् ॥ ;p{0012} ;l{0155} कलविङ्कः कलिङ्गः स्याद्ग्रामाख्यचटकेऽपि च । सुप्रतीकः शोभनाङ्गः सुप्रतीकश्च दिग्गजः ॥ सोमवल्कः कट्फले च धवले खदिरेऽपि च । कौलेयकः स्यात्कुलजः सारमेयश्च कथ्यते ॥ जैवातृकः स्मृतश्चन्द्र आयुष्मानपि कीर्तितः । ;l{0160} गोकण्टको गोक्षुरकं स्थपुटे च गवां खुरे ॥ गोमेदकः पीतमणौ काकोले पत्रकेऽपि च । माणवको हारभेदे स्मृतः कापुरुषेऽपि च ॥ कौक्कुटिको दाम्भिकः स्याद्यश्चादूरेरितेक्षणः । भ्रमरकाः स्युर्भ्रमरललाटवृत्तकुन्तलाः ॥ ;l{0165} विशेषकः स्यात्तिलके विशेषयति योऽपि च । कपर्दको वराटः स्याज्जटाजूटे शिवस्य च ॥ वाणिजिकस्तथोर्वाग्निर्वणिग्वाणिजिकः स्मृतः । [9] आक्षेपको वातव्याधौ निन्दाहिंसाकरेऽपिच ॥ ;p{0013} मण्डलकं कुष्ठभेदे बिम्बेऽपि कुक्कुरे विदुः । ;l{0170} विदूषको नटबटुर्यश्च दूषणकारकः । पिण्डीतको मदनाख्ये पादपे तगरेऽपि च ॥ लालाटिकः स्यात्प्रभुभालदर्शि- न्याश्लेषभेदे करणाक्षमे च । वरण्डकः कुञ्जरवेदिकायां ;l{0175} संवर्तुले यौवनकण्टके च ॥ वलाहकौ वारिदपर्वतौ स्मृतौ वलाहकश्चासुरनागभेदयोः । सौगन्धिकं कत्तृणबाणयोः स्मृतं कह्लारके गन्धकसंज्ञकाश्मनि ॥ ;l{0180} शृङ्गाटकः स्याच्छैवालविशेषे [च] चतुष्पथे । आकालिकं क्षणध्वंसि यस्य चाकालसंभवः ॥ ;p{0014} पिप्पलकं स्तनवृन्ते तथा सीवनसूत्रके । प्रचलाकं बर्हिचन्द्रे सर्प शराहतेऽपि च ॥ कोषातकी स्मृता घोषे ज्योत्स्निकायामपीष्यते । ;l{0185} शृगालिका स्मृता क्रोष्ट्री त्रासादपि पलायने ॥ संतानिका क्षीरशरे तथा मर्कटवासके । कनीनिकाङ्गुलिः क्षुद्रा तारकाक्ष्णः कनीनिका ॥ स्यादुपकारिका राज्ञो गेहे या चोपचारिका । स्याद्धेमपुष्पिका यूथी चम्पको हेमपुष्पकः ॥ ;l{0190} सिन्दूरतिलको हस्ती सिन्दूरतिलकाः स्त्रियः । मातुलपुत्रको धूर्तफ[10]ले मातुलकात्मजे ॥ मदनशलाका शारिर्वर्तिर्मदनदीपनी । वसन्तदूतिका प्रोक्ता पाटला कोकिलापि च ॥ ;p{0015} ;v{कश्लोकः} ;c{॥ कश्लोकः ॥} ;l{0195} निष्कं कर्षे च दीनारे उरसो भूषणेऽपि च । अष्टाधिके शते हेम्नो हेम्नि हेमपलेऽपि च ॥ अङ्कः क्रोडे च चिह्ने च चित्रयुद्धसमीपयोः । नाटकग्रन्थविच्छेदे स्थानभूषणयोः क्वचित् ॥ काको ध्वाङ्क्षोऽथ काकाः स्युः काकोलीकाशमल्लिकाः । ;l{0200} काकमाचीकाकजङ्घामलपूकाकनासिकाः ॥ भूतिकं कत्तृणे ख्यातं भूतिकं स्याद्यवानिका । भूनिम्बे भूतिकं ख्यातं कर्पूरे च प्रकीर्तितम् ॥ भालाङ्कः करपत्रे स्याच्छाकभेदे च रोहिते । सर्वलक्षणसंपूर्णपूरुषे कच्छपे हरे ॥ ;l{0205} उष्णकः शीतकश्चोभौ स्मृतौ ऋतुविशेषयोः । क्षिप्रकारिणि चलने चङ्क्रमादौ प्रकीर्तितौ ॥ ;p{0016} कण्टकः क्षुद्रशत्रौ स्यान्मीनादीनां [च] कीकसे । दोषे नैयायिकादीनां रोमाञ्चे पादपाङ्गजे ॥ कौतुकं महकुतूहलयोस्तन्मङ्गलप्रमदयोश्च वदन्ति । ;l{0210} पूर्वपूर्वमुपदेशरसेन ख्यापितेऽप्यथ च कौतुकमाहुः ॥ तारकमक्षि च तारकमृक्षे नेत्रमध्यतिलके च वदन्ति । तार[11]कस्त्रिदशवैरिविशेषः पारकारकनरोऽप्युपदिष्टः ॥ वालकं कटकमङ्गुरीयकं वालको द्विरदवालधिः स्मृतः । वालकाश्च शिशुकुन्तलाङ्गका वालकोऽपि च सुगन्धिकौषधिः ॥ ;l{0215} कूपको जलतरङ्गसंचारप्रस्तरादिषु च नौगुणक्रमे । कूपको विवरमात्रके स्मृतः कूपिका च रसवस्तुकुण्डिका ॥ कौशिकः शतमखेऽहितुण्डिके पेचके मुनिवरे च गुग्गुलौ । कौशिकोऽपि च नकुलेऽथ कौशिकी चण्डिका सरिदन्तरं च सा ॥ कर्णिकां श्रवणभूषणमाहुर्हस्तिहस्तशिखरमङ्गुलिकां च । ;l{0220} बीजकोषं निरूहस्य कर्णिकां [कर्णिका] क्रमुक्रः वृक्षफलं च ॥ ;p{0017} कालिका च कथिता घनसङ्घे मातृभेदनववारिदयोश्च । कालिकां क्रयणभेदनमाहुः कालिकां शंततितत्वं ? च शिवां च ॥ अन्तिका नाट्यतो ज्येष्ठस्वसा चुह्लिरपि स्मृता । अन्तिकं तु समीपे स्यात्सामीप्ये च प्रयुज्यते ॥ ;l{0225} कारिका विवृत्तिश्लोके यातनायां कृतौ तथा । नापितादिकशिल्पे च कारिका सद्भिरिष्यते ॥ करको वृष्टिपाषाणे करकश्च कमण्डलौ । दाडिमे च करङ्के च करेऽपि करकः स्मृतः ॥ सरको मधुपाने स्यान्मधुपात्रेक्षुशीधुनोः । ;l{0230} अच्छिन्नाध्वगपङ्क्तौ च सरकः प[12]रिकीर्तितः ॥ तिलकं जटुलं विद्याच्चित्रके पादपान्तरे । कृष्ण्यां सौवर्चले क्लोम्नि तिलकं तिलकालके ॥ युतकं युगले युक्ते संशययौतुकयोश्च । ललनावसनाञ्चलके युतकं चलनायां च ॥ ;p{0018} ;l{0235} कटको वलये सानौ जलधिलवणेऽपि च । कटको राजस्थानेऽपि मण्डने द्विरदस्य च ॥ रुचकः सर्जिकाक्षारे विडङ्गे मातुलङ्गके । दन्ते ग्रीवाविभूषायामश्वाभरणमाल्ययोः ॥ कुलकः पटोले पात्रे वल्मीके च प्रकीर्तितः । ;l{0240} श्लोकसंबद्धसंघाते क्रियया करणेन वा ॥ पुण्डरीकं सितं छत्रं पुण्डरीकं सिताम्बुजम् । व्याघ्रेऽपि पुण्डरीकः स्यात्पुण्डरीकोऽपि दिग्गजः ॥ अङ्गारकः कुजो ज्ञेयः स्यादङ्गारकमुल्मुकम् । अङ्गारिकेक्षुकाण्डेषु पलाशकलिकासु च ॥ ;l{0245} ;c{॥ इति कान्तवर्गः ॥} ;p{0019} ;k{खान्ताः} ;v{खपादः} ;c{[॥ खपादः ॥]} सखा मित्रं सहाये च प्रमुखश्चादिमुख्ययोः । वैशाखो मासि मन्थे च शिलीमुखोऽलिबाणयोः ॥ चन्द्रलेखा वागुजी च वह्निशिखा फलिन्यपि । ;l{0250} ;v{खार्धश्लोकः} ;c{॥ खार्धश्लोकः ॥} खं व्योमेन्द्रियलोकेषु पुरक्षेत्रेषु बिन्दुषु । नखं नखी च सुगन्धिद्रव्ये स्यान्नखरे नखः ॥ मुखमादावुपाये च वक्त्रं निःसरणं मुखम् । सुखं शर्म सुखं स्वर्गो वरुणस्य पुरी सुखा ॥ ;l{0255} लेखो देवे च लेख्ये च लेखा राजिरुदाहृता । [13] न्युङ्खः साम्नि षडोङ्कारा न्युङ्खः सम्यङ्मनोहरः ॥ शङ्खो निध्यन्तरे नख्यां शङ्खः कम्बुललाटयोः । प्रेङ्खा पर्यटने नृत्ये प्रेङ्खामश्वगतिं विदुः ॥ ;p{0020} विशिखा खनित्री रथ्या विशिखो बाण उच्यते । ;l{0260} गोमुखं वाद्यभाण्डे स्यात्तथा गोमयलेपने ॥ मयूखास्त्विट्करज्वाला ना मयूखा च कीलकः । विशाखः शरजन्मा स्वाद्विशाखक्ष कठिल्लके ॥ सुमुखो नागभेदे स्यात्पण्डिते गरुडात्मजे । दुर्मुखो मुखरे प्रोक्तो वाजिनागविशेषयोः ॥ ;l{0265} महाशङ्खो निधौ दृष्टः संख्याभेदे नरास्थिनि । अग्निमुखस्तु विख्यातो देवे भल्लातकेऽपि च ॥ व्याघ्रनखः समाख्यातः कन्दगन्धप्रभेदयोः । अग्निशिखं कुङ्कुमं स्यादग्निशिखा तु लाङ्गली ॥ सर्वतोमुखमम्बु स्यात्क्षेत्रज्ञः सर्वतोमुखः । ;l{0270} शीतमयूखशब्दोऽयं चन्द्रकर्पूरयोः स्मृतः ॥ ;v{खश्लोकः} ;c{॥ खश्लोकः ॥} शाखा भुजे पादपाङ्गे शाखा पक्षान्तरेऽपि च । शाखा वेदपरिच्छेदे ग्रन्थभेदे च दृश्यते ॥ ;p{0021} शिखा ज्वाला शिखा चूडा शिखा शाखा शिखा शिफा । ;l{0275} शिखा शिखण्डिनां चूडा शिखा स्यादग्रमात्रकम् ॥ ;c {॥ इति खान्तवर्गः ॥} ;k{गान्ताः} ;v{गपादः} ;c{॥ गपादः ॥} गाङ्गो भीष्मे च गङ्गोत्थे शार्ङ्गं हरिधनुर्धनुः । व्यङ्गो भेके विनष्टाङ्गे भृगुः [14] स्याच्च तटे मुनौ ॥ ;l{0280} दुर्गमगम्यं दुर्गोमा रोगः कुष्ठे गदेऽपि च । त्यागो दाने परित्यागे पूगः क्रमुकवृन्दयोः ॥ नगावगौ च वृक्षाद्री खगा बाणार्कपक्षिणः । लङ्गः सङ्गे च षिङ्गे च चङ्गः शोभनदक्षयोः ॥ मृदङ्गो घोषके वाद्ये प्रियङ्गुः कङ्गुवृक्षयोः । ;l{0285} भुजंगौ षिङ्गभुजगौ मातंगौ श्वपचद्विपौ ॥ ;p{0022} निषङ्गौ सङ्गतूणीरावनङ्गो व्यङ्गमन्मथौ । प्रयागौ तीर्थयज्ञौ तु जिह्मगौ सर्पमन्दगौ ॥ निःसङ्गौ संहतोत्सृष्टावाशुगो बाणवातयोः । तुरगो घोटके चित्ते विहगाः पक्षिणो ग्रहाः ॥ ;l{0290} ;v{गार्धश्लोकः} ;c{॥ गार्धश्लोकः ॥} तुङ्गो महति पुन्नागे तुङ्गी रात्रिश्च वर्वरा । वङ्गो जनपदे ख्यातो वङ्गं कर्पासरङ्गयोः ॥ रङ्गो नृत्ये रणे रागे रङ्गं वर्णकवङ्गयोः । शारङ्गौ गजकल्माषौ शारङ्गावेणचातकौ ॥ ;l{0295} कलिङ्गौ देशधूम्याटौ कलिङ्गं कौटजं फलम् । अपाङ्गो नेत्रयोरन्ते अपाङ्गस्तिलकेऽपि च ॥ वराङ्गं मस्तके योनौ भङ्गाख्ये च सुगन्धके । कालिङ्गो भूमिकर्कारुः कालिङ्गी राजकर्कटी ॥ ;p{0023} प्लवङ्गो वानरे भेके प्लवङ्गः सूर्यसारथौ । ;c{0300} परागः कौसुमे रेणौ स्नानीयरजसोरपि ॥ विसर्गः कथितो दाने विसर्गो मलनिर्गमे । सर्वगं जलमुद्दिष्टं विभुर्वै सर्वगो मतः ॥ उद्वेगोऽप्यु[द्बाहुलकेऽ]प्युद्वेगं क्रमुकीफलम् । [15] पुन्नागः पुरुषज्येष्ठः पुन्नागश्च द्रुमान्तरम् ॥ ;l{0305} प्रयोगः कार्मणे ख्यातः प्रयुक्तौ च निदर्शने । आभोगो वरुणच्छत्रं यत्नश्च परिपूर्णता ॥ संभोगः सुरते भोगे संभोगो जिनशासनम् । आयोगो व्याहृतो गन्धमाल्यादावुपहारके ॥ अपवर्गः फलप्राप्तौ क्रियान्ते त्यागमोक्षयोः । ;l{0310} उपसर्गो भवेद्व्याधिरुपसर्ग उपप्लवः ॥ अभिषङ्गः समाक्रोशे शापाभिभवयोरपि । मल्लनागोऽभ्रमातङ्गे शास्त्रे कामगुणस्य च ॥ ;p{0024} संप्रयोगो रते ख्यातः संबन्धे कार्मणेऽपि च । ईहामृगो वृके ख्यातः प्रभेदे रूपकस्य च ॥ ;l{0315} समायोगश्च संयोगे समायोगः प्रयोजने । ;v{गश्लोकः} ;c{॥ गश्लोकः ॥} गोशब्दः पशुभूम्यंशुवाग्दिगर्थः प्रयुज्यते । स्वर्गलोचनबाणाम्बुकुलिशार्थोऽपि दृश्यते ॥ भगशब्दो यशोज्ञानवीर्ययत्नार्कयोनिषु । ;l{0320} वैराग्यैश्वर्यधर्मेषु इच्छालक्ष्म्योरपि स्मृतः ॥ मृगः पशौ कुरङ्गे च मृगयामृगशीर्षयोः । हस्तिजातिप्रभेदे च मृगी स्त्रीभेदवाचिका ॥ नागाः स्युर्गजकाद्रवेयजलदा नागी गजी च स्मृता नागः सीसकरङ्गयोश्च करणे सूर्येन्दुयोगोद्भवे । ;l{0325} दुराचारिणि नागकेसरतरौ नागः स्मृतो मुस्तके [16] पुन्नागेऽपि च नागदन्तक इति श्रेष्ठे पदानुत्तरः ॥ ;p{0025} योगः स्यात्सदुपायसंनहनयोर्भैषज्यसंयोगयो- र्विष्कम्भादिषु योग आत्ममनसोः संनीलतायामपि । ;l{0330} संबन्धेऽपि च कार्मणेऽपि च तथा ध्याने च लाभेऽप्यसौ योगः सद्भिरुदीरितोऽथ वपुषः स्थैर्ये प्रयोगेऽपि च ॥ रागः क्लेशादिषु प्रोक्तो मात्सर्यलोहितादिषु । अनुरक्तौ नृपे रागो रागो गान्धारिकादिषु ॥ भोः सुखे च वित्ते च सर्पस्य फणकाययोः । पालनेऽभ्यवहारे च निर्वेशे पण्ययोषिताम् ॥ भङ्गो वीचिषु विख्यातो भङ्गो जयविपर्ययः । ;l{0335} भङ्गो भेदे रुजायां च भङ्गा शस्यं शणाह्वयम् ॥ अङ्गं चात्र उपाये च प्रतीके चाप्रधानके । अङ्गो देशविशेषः स्यादङ्ग संबोधनेऽव्ययम् ॥ ;p{0026} लिङ्गं सांख्योक्तपुरुषे लिङ्गं मेहनचिह्नयोः । ;l{0340} शिवमूर्तिविशेषे चानुमाने लिङ्गमिष्यते ॥ शृङ्गं विषाणे शैलाग्रे प्रभुत्वे जलयन्त्रके । नीलौषधी सुवर्णानां भेदे शृङ्गी प्रयुज्यते ॥ सर्ग उत्साहनिर्माणनिश्चयाध्यायवाचकः । निर्मोक्षे च स्वभावे च सर्गशब्दः प्रयुज्यते ॥ ;l{0345} उत्सर्गस्त्यागसंदाने परित्यागे च कीर्तितः । अपवादस्य विक्षेपे उत्सर्गः परिकीर्तितः ॥ त्रिवर्गो धर्मकामार्थे वृद्धिस्थान[17]क्षयेऽपि च । रजःसत्त्वतमःसु स्यात्त्रिफलायां कटुत्रिके ॥ उपरागः परीवादे राहुग्रस्तेन्दुसूर्ययोः । ;l{0350} राहावप्युपरागः स्याद्व्यसनेऽपि प्रयुज्यते ॥ ;c{॥ इति गान्तवर्गः ॥} ;p{0027} ;k{घान्ताः} ;v{घपादः} ;c{॥ घपादः ॥} मघौषधे मघा ऋक्षे श्लाघा त्विच्छाप्रशंसयोः । मेघौ मुस्तकजीमूतावर्घौ पूजाप्रतिक्रयौ ॥ प्रतिघौ रुट्प्रतीघातावनघोऽपापहृद्ययोः । ;l{0355} अनर्घोऽमूल्येऽपूज्ये स्यादुल्लाघो निर्गदे शुचौ ॥ ;v{घार्धश्लोकः} ;c{॥ घार्धश्लोकः ॥} ओघो वृन्दे पयोवेगे वाद्यभेदः परम्परा । अङ्घ्रिः स्याज्जन्तुचरणे मूले चापि महीरुहाम् ॥ ;l{0360} अघमंहसि दुःखे च व्यसनेऽप्यघमुच्यते । लघुः शोभननिःसारशीघ्रपृक्का[गुरुष्वपि ?] ॥ निदाघः कथितो ग्रीष्मे उष्णस्वेदाम्भसोरपि । परिघो रवीन्दुयोगे स्याद्घाते शस्त्राकुले त्रिषु ॥ ;p{0028} अमोघ सफलं ज्ञेयममोघा पाटला तरुः । ;l{0365} सर्वौघो गुरुवेगार्थः सर्वसन्नहनार्थकः ॥ ;c{॥ इति घान्तवर्गः ॥} ;k{चान्ताः} ;v{चपादः} ;c{॥ चपादः ॥} न्यङ् निकृष्टे तथा कार्त्स्ने वीचिः कल्लोलस्वल्पयोः । अर्चा स्यात्प्रतिमा पूजा क्रौञ्चा द्वीपाद्रिपक्षिषु ॥ ;l{0370} नीचः पृथग्जने निम्ने पिचुः स्यात्तूलकर्षयोः । मरीचिः स्यान्मनौ रश्मौ नमुची दैत्यमन्मथौ ॥ अवीची नरकानूर्मी सम्यक् संगतहृद्ययोः । ;v{चार्धश्लोकः} ;c{॥ चार्धश्लोकः ॥} त्वक्त्वचाचोचशब्दाः स्युः वल्के चर्मणि पत्रके । ;l{0375} रुग्रुचावपि रश्मिः स्याच्छोभाभिलाषयो रुचा ॥ ;p{0029} रुचिर्दीप्तौ च शोभायामभिष्वङ्गाभिलाषयोः । कचः केशे च विख्यातो ह्रीबेरासुरभेदयोः ॥ चञ्चुस्त्रोट्यां तथैवाण्डे गोनाडी चैव कीर्तितः । मोचः शोभाञ्जने मोचा शाल्म[18]ली कदली तथा ॥ ;l{0380} चञ्चो नलादिनिर्माणे चञ्चा तु तृणपूरुषः । काचः शिक्येऽक्षिरोगे च मृत्प्रभेदे च दृश्यते ॥ चर्चा देवीविशेषः स्याच्चर्चालेपनचिन्तयोः । कूर्चः शीर्षे च दम्भे च भ्रूमध्ये कूर्चमिष्यते ॥ विकचः स्फुटितेऽकेशे विकचोऽचरमग्रहः । ;l{0385} क्रकचः करपत्रे स्याद्ग्रन्थिलाख्यो द्रुमस्तथा ॥ नाराचा लौहबाणा स्यु [र्नाराचो जलहस्तिनि?] । संकोचं कुङ्कुमं प्रोक्तं संकोचो मीनबन्धयोः ॥ ;p{0030} प्रपञ्चो विस्तरे ख्यातः प्रपञ्चश्च प्रतारणम् । मारीची देवता काचिन्मारीचो राक्षसान्तरम् ॥ ;v{चश्लोकः} ;c{॥ चश्लोकः ॥} शुचिरग्नौ सिते ग्रीष्मे शुद्धेऽनुपहतेऽपि च । उपधाशुद्धसचिवे शृङ्गाराषाढयोरपि ॥ सूची सीवनवस्तु स्यात्सूची त्वभिनये व्यये । सूची च करणे प्रोक्ता रतताण्डवशीलिनाम् ॥ ;l{0395} प्रागुदक्प्रत्यगित्येते दिद्गेशे कालतोऽव्ययम् । प्राच्योदीच्यप्रतीच्यानां वाचकं स्यादनव्ययम् ॥ मलिम्लुचोऽग्निरुद्दिष्टश्चौरश्चापि मलिम्लुचः । अमावास्याद्वयं यत्र मासः सोऽपि मलिम्लुचः ॥ ;c{[॥ इति चान्तवर्गः ॥]} ;p{0031} ;k{छान्ताः} ;v{छार्धश्लोकः} ;c{॥ छार्धश्लोकः ॥} ;l{0400} कच्छो नदीतटे कच्छो नौकाङ्गे परिधानके । गुच्छश्च स्तबके स्तम्बे हारभेदे च दृश्यते ॥ पिच्छा च शाल्मलीवेष्टे पङ्क्तौ पिच्छं तु तुच्छके । म्लेच्छो मारणजातीयभेदे पापरतेऽपि च ॥ ;l{0405} अच्छौ निर्मलभल्लूकावाभिमुख्ये चाच्छाव्ययम् । पुच्छः पश्चात्प्रदेशः स्यात्पुच्छो लाङ्गुल इष्यते ॥ ;c{॥ इति छान्तवर्गः ॥} ;k{जान्ताः} ;v{जपादः} ;c{॥ जपादः ॥} आजिः समावनौ युद्धे प्रजा संता[19]नलोकयोः । ;l{0410} रुजा भङ्गे च रोगे च निजमात्मीयनित्ययोः ॥ ;p{0032} व्रजा गोष्ठाध्वसंघाता न्युब्जोऽधोमुखकुब्जयोः । भुजः पाणौ च बाहौ च गिरिजो व्याधिवृक्षयोः ॥ सामजौ गजसामोत्थावहिभुक्केकितार्क्षयोः । द्विजराजो विधुस्तार्क्षो ग्रहराजो रविः शशी ॥ ;v{जार्धश्लोकः} ;c{॥ जार्धश्लोकः ॥} ;l{0415} द्विजो विप्रेऽण्डजे दन्ते हरेणुपुष्पयोर्द्विजा । अजा हरिहरब्रह्मच्छागा रघुप्तुतोऽप्यजः ॥ ध्वजः शेफसि चिह्ने च पताकायां च शौण्डिके । वाजं पाथे मुनौ वाजो वाजो निस्वनपक्षयोः ॥ ;l{0420} ऊर्जो बले तथोत्साहे ऊर्जो मासश्च कार्तिकः । बीजं रेतसि हेतौ च बीजमङ्कुरकारणम् ॥ गुञ्जा तु वाद्यभाण्डं स्यात्काकचिञ्च्यां कलध्वनौ । गञ्जो रीढा भाण्डागारे गञ्जा खन्यां सुरागृहे ॥ ;p{0033} कुञ्जः स्यात्करिणां दन्ते हनौ कुञ्जः सुगन्धके । ;l{0425} अब्जो धन्वन्तरौ चन्द्रे स्यादब्जं शङ्खपद्मयोः ॥ वणिक्करणभेदे स्याद्वाणिज्ये तत्करेऽपि च । करञ्जश्च करञ्जे स्यान्नेखे व्याघ्रनखेऽपि च ॥ सहजः सहजाते स्यान्निसर्गः सहजः स्मृतः । काम्बोजाः कम्बोजभवाः काम्बोजी मासपर्णिका ॥ ;l{0430} अङ्गजो मन्मथे पुत्रे अङ्गजं शोणितं विदुः । अण्डजाः कृकलासादिसर्पमीनखगादिकाः ॥ यक्षराजः कुबेरः स्यान्मल्लानां रङ्गचत्वरे । धर्मराड् धर्मराजाख्यो यमबुद्धयुधिष्ठिराः ॥ शरीरजो गदोऽनङ्गः पुत्रश्चापि शरीरजः । ;l{0435} भरद्वाजः स्मृतो धीरो मुनिपक्षिविशेष[20]योः ॥ भृङ्गराजस्तु विज्ञेय औषधीयज्ञभेदयोः । भारद्वाजो मुनौ द्रोणे कार्पासे च प्रयुज्यते ॥ ;p{0034} ;{॥ जश्लोकः ॥} गिरिजा पार्वती ख्याता गिरिजं च सुगन्धिकम् । ;l{0440} गिरिजं चाभ्रकं प्रोक्तं गिरिजं च शिलाजतु ॥ वलजं गोपुरे क्षेत्रे सस्ये वलजमिष्यते । वलजा च मही प्रोक्ता वलजा विधुदर्शना ॥ ;c{॥ इति जान्तवर्गः ॥} ;k{झान्ताः} ;v{झार्धश्लोकः} ;c{॥ झार्धश्लोकः ॥} ;l{0445} झञ्झा ध्वनिविशेषः स्याद् झञ्झाणुजलवर्षणम् । ;c{॥ इति झान्तवर्गः ॥} ;k{ञान्ताः} ;v{ञपादः} ;c{॥ ञपादः ॥} सर्वज्ञः शंकरे बुद्धे क्षेत्रज्ञः शिक्षितात्मनोः । ;v{ञार्धश्लोकः} ;c{॥ ञार्धश्लोकः ॥} ;l{0450} ज्ञः स्याद्ब्रह्मणि सौम्ये च पण्डिते च महीसुते । ;l{0450} ;p{0035} ;v{ञश्लोकः} ;c{॥ ञश्लोकः ॥} प्रज्ञा मतिस्तद्युक्ता च प्रज्ञः पण्डित इष्यते । प्रज्ञः स्यात्प्रज्ञुना सार्धं ख्यातः प्रगतजानुके ॥ संज्ञा स्याच्चेतनानाम्नोर्हस्ताद्यैश्चार्थसूचने । संज्ञा सूर्यप्रिया ख्याता स्याच्छायेति प्रकीर्तिता ॥ ;l{0455} ;c {॥ इति ञान्तवर्गः ॥} ;k{टान्ताः} ;v{टपादः} ;c {॥ टपादः ॥} व्युष्टिः फले समृद्धौ च क्लिष्टिः स्यात्क्लेशसेवयोः । सृष्टिः स्वभावे निर्माणे दृष्टिर्धीदर्शनाक्षिषु ॥ ;l{0460} पुष्टिः स्यात्पोषणे वृद्धौ दिष्टिरानन्दमानयोः । मुष्टिर्बद्धकरे माने रिष्टिः समृद्धिखड्गयोः ॥ म्लिष्टं म्लानेऽस्पष्टवचे रिष्टं स्यादशुभं शुभम् । दिष्टं दैवे च काले च कष्टं गहनकृच्छ्रयोः ॥ ;p{0036} व्युष्टं फले प्रभाते स्यात्क्रुष्टं रोदनरावयोः । ;l{0465} लाटो जनपदे वस्त्रे फटा च फणदन्तयोः ॥ स्फुटो व्यक्ते प्रफुल्ले च कुटः स्याद्धटवेश्मनोः । भटो जनान्तरे वीरे पिटः पेटे च वागुलौ ॥ लटौ प्रमादवाग्दोषौ पटो वस्त्रप्रियाल[21]योः । उरोष्टः प्रणवे क्षीरे कृपीटमुदरे जले । ;l{0470} अवटौ खिलभूगर्तौ पर्पटौ पिष्टकौषधी ॥ ;v{टार्धश्लोकः} ;c{॥ टार्धश्लोकः ॥} हृष्टः प्रहसिते प्रीते विस्मिते फुल्लरोमणि । त्वष्टा दिवौकसां शिल्पी त्वष्टारौ सूर्यवर्धकी ॥ इष्टं यज्ञेषु यद्दानं यागश्चाशंसितं च यत् । ;c{0475} सृष्टं स्यान्निर्मिते मुक्ते भूरिनिश्चितयोरपि ॥ ;p{0037} क्लिष्टं तु क्लिशिते ज्ञेयं विक्लिष्टार्थे वचस्यपि । अट्टं शुष्के च भक्ते च अट्टमत्यर्थगेहयोः ॥ कोटिरश्रौ प्रकर्षे च संख्याचापाग्रयोरपि । खेटः कफे ग्रामभेदे कुत्सिते चर्मनन्दके ॥ ;l{0480} वाटो मार्गे वृतौ वाटो वृक्षे च गृहवास्तुनि । त्रुटिः स्यात्संशये चाल्पे सूक्ष्मैलाकालमानयोः ॥ जटा लग्नकचे मूले मांसी च कर्करी जटा । वटी कपर्दके शुम्बे रक्तिकायां तरौ वटः ॥ घटी वस्त्रस्यावसरे ? परीक्षा सुतुला घटः । ;l{0485} कटः श्रोणौ कलिञ्जे च गजगण्डे शवे त्रिणे ॥ नटी सुगन्धीभेदे स्यान्नटौ शैलूषनर्तकौ । चटुः पिचिण्डे चाटौ च व्रतिनां पीठिका चटुः ॥ शृङ्गाटः स्याच्चतुर्मार्गः शृङ्गाटो जलकण्टकः । त्रिकूटं सिन्धुलवणे त्रिकूटः पर्वतान्तरम् ॥ ;p{0038} ;l{0490} कुरुण्टो झिण्टिकामेदः कुरुण्टी दारुपुत्रिका । पर्कटी कथिता प्लक्षे बालपूगफलेऽपि च ॥ चिरन्टी तु सुवासिन्यां द्वितीये वयसि स्त्रियाम् । परीष्टिः परिचर्या स्यात्परीष्टिश्च गवेषणा ॥ वरटा कथिता हंसी गन्धोली वरटा मता । ;l{0495} अवटुः कथिता घाटा अवटुः कूपगर्तयोः ॥ विकटो वि[22]कराले स्याद्विशाले दन्तुरेऽपि च । चिपिटः खाद्यभेदे स्यात्तथा पिट्टिकविस्तृते ॥ संसृष्टं संगते विद्याच्छुद्धे च वसनादिना । शिपिविष्टः शिवे ख्यातो दुश्चर्मा खलतिस्तथा ॥ ;l{0500} प्रतिसृष्टश्च प्रहिते दत्तप्रख्यातयोरपि । प्रतिकृष्टं विदुर्गर्ह्यं द्विरावृत्या च कर्षितम् ॥ ;p{0039} परपुष्टः पिके प्रोक्तः परेण पोषितेऽपि च । करहाटश्चाब्जकन्दे मदनाख्ये तु पादपे ॥ ;v{टश्लोकः} ;c{॥ टश्लोकः ॥} ;l{0505} कूटं लोहमये दम्भे निश्चलासत्ययोरपि । राशिमायाद्रिशृङ्गेषु सीरावयवयन्त्रयोः ॥ पटुरामयनिर्मुक्तः पटुश्चतुरतीक्ष्णयोः । पटुः पटोलपत्रे च छत्रायां लवणे पटुः ॥ कटुस्तीक्ष्णे सुगन्धे च अकार्ये मत्सरे रसे । ;l{0510} कटुः कटुतरायां स्याद्दूषणेऽपि कटु स्मृतः ॥ पट्टः पेषणपाषाणे पीठे च वस्त्रबन्धने । पट्टी ललाटभूषायां पट्टी लाक्षाप्रसादनः ॥ घटो गजशिरः कूटे समाध्यन्तरकुम्भयोः । घटा स्याद्घटने हस्तिश्रेण्यां च परिकीर्तिता ॥ ;l{0515} यष्टिहारलतायां स्याद्दारुशस्त्रविशेषयोः । यष्टिर्ब्राह्मणखट्वा च यष्टिश्च मधुपर्णिका ॥ ;p{0040} अरिष्टं सूतिकागारे लशुने च शुभेऽशुभे । तक्रेऽपि च तथारिष्टा निम्बफेनिलवायसाः ॥ मर्कटः स्यादूर्णनाभे कपौ स्त्रीकरणेऽपि च । ;l{0520} मर्कटी शूकशिम्बायां चक्राङ्ग्यां च करञ्जके ॥ कर्कटः करणे स्त्रीणां राशिभेदकुलीरयोः । उर्वारुः कर्कटी ज्ञेया कर्कटी शाल्मलीफले ॥ कुक्कुटस्ताम्रचूडः स्यात् [23] कुक्कुटोऽग्निकणेऽपि च । उच्चटे जीर्णदन्ते च तालमध्ये च कुक्कुटः ॥ ;l{0525} करटो दुर्दुरूढः स्यात्काकद्विरदगण्डयोः । करटश्च कुसुम्भे स्यात्करटः पल्लिसंज्ञकः ॥ ;c{॥ इति टान्तवर्गः ॥} ;k{ठान्ताः} ;v{ठपादः} ;c{॥ ठपादः ॥} श्रेष्ठः कुबेरवरयोः कुष्ठं व्याधिसुगन्धयोः । ;l{0530} गोष्ठं व्रजः सभा गोष्ठी शठो धुस्तूरधूर्तयोः ॥ ;p{0041} ;v{ठार्धश्लोकः} ;c{॥ ठार्धश्लोकः ॥} निष्ठा निष्पत्तिनाशान्तयाच्ञानिर्वहणेषु च । काष्ठा दिक्कालमर्यादाकर्षेषु काष्ठमिन्धनम् ॥ कोष्ठं कुक्षौ कुशूले च कोष्ठमभ्यन्तरेऽपि च । पृष्ठश्चरममात्रे स्याच्छरीरावयवान्तरे ॥ ;l{0535} ज्येष्ठो वृद्धेऽग्रजे श्रेष्ठे ज्येष्ठा च गृहयोधयोः । कण्ठो गले गलध्वाने कण्ठः फेणसमीपयोः ॥ वण्ठः कुन्तायुधे खर्वे अकृतोद्वाह एव च । पाठस्तु पठने प्रोक्तः पाठा स्याद्विद्धकर्णिका ॥ ;l{0540} हठः प्रसभ आख्यातो वारिपर्णी हठी मता । कठो मुनौ ऋचाभेदे तदध्येता च वेदिता ॥ कमठः कच्छपे प्रोक्तः शल्लकीभाण्डभेदयोः । जरठः कठिने ख्यातो जरठी पाण्डुका च गौः ॥ ;p{0042} प्रकोष्ठः कूर्पराधः स्यात्प्रकोष्ठं च गृहान्तरम् । ;l{0545} कनिष्ठोऽल्पेऽनुजे यूनि कनिष्ठा काचिदङ्गुली ॥ प्रतिष्ठा याजनिष्पत्तावादरे स्थानमात्रके । वैकुण्ठः केशवे प्रोक्त इन्द्रो वैकुण्ठ इष्यते ॥ श्रीकण्ठः स्यान्महादेवे श्रीकण्ठः कुरुजाङ्गले । नीलकण्ठः शिवो बर्ही चाटकैरश्च खञ्जनः ॥ ;l{0550} कलकण्ठस्तु दात्यूहो बलाकापिकसुस्वराः । दन्तशठस्तु जम्बीरः कपित्थश्चाम्ललोलिका ॥ कालपृष्ठं कर्णधनुः कङ्का[24]ख्यं च खगं विदुः । पूतिकाष्ठं देवदारु विदुः सरलपादपम् । हारिकण्ठः परभृतः कण्ठो हारान्वितोऽपि यः ॥ ;l{0555} ;v{ठश्लोकः} ;c{॥ ठश्लोकः ॥} वरिष्ठं स्यादुरुतमं तथा गुरुतमं विदुः । वरिष्ठं शुल्वमाख्यातं वरिष्ठस्तित्तिरिः स्मृतः ॥ ;p{0043} अम्बष्ठा विद्धकर्णी स्यादम्बष्ठा चाम्ललोणिका । अम्बष्ठो देशभेदे स्याद्वैश्यापुत्रे च विप्रजे ॥ ;c{॥ इति ठान्तवर्गः ॥} ;l{0560} ;k{डान्ताः} ;v{डपादः} ;c{॥ डपादः ॥} अण्डं पेश्यां च मुष्के च खण्डौ काननगोपती । पण्डः क्लीबे मतिः पण्डा व्याडः पन्नगहिंस्रयोः ॥ पीडे बाधानुकम्पे च गडो मीनान्तराययोः । ;l{0565} गडुः पृष्ठगुडे कुब्जे षडः पेयान्तरं भिदा ॥ ;c{[॥ डार्धश्लोकः ॥]} पाण्डुः कुन्तीपतौ प्रोक्तः पाण्डुः पाण्डर इष्यते । शौण्डो मत्ते च विख्यातः शौण्डा च पिप्पली मता ॥ रण्डा मृतधवा नारी रण्डा मूषिकपर्ण्यपि । ;l{0570} क्रोडः शनैश्चरः प्रोक्तः क्रोडौ शूकरवक्षसी ॥ ;p{0044} चोडो देशविशेषः स्याच्चोडः प्रावरणान्तरम् । चूडा बाहुविभूषायां चूडे तु वलभीशिखे ॥ नीडं स्थाने खगावासे सकारपूर्वकोऽन्तिके । नाडी व्रणो धमन्यां च नाडी स्यान्[नाल]कालयोः ॥ ;l{0575} इडा चन्द्रकलाद्यं स्यागवि भूमौ च वाचि च । जडो मूर्खे हिमग्रस्ते शूकशिम्बी जडा मता ॥ प्रकाण्डो विटपे शस्ते मूलस्कन्धान्तरे तरोः । पिचिण्ड उदरे ज्ञेयः पिचिण्डोऽवयवः पशोः ॥ शिखण्डः कथितः सद्भिश्चूडायां शिखिपुच्छके । ;l{0580} कोदण्डं कार्मुकं प्रोक्तं कोदण्डो भ्रूलतापि च ॥ निर्गुण्डी सिन्धुवारे स्यात्स्वर्णसेफालिकापि च । द्राविडाः स्यु[25]र्जनपदा द्राविडो वेधमुख्यकः । चक्रवाडोऽद्रिभेदे स्याच्चक्रवाडं तु मण्डलम् ॥ ;p{0045} ;v{डश्लोकः} ;c{॥ डश्लोकः ॥} ;l{0585} काण्डं चावसरे बाणे नाले स्कन्धे च शाखिनाम् । स्तम्बे रहसि वृन्दे च गर्ह्यपानीययोरपि ॥ भाण्डं भूषणमात्रे स्यात्तुरंगाभरणेऽपि च । मूलं वणिग्धनं भाण्डं [भाण्डं] भाजन इष्यते ॥ कुण्डः स्यात्पतिवत्नीनां जारसंजनितः सुतः । ;l{0590} देवानां च जलाधारः कुण्डं कुण्डमुखा स्मृता ॥ गण्डो व्याधौ कपोले स्यादश्वभूषणबुद्धदे । गण्डश्चाप्यतिगण्डश्च ग्रहयोगे प्रकीर्तितौ ॥ दण्डो दमे मानभेदे चण्डाशोः पारिपार्श्वके । दण्डो लगुडमन्थानयमसैन्येषु वाजिनि ॥ ;l{0595} चण्डो दैत्यान्तरे तीव्रे चण्डो दासे यमस्य च । चण्डौषधिरुमा चण्डी चण्डी स्यात्कोपनाङ्गना ॥ ;p{0046} पिण्डं गन्धरसे गृहाग्रिमगृहे स्यात्पिण्डमाजीवने जङ्घायाः पिशिते तथौड्रकुसुमे दाने पितृव्येऽपि च । ;l{0600} पिण्डौ सिह्लकगोलकौ च तगरीखर्जूरभेदौ स्मृतौ पिण्डी ज्ञाननिरूपणार्थक उपन्यासस्तथालाबुका ॥ ताडः स्मृतो देवताडे ताडी तालिदलद्रुमः । मुष्टिमेयतृणादौ च ताडः स्यात्ताडनेऽपि च ॥ क्ष्वेडः कर्णामये शब्दे विषघोषकयोरपि । योधानां सिंहनादोऽपि क्ष्वेडा वाद्यं च वैणवम् ॥ ;l{0605} गुडः स्याद्धस्तिसंनाहे गुडो गोलेक्षुपाकयोः । [26] गुडा तु गुडिका ज्ञेया स्नुही च कथिता गुडा ॥ कुष्माण्डः स्यात्तु कर्कारुः कुष्माण्डः प्रमथान्तरम् । औषधिश्चापि कुष्माण्डी [कुष्माण्डी] चण्डिका स्मृता ॥ ;p{0047} अपोगण्डस्तु वलिभिर्व्याप्तदेहः प्रकीर्तितः । ;l{0610} शिशुर्दशसमा यावदपोगण्डः स्मृतो बुधैः ॥ ;c{॥ इति डान्तवर्गः ॥} ;k{ढान्ताः} ;v{ढपादः} ;c{॥ ढपादः ॥} सोढा स्यान्मर्षितः शक्तो वोढा भारिकमूढयोः । मूढस्तु मुग्धजडयोः बाढं भृशप्रतिज्ञयोः ॥ ;l{0615} संमूढो दमितेऽप्यूढे उदूढः पृथुलोढयोः । प्रगाढः स्यादृढे कृच्छ्रेऽध्यारूढोऽधिकरूढयोः ॥ ;v{ढार्धश्लोकः} ;c{॥ ढार्धंश्लोकः ॥} व्यूढः पृथुतरे ख्यातो न्यस्तसंहतयोरपि । दृढः स्थूले नितान्ते च प्रगाढे बलवत्यपि ॥ ;p{0048} ;l{0620} माढिः पत्रादिभङ्गे स्यान्माढिर्दैन्यप्रकाशनम् । शण्ढौ तु गोपतिक्लीबौ शण्ढः स्यात्तु प्रमत्तके ॥ अध्यूढा कृतसापत्न्यामध्यूढो वृद्धिमानयोः । उपोढः कथितो व्यूढे समासन्ने विवाहिते । आषाढो व्रतिनां दण्डे मासपर्वतभेदयोः ॥ ;l{0625} ;c{॥ इति ढान्तवर्गः ॥} ;k{णान्ताः} ;v{णपादः} ;c[॥ णपादः ॥} घृणा कृपा जुगुप्सा च तृष्णा लिप्सापिपासयोः । कर्णौ श्रवणराधेयावुष्णौ ग्रीष्मातपौ स्मृतौ ॥ जीर्णे पक्कपुराणे [च] भ्रूणोऽप्यर्भकगर्भयोः । ;l{0630} स्थूणा स्तम्बे च शूर्म्यां च पर्णाख्या किंशुके छदे ॥ ;p{0049} स्थाणुः शिवे [स्थि]रे कीले वृष्णिर्यादवमेषयोः । रणः स्यात्संयुगे क्काणे शाणः कषमाषचतुष्कयोः ॥ [27] वेणुर्नृपान्तरे वंशे रेणुः स्वल्पे रजस्यपि । कीर्णं छन्ने परिक्षिप्ते शीर्णे तनुविशीर्णयोः ॥ ;l{0635} लक्षणं नाम्नि चिह्ने च कोङ्कणः शस्त्रदेशयोः । दुर्वर्णं रूप्येऽसद्वर्णे प्रोक्षणे वधसेचने ॥ कुर्वाणः कारके भृत्ये धर्मणोऽहिद्रुभेदयोः । संकीर्णौ निचिताशुद्धौ द्रविणे वित्तविक्रमौ ॥ कारणं घातने हेतावीरिणं शून्यमूषरम् । ;l{0640} वारुणी सुराप्रतीच्योः सरणिः पङ्क्तिमार्गयोः ॥ प्रवेणी च कुथावेण्योः करेणू हस्तिनीगजौ । ब्राह्मणी ब्रह्मयष्टिश्च ग्रामीणा नीलिकापि च ॥ ;p{0050} ;v{णार्धश्लोकः} ;c{॥ णार्धश्लोकः ॥} ;l{0645} शोणः कोकनदच्छवौ निगदितः शोणः समुद्रान्तरं शोणो लोहितघोटकोऽपि च तयोर्भेदे च शोणः स्मृतः । वाणः स्यादसुरान्तरे कविवरे वाणी च वाग्देवता वाणौ केवलकाण्डयोश्च कथितौ वाणा स्मृता झिण्टिका ॥ शाणः ? कम्बललोम्नि स्याच्छाणी प्रावरणान्तरम् । वेणी स्यात्पयसां मध्ये बन्धमेदे शिरोरुहाम् ॥ ;l{0650} ऊर्णा मेषादिलोम्नि स्याद्भ्रूमध्यावर्तकेऽपि च । श्रेणिः समानवर्णानां संहतिः श्रेणिरावलिः ॥ पार्ष्णिः कुन्त्यां समाख्याता सेनापृष्टाङ्घ्रिपार्श्वयोः । जिष्णुश्च जित्वरे शक्रे तथा मध्यमपाण्डवे ॥ ;p{0051} विष्णुर्नारायणे शुद्धे विष्णुश्च वसुदेवता । ;l{0655} अणुः स्वल्पे व्रीहिभेदे श्वभ्रेऽप्यणुरु[28]दाहृतः ॥ गणः स्यात्प्रमथे संघे संख्यासैन्यप्रभेदयोः । क्षणो व्यापारशून्यत्वे मुहूर्तोत्सवपर्वसु । कणोऽतिसूक्ष्मे धान्यांशे पिप्पल्यां जीरके कणा ॥ धर्षणं निधुवने पराभवे धर्षणी च गदिताथ पुंश्चली । ;l{0660} कङ्कणं वरविवाहमुद्रके मण्डने च वलये च शेखरे ॥ मत्कुणोऽश्मश्रुपुरुष उद्दंशादन्तदन्तिनोः । हर्षणोऽक्षिरुजां भेदे हर्षणौ [योग?]हर्षकौ ॥ वारणं प्रतिषेधः स्याद्वारणो गज उच्यते । मार्गणो याचके बाणे याच्ञान्वेषणयोरपि ॥ एषणी व्रणमार्गानुसारिणी वणिजां तुला । ;l{0665} क्षेपणी जालभेदे स्यान्नौकादण्डे च कीर्तिता ॥ ;p{0052} हरेणुश्च कलापः स्याद्धरेणुश्चापि रेणुका । इन्द्राणी सिन्दुवारे स्याच्छच्यां स्त्रीकरणेऽपि च ॥ ग्रामणीश्च प्रधाने स्यात्पतिनापितभोगिषु । ;l{0670} सिङ्घाणं काचपात्रे स्याल्लोहनासिकयोरपि ॥ कल्याणं मङ्गलं विद्यात्काञ्चनं यदक्षयम् । निर्याणं द्विरदापाङ्गे मोक्षे निर्गमनेऽपि च ॥ विषाणं द्विरदक्रोडदन्ते शृङ्गे पशोरपि । श्रीपर्णमग्निमन्थः स्यात्कम्भार्यां कमलेऽपि च ॥ ;l{0675} पत्रोर्णे धौतकौशेयं पत्रोर्णं शोणकं विदुः । सुवर्णे हेम्नि तत्कर्षे सुवर्णे हरिचन्दने ॥ सुपर्णै तार्क्षवासन्तौ ? सुपर्णा गरुडप्रसूः । विपणिः पण्यवीथी स्याद्वि[29]पणिश्चापणः स्मृतः ॥ ;p{0053} तरणिः कुमारिकाख्यायामोषधौ नावि भास्करे । ;l{0680} भरणी घोषके ऋक्षे भरणं वेतने भृतौ ॥ धिषणस्त्रिदशाचार्ये धिषणा धीरपि स्मृता । लवणाः कथिता भेदाः समुद्ररसरक्षसाम् ॥ वरणः स्मृतः प्राकारे वरणो वरणद्रुमे । श्रवणो नक्षत्रभेदे स्याच्छ्रवणं श्रुतिकर्णयोः ॥ ;{0685} चरणोऽङ्घ्रौ बह्वृचादौ च चरणं भ्रमणे दले । शरणं गृहरक्षित्रोः शरणं रक्षणे वधे ॥ हरणं यौतुकद्रव्ये हृतौ हरणमिष्यते । वरुणः कथितः सूर्ये वरुणौ तरुदिक्पती ॥ रवणः शब्दने प्रोक्तो रवणो गर्दभः स्मृतः । ;l{0690} धरणो मानभेदे स्याद्धरणी धारणे भुवि ॥ ;p{0054} करुणः सदये वृक्षभेदे च करुणा दया । तरुणं विदुरेरण्डं तरुणौ युवनूतनौ ॥ रमणं पटोलमूलं च रमणः कान्त इष्यते । ऊषणं मरिचे ख्यातमूषणा पिप्पली मता ॥ ;l{0695} श्रमणा भिक्षुणी प्रोक्ता मुण्डीरी श्रमणा मता । अरणिर्वह्निमन्थे स्यादरणिर्मन्थ्यदारुणि ॥ आतर्पणं प्रीणने स्यान्मङ्गलालेपनेऽपि च । प्रवारणं [निषेधे ?] स्यात्काम्यदानं प्रवारणम् ॥ विदारणं [रणे भेदे विडम्बे च विदारणं?] । ;l{0700} आरोहणं स्यात्सोपानं समारोहणमात्रकम् ॥ उद्धरणं समुद्धारे वान्ता[न्ने] वमनेऽपि च । निरूपणं विचारे स्यात्परीक्षायां च दर्शने ॥ ;p{0055} परायण[म]भीष्टे स्यात्तत्परे च परायणम् । पारायणं [30] समासंगे कार्त्स्ने पारायणं मतम् ॥ ;l{0705} समीरणः स्मृतो वाते समीरणः फणिज्झके । नारायणो हृषीकेशे नारायणी शतावरी ॥ देवमणिः समाख्यातः कौस्तुभे वाजिलक्षणे । उत्क्षेपणं तु व्यजनं धान्यमर्दनवस्तुषु ॥ निगरणमभ्यवहारे निगरणो गल उच्यते । ;l{0710} दाक्षायणीं विदुर्दुर्गामश्विनाद्याश्च तारकाः ॥ अपारिणी रवित्यक्ता दिक् स्यादङ्गारधानिका । पीलुपर्णी तु मूर्वा स्यात्पीलुपर्णी तु बिम्बिका ॥ तैलपर्णी तु श्रीवासे तथा भवति चन्दने । पुष्करिण्यो जलाधाराः सरस्यश्च प्रकीर्तिताः ॥ ;l{0715} शिखरिण्यः स्मृताश्छन्दोमल्लिकानवमालिकाः । ;p{0056} प्रविदारणमाख्यातं विद्वद्भिर्दारणे रणे । अवग्रहणमित्येतत्प्रतिरोघेऽप्य[ना]दरे ॥ ;v{णश्लोकः} ;c{॥ णश्लोकः ॥} गुणो मौर्व्यामप्रधाने रूपादौ सूद इन्द्रिये । ;l{0720} शुल्वे विद्यादिसत्त्वादिसन्ध्यादिहरितादिषु ॥ पणो माने वराटानां मूल्ये कार्षापणे धने । द्यूते विक्रय्यशाकादेर्बद्धमुष्टौ भृतौ गृहे ॥ मणिं चालिञ्जरं विद्यान्मेहनावयवो मणिः । रत्नं मणिरजानां च कण्ठदेशस्तने मणिः ॥ ;l{0725} कोणोऽश्रौ लगुडे कोणः कोणो वीणादिवादनम् । एकदेशे गृहादीनां कोणः सद्भिरुदाहृतः ॥ प्राणो हृन्मारुते शक्तौ प्राणाः स्युरसवस्तथा । प्राणो [31] गन्धरसे प्रोक्तः पद्यानामप्यलंकृतौ ॥ ;p{0057} द्रोणो मानवि[शे]षे स्यात्काकेऽर्जुनगुरौ तथा । ;l{0730} पानीयोद्धरणी द्रोणी देशभेदे च कीर्तिता ॥ चूर्णे क्षोदे च धूलौ च चूर्णे स्यान्मृगयाचनम् । चूर्णानि वासयोगाः स्युश्चूर्णिः कपर्दिकापि च ॥ कृष्णाः स्युः शस्त्रकव्यासविष्णुनीलधनंजयाः । कृष्णं च [म]रिचे कृष्णां पिप्पलीं द्रौपदीं विदुः ॥ ;l{0735} वर्णो गुणाक्षरयशःशुक्लादिब्राह्मणादिषु । कुथास्तुत्यनुलेपेषु वर्णे स्याद्भेदरूपयोः ॥ तीक्ष्णं स्यात्संयुगे लोहे विषतिग्मात्मघातिषु । निरालस्ये सुबुद्धौ च तीक्ष्णमाचक्षते बुधाः ॥ [निर्वाणमस्तंगमनं निर्वाणं गजमज्जनम् ? ।] ;l{0740} निर्वाणमपवर्गोऽपि निर्वाणं निर्वृतिं विदुः ॥ ;p{0058} गोकर्णो दन्दशूके स्यान्मृगप्रमथभेदयोः । अङ्गुष्ठानामिकोन्माने गोकर्णी पिलुपर्णिका ॥ प्रमाणमनुमानादौ हेतुमर्यादयोरपि । सम्यक्प्रवक्तृपुरुषे प्रमाणं मानशास्त्रयोः ॥ ;l{0745} दक्षिणो दक्षे तद्भूते ऋजुच्छन्दानुवर्तिनोः । दक्षिणा यज्ञनिष्पत्तिदाने दिशि च कीर्तिता ॥ लक्ष्मणः सहलक्ष्मीके चिह्ने दशरथात्मजे । लक्ष्मणा सारसस्त्री स्याल्लक्ष्मणा काचिदोषधिः ॥ पूरणः पूरके प्रोक्तो विष्णुतैले च पूरणः । ;l{0750} पटारम्भकसत्रेषु पूरणी शाल्मली मता ॥ अरुणोऽस्फुटरागे स्यात्सूर्ये च सूर्यसारथौ । [32] सन्ध्यारागे च कुष्ठे च रक्ते चातिविषारुणा ॥ प्रवणः क्रमनिम्नोर्व्यां प्रह्वे च स्याच्चतुष्पथे । आयत्ते च तथा क्षीणे प्रवणः समुदाहृतः ॥ ;p{0059} ;l{0755} करणं कायकायस्थसाधनेन्द्रियकर्मसु । बन्धे च वालवादौ च करणः शूद्राविशोः सुतः ॥ ग्रहणं राहुणा प्रासे रवीन्द्वोर्वा करे तथा । बन्दिस्वीकारयोश्चैव ग्रहणी तु रुजान्तरम् ॥ हरिणी हरिता स्वर्णप्रतिमा हरिणी मृगी । ;l{0760} हरिणी चारुस्त्रीभेदे हरिणौ मृगपाण्डरौ ॥ रोहिणी गौश्च ऋक्षं च रक्ता च कटुरोहिणी । रोहिणी सोमवल्के च कण्ठरोगे च रोहिणी ॥ सारणः स्याद्भद्रबला सारणी सरिदुच्यते । सारणं गन्धभेदं च प्राहू रावणमन्त्रिणम् ॥ ;l{0765} काकणी मानदण्डस्य तुरीयांशे पणस्य च । कृष्णलैकवराट्योश्च कुष्ठभेदश्च काकणः ॥ संसरणं तु संसारेऽप्यसंबाधचमूगतौ । पुरीणां निर्गमद्वारे घण्टापथे च कीर्तितम् ॥ ;p{0060} परिभाषणमालापो नियमः परिभाषणम् । ;l{0770} निन्दार्थक उपालम्भे परिभाषणमिष्यते ॥ मत्तवारणमाख्यातो धीरैः समददन्तिनि । महाप्रासादभित्तीनामग्रे वृक्षावृतौ तथा ॥ ;c{॥ इति णान्तवर्गः ॥} ;k{तान्ताः} ;v{तपादः} ;c{॥ तपादः ॥} ;l{0775} द्युतिः प्रभा द्युतिः कान्तिर्भृतिर्भरणमूल्ययोः । सुप्तिः स्पर्शाज्ञता [33] निद्रा भित्तिः कुड्यप्रदेशयोः ॥ चितिः समूहे चित्यायां सृतिः स्यात्पद्धतौ गतौ । क्षितिर्भूक्षयवासेषु मतिर्धीच्छास्मृतिष्वपि ॥ ;l{0780} अर्तिः पीडाध[नु]ष्कोटयोर्भ्रान्तिर्मिथ्यामतिर्भ्रमिः । कीर्तिः प्रसादयशसोः कृत्तिश्च चर्म कीर्तिता ॥ ;p{0061} शान्तिः शमे च कल्याणे कान्तिः शोभेच्छयोरपि । ऊतिः स्यूतौ च रक्षायां सातिर्दानावसानयोः ॥ मुक्तिः स्यान्मोचने मोक्षे युक्तिर्न्याये नियोजने । चिता छन्ने चुल्लिकायां त्रेता वह्नित्रये युगे ॥ ;l{0785} सातिर्मूर्खकृतं सातिः? प्रोतं गुम्फितवाससोः । व्यक्तं स्फुटं बुधो व्यक्तः श्रुतं शास्त्रेऽवधारिते ॥ घृतमाज्यं घृतं तोये युतं न्याये च संहते । रक्तः क्रीडारते रक्ते शुक्तं स्यात्परुषाम्लयोः ॥ मृतं स्याद्याचिते मृत्यौ जातं जन्मसमूहयोः । ;l{0790} धुतं तु कम्पिते त्यक्ते वृत्ते चारित्रनिर्वृते ॥ ;p{0062} प्राप्ते समञ्जसावाप्ते धूते कम्पिततर्जिते । मूर्तो मूर्छान्विते व्यक्ते दीप्तं दग्धे प्रभास्वरे ॥ प्रेतो मृते च भूते च पोतः शिशुवहित्रयोः । पीतिस्तुरंगमे पाने शितिः श्वेते च मेचके ॥ ;l{0795} सुतौ पुत्रमहीपालावेतावागतकर्बुरौ । क्रतुर्मुनौ च यज्ञे च ज्ञातिः पितृसगोत्रयोः । धूर्तौ कितवधूस्तूरौ प्राप्तिः स्याल्लब्धिसिद्धयोः ॥ कान्तौ प्रस्तरलोहकौ प्रियधवौ कान्ते प्रियङ्गुस्त्रियौ केतुश्चिह्नपताकयोश्च करणे केतुश्च शेषग्रहे । ;l{0800} अन्तो नाश[स]मीपयोर्निगदितः प्रान्ते स्वरूपेऽप्यसौ द[न्तः] [34] सानुनिकुञ्जयोश्च दशने दन्ती स्मृता चौषधिः ॥ यन्ता हस्तिपके सूते भर्ता धातरि पोष्टरि । शास्ता च शासके शुल्के (?) वप्ता पितरि वापके ॥ ;p{0063} अर्हंस्तु बुद्धे पूज्ये च पतन्पक्षिणि पातुके । ;l{0805} कुर्वन्कर्मकरे भृत्ये अर्वन्स्यात्कुत्सिताश्वयोः ॥ महद्राज्ये विशाले च गञ्जडुं ? गमशोक्रयोः । पर्वतौ गिरिदेवर्षी संहतौ दृढसंगतौ ॥ प्रहतौ क्षीणव्यासन्नौ विगतौ वीतनिष्प्रभौ । द्विजाती विप्रशकुनौ जीवातुर्जायुजीवयोः ॥ ;l{0810} स्तिमितो निश्चले क्लिन्ने आदृतः सादरेऽर्चिते । गभस्तिः किरणे सूर्ये अगस्तिः पादपे मुनौ ॥ गोदन्तो हरितालेऽपि दंशितो वर्मितेऽपि च । सहिता प्रवहिता कॢप्ता तृणता प्रहणं द्वयोः ॥ ;p{0064} प्रसूती प्रसवोत्पादौ निकृती शाठ्यभर्त्सने । ;l{0815} दुर्गतिर्नरके नैःस्व्ये संततिः पङ्क्तिगोत्रयोः ॥ आयतिः प्रापणे दैर्ध्ये प्रवृत्तिर्वृत्तिवार्तयोः । सुव्रता गौः सुदोहापि विवृतान्यागदेऽपि च ॥ द्रवन्ती स्यादोषधिश्च विजाता सूतिकापि च । हसन्त्यङ्गारधानी च अवन्ती तु सरित्यपि ॥ ;l{0820} उचितं न्याय्यमभ्यस्तं प्रसृतं स्फुरदुर्गतम् । ऋन्दितं रुदितेऽऽह्वाने उषितं क्षिप्तदग्धयोः ॥ प्रसूतं कुसुमे जाते निमित्तं हेतुचिह्नयोः । कलिते स्वीकृतज्ञाते [ग्रथिते क्रान्त?]गुम्फिते ॥ अनृतं कृषावसत्ये स्यादिङ्गितं गतिचेष्टयोः । ;l{0825} भाविते रोपितप्राप्ते उदिते भा[35]षितोद्गते ॥ ;p{0065} स्थापिते निश्चितन्यस्ते वर्धिते दिग्धपूरिते ॥ आयस्तः क्लिशितो जितः प्रतिहतः क्षुब्ध[श्च] कोपान्वितः अव्यक्तास्त्वपरिस्फुटा इव वचाश्चाव्यक्त ईशः स्मृतः । ;l{0830} जीमूतो जलदे गिरौ धृतिकरे स्याद्देवताडद्रुमे आनर्तोऽपि च नृत्यसारिणि ? जले देशप्रभेदे स्मृतः ॥ गरुत्मान्विहगे तार्क्षे विवस्वांस्त्रिदशेश्वरे । भगवांस्त्वागते पूज्ये संख्यावान्पण्डिते मिते ॥ धनपती कुबेराढ्यौ वृषपती वृषेश्वरौ । हिमाराती रविर्वह्निः प्रजापतिर्नृपो विधिः ॥ ;l{0835} समाघातो वधे युद्धे परिघातोऽस्त्रघातयोः । पुरस्कृतेऽर्चितान्यूने व्यतीपातोऽक्षययोगयोः ॥ ;p{0066} अपचितिर्व्ययार्चनहानिषु प्रतिकृतिः प्रतिकारसमानयोः । ;l{0840} कुहरितं रटिते पिकनिस्वने परिगतं गतवेष्टितलब्धिषु ॥ ;v{तार्धश्लोकः} ;c{॥ तार्धश्लोकः ॥} श्रितं वितन्वहस्ते च वादिते च मतेऽपि च? । कृतं युगे च पर्याप्ते निष्फले कृतमव्ययम् । स्थितमूर्ध्वे गत्यभावे सुप्रतिज्ञे सुनिश्चिते ॥ ;l{0845} द्रुतं शीघ्रे विलीने च द्रुतः पलायिते द्रुमे । युतं हस्तचतुष्के स्याद्युतं युक्ते युतं पृथक् ॥ ऋतं सत्यमृतं तोयमृतमुञ्छशिलं विदुः । प्लुतस्त्रिमात्र उद्दिष्टो मृक्षणोत्पातने प्लुते ॥ ;p{0067} वीतस्त्वसारहस्त्यश्वं शान्तं चाङ्कुशकर्म च । ;l{0850} ग्रस्तं ग्रासीकृतं ज्ञेयं ग्रस्तं लुप्तपदं वचः ॥ वित्तं विचारिते द्रव्ये व्याख्या[36]ते वित्तमिष्यते । श्वेतं रूप्ये सिते श्वेतं श्वेतश्च पर्वतान्तरम् ॥ वृन्तं प्रसवबन्धे स्याद्घाटिधारास्तनाग्रयोः । पुस्तं तु पुस्तके प्रोक्तं पुस्तं लेप्यादिकर्मणि ॥ ;l{0855} सूतः क्षत्राद्ब्राह्मणीजे तक्ष्णि सारथिबन्दिनोः । लिप्तं च लेपिते भुक्ते लिप्तोऽथ विषदिग्धके ॥ ऋतिर्गतौ घृणायां च स्पर्धायामशुभेऽपि च । धाता स्याद्धारकः पोष्टा धातारौ विधिवेधसौ ॥ माता गवि जनन्यां च ब्राह्मण्याद्याश्च मातरः । ;l{0860} स्वातिर्देवप्रिया ख्याता स्वातिर्नक्षत्रखड्गयोः ॥ ;p{0068} पङ्क्तिः स्याद्दशसंख्यासु श्रेण्यां छन्दान्तरेऽपि च । गुप्तिः कारागृहे प्रोक्ता भूगर्ते रक्षणेऽपि च ॥ पत्तिर्गतौ पदातौ च सैन्यभेदे च कीर्तिता । गतिर्मार्गदशायात्रासूपाये नाडिकाव्रणे ॥ ;l{0865} श्रुतिर्वेदे च कर्णे च श्रोत्रकर्मणि च श्रुतिः । स्मृतिरिच्छा स्मृतिर्बुद्धिर्वेदाद्या बोधिका स्मृतिः ॥ यतिः श्लोकपदच्छेदे यतिः कारे ? यतिर्यती । धृतिधैर्ये च योगे च धारणे च सुखेऽपि च ॥ रतिः कामस्त्रियां रागे सुरतेऽपि रतिः स्मृता । ;l{0870} जातिश्छन्दसि सामान्ये मालतीगोत्रजन्मसु ॥ लूता पिपीलिकायां स्यादूर्णनाभे गदान्तरे । पीता स्मृता हरिद्रायां पीतं स्यात्पानगौरयोः ॥ प्रीतिश्चन्द्रार्कयोर्योगे प्रीतिः प्रेमप्रमोदयोः । ईतिः स्यादतिवृष्ट्या[37]दौ दैवोत्पाते प्रवासने ॥ ;p{0069} हेतिः सूर्यस्य वह्नेश्च भासि हेतिस्तथायुधे । गर्तस्त्रिगर्तदेशे स्याद्गर्तो भूमिबिलेऽपि च ॥ शान्तो रसान्तरे ? दान्ते शान्तोऽतिमुक्तपादपः । सेतुर्वरुणवृक्षे स्यात्सेतुरालौ प्रकीर्तितः ॥ तिक्तो रसे पर्पटिकौषधौ च तिक्तं सुगन्धे कटुका च तिक्ता । ;l{0880} सितो निरुद्धे धवले समाप्ते ज्ञाते सिता स्यादशुचप्रकारे ॥ श्रीमांस्तु धनिके रम्ये तिलकाख्ये च पादपे । पृषन्मृगे पृषद्बिन्दौ पृषतोऽप्यनयोर्मतः ॥ पित्सन्पिपतिषञ्चैव पतनेच्छौ विहंगमे । ;l{0885} हरित्ककुभि वर्णे च तृणवाजिविशेषयोः ॥ ;p{0070} रजतमवदाते स्याद्रजतं हाररुप्ययोः । ज्वलितं तु दीप्तमिव स्मृतं दग्धे प्रभास्वरे ॥ सुकृतं शोभनं कर्म पुण्यं च सुकृतं मतम् । ;l{0890} पलितं कर्दमे तापे पाण्डुकेशे च शैलजे ॥ सुरतं स्यान्निधुवनं देवत्वं सुरता स्मृता । मुषितं मूषितं चेति उभे खण्डितचोरिते ॥ सूनृतं प्रियसत्यर्थे भाषणे सूनृतं शिवे । प्रार्थितं शत्रुणा रुद्धे याचिते प्रार्थितं विदुः ॥ ;l{0895} उच्छ्रितं स्यात्समुन्नद्वे तथा जातप्रवृद्धयोः । उद्धृतं स्यादुन्मूलितं स्याद्भुक्तोज्झितमुद्धृतम् ॥ उद्यतं स्यादुन्मनसि प्रोच्यते वृद्धिमत्यपि । पिण्डितं स्यात्संकलितं संख्यातं निबिडीकृतम् ॥ ;p{0071} उत्थितं प्रोद्यते जाते वृद्धियुक्ते प्रकीर्तितम् । ;l{0900} [38] अर्दितं हिंसितं प्रोक्तं वातव्याधौ च याचिते ॥ वेल्लितं कुटिले प्रोक्तं वेल्लतं कलितं प्लुतम् । अक्षतं चापि लाजेषु चाक्षतं स्यादखण्डितम् ॥ वापितं मुण्डितं प्रोक्तं बीजाकृतं च वापितम् । जृम्भितं करणे स्त्रीणां जृम्भितं स्फुटितेहयोः ॥ ;l{0905} पीडितं योषित्करणे यन्त्रिते बाधितेऽपि च । वेष्टितं लासिके रुद्धे स्त्रीणां च करणान्तरे ॥ पर्याप्तं च यथेष्टं स्याच्छक्ते तृप्तौ निवारणे । प्रतीतं ज्ञातविख्यातहृष्टेषु त्रिषु विश्रुतम् ॥ दुर्जातं व्यसने ज्ञेयमसम्यग्जातवस्तुनि । ;l{0910} निशान्तं भवने शान्ते प्रत्युषे च प्रयुज्यते ॥ ;p{0072} कापोतमञ्जने सर्जीक्षारे कपोतसंहतौ । आध्मातं शब्दिते दग्धे वातव्याधौ च कीर्तितम् ॥ पर्याप्तिः स्यात्परित्राणे प्राप्तिप्रकामयोरपि । संवित्तिः प्रतिपत्तिः स्यात्संवित्तिरविवादितः ॥ ;l{0915} सुनीतिर्ध्रुवमाता स्यान्नीतिश्चापि सुशोभना । निर्वृतिः स्यादन्तमये स्वस्थतायां च निर्वृतिः ॥ पक्षतिः स्याद्गरुन्मूले पक्षतिः प्रतिपत्तिथौ । उन्नतिरुदये वृद्धौ गरुडस्य स्यादतिप्रिया ॥ संमतिः स्यादनुज्ञायामभिलाषोऽपि संमतिः । ;l{0920} प्रकृतिः सहजे योनावमात्ये परमात्मनि ॥ समितिः संगमे युद्धे सभायां समितिः स्मृता । वसतिर्वेश्मयामिन्योर्वसतिः स्यादवस्थितिः ॥ ;p{0073} अदितिः सुरमाता [39] स्याददितिः पृथिवी मता । पञ्चता मरणे भावे पञ्चानां च प्रकीर्तिता ॥ ;l{0925} विनता तार्क्षमाता स्यान्नम्रा च विनता मता । हरिता च स्मृता दूर्वा हरितो वर्णवाचकः ॥ सिकता वालुकायां स्याद्देशे च सिकतान्विते । महती नारदी वीणा महत्त्वेनान्विता च या ॥ जगती छन्दसो भेदे पृथिव्यां विष्टपे जने । ;l{0930} रेवती हलिपत्न्यां स्यादृक्षभेदे च मातरि ॥ किराती किरातस्त्री स्याद्या च चामरधारिणी । जीवन्ती कथिता वृन्दा जीवमाना गुडूचिका ॥ वासन्ती पाटला यूथी अतिमुक्ता च कीर्तिता । भरतो राजविशेषे च नटे रामानुजेऽपि च ॥ ;p{0074} ;l{0935} विकृतं स्यात्तु बीभत्सेऽसंस्कृते व्याधिमत्यपि । हृषितः प्रणते प्रीते वर्मिते हृष्टरोमणि ॥ निकृतः स्याद्विप्रकृतो निकृतो विप्रलब्धकः । अजितो वासुदेवः स्यादजितश्चापराजितः ॥ गोपतिः शंकरे षण्डे भास्करे पार्थिवेऽपि च । ;l{0940} निर्ऋतिश्चापि दिक्पाले अलक्ष्म्यां निरुपद्रवे ॥ क्षारितः प्राचितः क्षारैरभिशस्तः प्रकीर्तितः । संस्कृतो भूषिते शस्ते कृत्रिमे लक्षणान्विते ॥ गर्जितो मत्तमातङ्गे गर्जितं घननिःस्वने । व्यायतो व्यापृते दीर्घे व्यायतश्च दृढे भृशे ॥ ;p{0075} ;l{0945} रैवतः कथितो रुद्रे दैत्यपर्वतभेदयोः । निवातो दृढसंनाहे निर्वाते चाश्रयेऽपि च ॥ कपोतः कवकः प्रोक्तः सर्ज्यां ? पारावतेऽपि[40]च । परेतो भूतभेदः स्यात्परेतो मृत उच्यते ॥ प्रणीतः संस्कृते वह्नौ विहितेऽथ प्रवेशिते । ;l{0950} संघातः कथितः संघः संघातो नरकान्तरम् ॥ उन्मत्तोऽविनयश्चेष्टो धूस्तूरश्च प्रकीर्तितः । संवर्तः प्रलये प्रोक्तस्तथा विभीतकद्रुमः ॥ उदात्तः स्वरभेदे स्यात्काव्यालंकारकृत्ययोः । त्रिगर्तः स्याज्जनपदे त्रिगर्ता घुर्घुरी स्मृता ॥ ;l{0955} विश्वस्तो विश्वासयोग्यो विश्वस्ता विधवा मता । आस्फोतश्चार्कपर्णे स्यादास्फोता वनमालिका ॥ ;p{0076} वृत्तान्तः स्यात्प्रकरणे कार्त्स्न्यवार्ताप्रकारयोः । दृष्टान्तः कथितो धीरैरुदाहरणशास्त्रयोः ॥ उद्वान्तः स्यात्समुद्गीर्णे उद्वान्तो निर्मदो गजः । ;l{0960} कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु ॥ शकुन्तः पक्षिभेदे स्याच्छकुन्तः पक्षिभासयोः । निर्मुक्तः संगसंत्यक्तः सर्पश्च मुक्तकञ्चुकः । आघ्रातः शिङ्घिते ज्ञेय आक्रान्ते च प्रयुज्यते ॥ ;l{0965} अनन्ता दूर्वायां भुवि च हरिणीशारिविकयो- रनन्ता नागेशानवधिहरयोऽनन्तमपि खम् । निरस्तो निच्यूते त्वरितवचनं क्षिप्तशरयो- र्निरस्तः संत्यक्ते प्रतिहतबले चापि गदितः ॥ ;p{0077} आयुष्मानपि दीर्घायुर्ग्रहयोश्च प्रकीर्तितः । द्वीपवांस्तु नदे सिन्धौ द्वीपवत्यवनिर्नदी ॥ ;l{0970} भोगवती च नागानां नदी च नगरी तथा । हैमवती स्मृता गङ्गा स्वर्णक्षीरी तथाभया ॥ कु[41]मुद्वती कुशपत्नी कुमुदिन्यां कुमुद्वती । शुभदन्ती सार्वभौमदिग्गजा सुदती च या ॥ पारावती तु गोपानां गीते पारावतः खगः । ;l{0975} समुद्रान्ता तु कार्पासी पृक्का चापि दुरालभा ॥ प्रधूपिता क्लेशिता स्याद्दिशं यास्यति यां रविः । अनुमतिस्त्वनुज्ञा स्यात्पूर्णेन्दुः पूर्णिमा च या ॥ निराकृतिः प्रतिक्षेपेऽप्यस्वाध्यायेऽप्यनाकृतौ । उपसत्तिस्तु सेवायां संगमात्रे च कीर्तिता ॥ ;p{0078} ;l{0980} अभिशस्तिर्याच्ञायामभिशापे च कीर्तिता । सदागतिः स्मृतो वाते सदागतिः सदीश्वरे ॥ समुन्नतः समुन्नद्धे तद्भेदे च समुन्नतः । निष्कासितो निर्गमितो धिकृतश्च प्रकीर्तितः ॥ उदास्थितः प्रतीहारे चरभेदे च कीर्तितः । ;l{0985} पाशुपतो वकपुष्पे कस्मिंश्चिच्छिवलिङ्गिनि ॥ पुरस्कृतो रिपुग्रस्ते पुरोन्यस्तेऽभिपूजिते । उपाहितोऽनलोत्पात आरोपित उपाहितः ॥ अपावृतः स्वतन्त्रः स्यात्पिहितश्चाप्यपावृतः । उपाकृतः समानीते यज्ञार्थं च हते पशौ । ;l{0990} अवदातः सिते पीते परिशुद्धप्रधानयोः ॥ ;p{0079} पारिजातः कल्पतरौ पारिभद्रतरावपि । अभिनीतः स्मृतो न्याय्ये संस्कृतेऽमर्षवत्यपि ॥ अधिक्षिप्तः प्रणिहिते भर्त्सिते च प्रयुज्यते । अपध्वस्तः परित्यक्ते निन्दिते चावचूर्णिते ॥ ;l{0995} चित्रगुप्तो यमः प्रोक्तो लेखकश्च प्रकीर्तितः । अतिमुक्तस्तु निःसंगे वासन्त्यां ति[42]निशेऽपि च ॥ अभियुक्तः परै रुद्धो अभियुक्तश्च तत्परः । उपरक्तो व्यसनार्ते राहुप्रस्तेन्दुसूर्ययोः ॥ नन्द्यावर्तः पुमान्वेश्मप्रभेदे तगरद्रुमे । ;l{1000} दिवाकीर्तिस्तु चाण्डाले दिवाकीर्तिस्तु नापितः ॥ धूमकेतुः कृशानौ स्यादुपप्लवे च कीर्तितः । लक्ष्मीपतिर्वासुदेवे भूमिपाले च कीर्तितः ॥ ;p{0080} वनस्पतिर्वृक्षमात्रे विना पुष्पं फलद्रुमे । पुष्पदन्तस्तु दिङ्नागनागविद्याधरान्तराः ॥ ;l{1005} चन्द्रकान्तो दृषद्भेदे चन्द्रकान्तश्च कैरवे । कलधौतं सुवर्णे स्याद्रजते च प्रकीर्तितः ॥ प्रतिक्षिप्तं प्रहिते च प्रतिक्षिप्तं निराकृते । अभिजातः कुलीने स्यान्न्याय्यपण्डितयोरपि ॥ अवगीतं मुहुर्गीते अत्यर्थं जनगर्हिते । ;l{1010} अङ्गारितं पलाशीयकुसुमोद्गमदग्धयोः ॥ अत्याहितं महाभीतिः कर्म जीवानपेक्षि च । अन्तर्गतं वदन्त्यार्या मध्यप्राप्तं च विस्मृतम् ॥ उल्लिखितं समुत्कीर्णे उल्लिखितं तनूकृतम् । प्रणिहितं तु संप्राप्ते न्यस्ते समाहिते तथा ॥ ;l{1015} अवसितमृद्धे ज्ञाते अवसानं गतेऽपि च । उपचितं तु समृद्धे स्याद्दिग्धे चोत्पतितेऽपि च ॥ ;p{0081} आच्छुरितं स्मृतं हास्ये स्वशब्दनखवादने । वसन्तदूतशब्दाः स्युश्चूतातिमुक्तपाटलाः ॥ मूर्धाभिषिक्तो भूपाले प्रधाने क्षत्रियेऽपि च । ;l{1020} यादसांपतिरम्भोधिः प्रचेता यादसांपतिः ॥ [43] गणाधिपतिरित्येष शिवे विनायकेऽपि च । उपधूपित आसन्नमरणे परिधूपिते । स्यावलोकितं दृष्टं जिनः स्यादवलोकितः ॥ ;v{तश्लोकः} ;c{॥ तश्लोकः ॥} ;l{1025} सन्नित्यर्चिते साधौ विद्यमानप्रशस्तयोः । सती पतिव्रता स्त्री स्यात्सती गौरी च कीर्तिता ॥ वार्त्ते फल्गुन्यरोगे स्यादारोग्ये वृत्तिमत्यपि । वार्त्ते तु वर्तनोदन्ते वार्ता कृषिकृतौ तथा ॥ ;p{0082} वृत्तं दृढमधीतं च वृत्तं वृत्तौ मृतेऽपि च । ;l{1030} चरित्रच्छन्दसोर्वृत्तं वर्तनातीतयोरपि ॥ भूतं क्ष्मादौ पिशाचादौ न्याय्ये जन्तूपमानयोः । भूतं प्राप्तेऽपि वृत्ते च देवयोन्यन्तरेऽपि च ॥ रक्तं क्षतजकाश्मीरलोहितेषु प्रयुज्यते । नील्यादिरञ्जिते शुद्धे रक्तं रक्तोऽनुरागिणि ॥ ;l{1035} हस्तः पाणौ च ऋक्षे च केशौघे केशपूर्वकः । हस्तो गजस्य नासायां शुण्डार्थे स्थूलपूर्वकः ॥ धातुः श्लेष्मादिरूप्यादिपृथ्व्यादिचक्षुरादिषु । मनःशिलादिभूवाद्योर्विशेषादस्थ्नि गैरिके ॥ क्षत्ता शूद्रात्क्षत्रियाजे सारथिप्रतिहारयोः । ;l{1040} स्मृतः प्रेष्यासुते क्षत्ता क्षत्ता नियुक्तवेधसोः ॥ ;p{0083} वृत्तिः प्रवर्तने ख्याता विवृतौ जीवनेऽपि च । कौशिकीभारतीत्यादौ नाट्यवृत्तौ च दृश्यते ॥ वर्तिरौषधिनिर्माणं गात्रानुलेपने स्मृता । दीपे दीपदशायां च वर्तिशब्द उदाहृतः ॥ ;l{1045} रीतिर्दग्धसुवर्णादिमले स्यादारकूटके । प्रचारे च प्रतिस्यन्दे रीतिशब्दः प्रयुज्यते ॥ लता व्रततिमाधव्योर्लता प्रियङ्गुशाखयोः । लता दूर्वा च पृक्का च लता ज्योतिष्मती स्मृता ॥ [44]शुक्तिः सुगन्धे नखनाम्नि मुक्तास्फोटे च शुक्तिर्नयनक्ष्मणे च । ;l{1050} दुर्नामिकायामपि शुक्तिरुक्ता शङ्खे स्मृता शङ्खनखेऽपि शुक्तिः ॥ ;p{0084} सीता नभःसरिति लाङ्गलपद्धतौ च सीता दशाननरिपोः सहधर्मिणी च । सीतं स्मृतं हिमगुणे च तदान्विते च सीतोऽलसे च बहुवारतरौ च दृष्टः ॥ ;l{1055} बृहती क्षुद्रवार्ताकी बृहती कण्टकारिका । वाचि छन्दसि च ज्ञेया महत्यां बृहती तथा ॥ आयत्तिः श-- दैर्घ्यप्रभावागामिकालयोः । मर्यादायां तथा स्नेहे --त्वे वासरे बले ॥ वनिता जनितात्यर्थरागयोषिति योषिति । ;l{1060} वनितं याचितं ज्ञेयं वनितं सेवितं मतम् ॥ वासिता स्त्री करिणी स्याद्वासितं सुरभीकृतम् । ख्याते ध्वाने ज्ञानमात्रे वासितं वस्त्रवेष्टितम् ॥ ;p{0085} प्रस्मृतोऽर्धाञ्जलौ ज्ञेयः प्रसृतोऽपि च वेगिते । प्रसृता तु मता जङ्घा विनीतः प्रसृतो मतः ॥ ;l{1065} स्थपतिः संस्मृ- -ऽसौ गीष्पतिक्रतुयाजकः । प्रासादादिकरः शिल्पी स्थपतिः कञ्चुकी तथा ॥ शुद्धान्तश्च विशुद्धान्तः शुद्धान्ता राजयोषितः । कक्षान्तरे च शुद्धान्तो नृपस्यासर्वगोचरे ॥ जयन्तः कथितो रुद्रे जयन्तः पाकशासनिः । ;l{1070} जयन्ती वृक्षभेदे स्याज्जययुक्ता च कीर्तिता ॥ उद्धातः कथितो धीरैः स्खलिते समुपक्रमे । मरुतोऽभ्यासयोगाय कुम्भकादित्रयेऽपि सः ॥ विविक्तं रहसि ख्यातमसंपृक्तपवित्रयोः । विवेकसहि[45]ते पुंसि विविक्तः सद्भिरिष्यते ॥ ;p{0086} ;l{1075} विनीतमुपनीतं स्यादपनीते जितेन्द्रिये । वाणिजे निभृते चैव विनीतः सुवहे हये ॥ आचितः शकटोन्मेये पलानामयुतद्वये । छन्ने च संगृहीते च आचितः समुदाहृतः ॥ ;l{1080} ... .... ... ... ... ... ... ... । भारती भगवती सरस्वती भारती वचनमात्रमुच्यते ॥ रोहितो हरिणमीनमेदयोः प्लीहशत्रुविटपी च रोहितः । ;l{1085} रोहितं तु ऋजुशक्रकार्मुके कुङ्कमे सृजि च रोहितं स्मृतम् ॥ लोहिते रुधिरकुङ्कुमे स्मृते लोहितौ नदविशेषभूमिजौ । ;l{1090} लोहितं क्षतजतुल्यवर्णके लोहितश्च भुजगेऽसुरान्तरे ॥ ;p{0087} अमृतं पयोघृतजले त्वयाचिते त्रिदशान्नयज्ञविशेषमुक्तिषु । अमृतो दिवौकसि च तच्चिकित्सके- ऽप्यमृताभयामृतकं त्रिकास्वपि ॥ ;l{1095} आहतं गुणितताडितयोः स्या- दप्रियार्थकमृषावचने च । ... ... ... ... ... ... ... ... ... ... ॥ ... ... ... ... ... ;l{1100} ... ... ... ... ... । ... ... ... ... ... ... ... ... ... ... ॥ सरस्वती सरिद्भेदे सरिन्मात्रे च वाचि च । सरस्वती गवि क्वापि सरस्वानम्बुधौ नदे ॥ ;l{1105} प्रतिपत्तिः प्रवृत्तौ स्यात्प्रागल्भ्ये गौरवेऽपि च । संप्राप्तौ च प्रबोधे च प्रतिप्रत्तिः प्रकीर्तिता ॥ ;p{0088} समाहितः समाधिस्थे प्रतिज्ञाते यमात्मनि । समाहितं समाधाने निष्पन्नन्यस्तयोरपि ॥ ... ... ... ... ... ... । ;l{1110} वैजयन्ती पताका स्याद्वैजयन्ती जयन्तिका ॥ ऐरावतौ दिग्गजनागभेदा- वैरावताख्यौ उडु[46]नागराजौ । ऐरावतं वासवकार्मुकं स्या- दैरावती विद्युत्तडिद्विशेषः ॥ ;l{1115} अभिनिर्मुक्ताभ्युदितौ भृशमुक्तौ यथाक्रमात् । अस्तमेति यथोदेति ययोस्तयो रविश्च तौ ॥ स्यादपराजितो विष्णुः पिनाकी चापराजितः । स्यादपराजितस्त्वष्टा चौषधिश्चापराजिता ॥ ;c{॥ [इति तान्तवर्गः]॥ } ;p{0089} ;k{थान्ताः} ;v{थपादः} ;c{॥ थपादः ॥} ;l{1120} कुथं कुशे प्रवेण्यां च प्रस्थः स्यात्सानुमानयोः । तुथौ गन्धाश्वभेदौ च रथः स्यन्दनदेहयोः ॥ ग्रन्थः शास्त्रे धने चैव पार्थौ ककुभपाण्डवौ । यूथौ जातकुरुण्टौ च गाथा वाग्भेदवृत्तयोः ॥ ;l{1125} निर्ग्रन्थः क्षपणे निःस्वे क्षवथुः क्षुतकासयोः । मन्मथौ स्मरकपित्थौ सिद्धार्थौ बुद्धसर्षपौ । गोग्रन्थिः करवीरे तु षड्ग्रन्था तु शटी वचा ॥ ;v{थार्धश्लोकः} ;c{॥ थार्धश्लोकः ॥} आस्थामालम्बनं विद्यादास्था चास्थानयत्नयोः । ;l{1130} संस्था तु प्रणिधौ नाशे स्थितिसादृश्ययोरपि ॥ ;p{0090} वीथी स्याद्रूपके पङ्क्तौ गृहाङ्गे च तथाध्वनि । सिक्थं स्मृतं मधूच्छिष्टं सिक्थमोदनसंभवः ॥ पृथुरादिनृपे प्रोक्तः कृष्णजीरे महत्यपि । ग्रन्थिर्व्याघिविशेषः स्याद्ग्रन्थिः कौटिल्यपर्वणोः ॥ ;l{1135} मन्थौ साक्तवमन्थानौ मन्थो नेत्रमलेऽपि च । कन्था मृद्घाटिता भित्तिः कन्था प्रावरणान्तरम् ॥ कोथो नेत्ररुजो भेदे कोथः स्याच्छटितेऽपि च । प्रोथः स्यादश्वघोणायां कटिः प्रोथ उदाहृतः ॥ क्वाथः स्याद्द्रवनिष्पाके क्वाथो दुःख उदाहृतः । ;l{1140} समर्थः कथितः शक्ते संबद्धार्थे हितेऽपि च ॥ अश्वत्थस्तरुभेदे स्यादश्वत्थः पूर्णिमातिथिः । उन्माथः पाशयन्त्रे स्यादुन्मा[47]थो वधघातयोः ॥ ;p{0091} उपस्थः शिश्न उत्सङ्गे योनौ पायौ च कीर्तितः । निशीथः स्यादर्धरात्रौ रात्रिमात्रे च कथ्यते ॥ वरूथो रथगुप्तिः स्याद्वरूथं चर्म निर्दिशेत् । ;l{1145} अनीकस्थो राजरक्षी गजशिक्षाविचक्षणः ॥ चतुष्पथं चतुर्वर्त्म संगमेऽपि च दृश्यते । वानप्रस्थो मधूकेऽपि किंशुके आश्रमान्तरे ॥ चित्ररथो रविः प्रोक्तश्चित्ररथो नभश्चरः । ;l{1150} दशमीस्थं नष्टबीजं स्थविरं च विदुर्बुधाः ॥ ;v{थश्लोकः} ;c{॥ थश्लोकः ॥} अर्थोऽभिधेये शब्दानां धनकारणवस्तुषु । प्रयोजने निवृत्तौ च विषये च प्रयुज्यते ॥ ;p{0092} तीर्थः स्यादवतारे च पात्रोपाध्यायमन्त्रिषु । ;l{1155} स्त्रीणां रजसि शास्त्रे च क्षेत्रोपायाध्वरेषु च ॥ वयःस्थः तरुणः प्रोक्तो वयःस्था च गुडूचिका । सूक्ष्मैलामलकी ब्राह्मी काकोली चाभयापि च ॥ ;c{॥ इति थान्तवर्गः ॥} ;k{दान्ताः} ;v{दपादः} ;c{॥ दपादः ॥} ;l{1160} रदो विलेखने दन्ते छदः स्यात्पक्षपत्रयोः । क्षोदश्च पेषणे धूलौ स्वादुर्मिष्टमनोज्ञयोः ॥ छन्दावभिप्रायवशौ मृदू चातीक्ष्णकोमलौ । स्वेदः स्यात्स्वेदने घर्मे शादः कर्दमशष्पयोः ॥ भद्रं सुखे च कल्याणे निन्दा कुत्सापवादयोः । ;l{1165} सम्पल्लक्ष्म्यां गुणोत्कर्षे शरत्संवत्सरे ऋतौ ॥ ;p{0093} कामदा घेनुका चापि मर्यादा सीमनि स्थितौ । धनदो दातरि श्रीदे विशदं स्पष्टशुक्लयोः ॥ जलदौ मुस्तकाम्भोदौ दारदौ विषहिङ्गुलौ । नलदमुशीरमांस्योः प्रह्लादो दैत्यशब्दयोः ॥ आमोदौ हर्षगन्धौ तु दायादौ ज्ञातिबान्धवौ । ;l{1170} तमोनुदो[48]ऽग्रिचन्द्रार्काः प्रतिपत्तिथिसंविदोः ॥ प्रियंवदः खेचरे च महामदो गजेऽपि च । विशारदो बुधेऽत्रस्ते शतह्रदा वज्रविद्युतोः । अपवादौ तु निन्दाज्ञे जनपदो जनदेशयोः ॥ ;l{1175} ;v{दार्धश्लोकः} ;c{॥ दार्धश्लोकः ॥} भेदो विदारणे माने ? उपजापविशेषयोः । सूदस्तु व्यञ्जने ख्यातः सूपकारे च कीर्तितः ॥ ;p{0094} गदा शस्त्रविशेषं स्याद्गदो भ्राता च शार्ङ्गिणः । नदो ध्वने समुद्रे च नदी तरंगिणी स्मृता ॥ ;l{1180} कुन्दो भ्रमणयन्त्रे स्यान्निधिपुष्पप्रभेदयोः । नन्दिरानन्द उद्दिष्टो द्यूते शुभविशेषयोः ॥ बिन्दुः स्याद्दन्तदाने च बिन्दुः पण्डितविप्रुषोः । कन्दानि मूलसस्यानि विदुः कन्दांश्च सूरणान् ॥ अब्दोऽपि मुस्तके मेघे अब्दः संवत्सरेऽपि च । ;l{1185} वेदिः परिस्कृता भूमिर्वेदिरङ्गुलिमु[49]द्रिका ॥ कौमुदः कार्तिको मासः कौमुद्यौ चन्द्रिकोत्सवौ । तोयदो मुस्तके मेघे तोयदं घृतमुच्यते ॥ क्षणदः स्याज्ज्यौतिषिके क्षणदा रात्रिरीरिता । नर्मदा स्यान्नदीभेदे नर्मदः परिहासदः ॥ ;p{0095} ;l{1190} प्रमदा कामिनी मत्ता प्रमदो हर्ष उच्यते । अर्बुदो मांसकीले तु संख्याभेदेऽपि चार्बुदः ॥ गोविन्दो भगवान्विष्णुर्गोविन्दोऽधिकृतो गवाम् । कुसीदं जीवने वृद्ध्या कुसीदश्च कुसीदके ॥ निर्वादो जनवादे स्याद्वादे चापि सुनिश्चिते । ;l{1195} प्रसादस्तु प्रकाशः स्यात्प्रसादः स्यादनुग्रहः ॥ प्रासादस्त्रिदशावासे प्रासादो नृपवेश्मनि । प्रणादस्तारशब्दे स्यात्कर्णरोगे च कीर्तितः ॥ संभेदः स्फुटने ख्यातः संभेदः सिन्धुसंगमः । दृषन्निष्पेषणशिला केवलापि शिला दृषद् ॥ ;l{1200} ककुद्वत्ककुदं ? श्रेष्ठे वृषाङ्गे नृपलक्षणे । क्रव्यात्क्रव्याद इत्येतौ स्यातां मांसाशिरक्षसोः ॥ ;p{0096} कुमुत्कृपण आख्यातः कुमुत्कैरवमुच्यते । निषादः श्वपचे प्रोक्तो नीचस्वर उदाहृतः ॥ कपर्दं स्याज्जटाजूटे कपर्दश्च वराटके । ;l{1205} आस्पदं च प्रभुत्वे स्यात्प्रतिष्ठा कृत्यमास्पदम् ॥ गोष्पदं गोपदश्वभ्रे गवां च गतिगोचरे । एकपदं च तत्काले एकपदी पदव्यपि ॥ अभिमर्दं विदुर्युद्धमभिमर्दोऽभिमर्दनम् । समर्यादं समीपं च मर्यादासहितं च यत् ॥ ;l{1210} कोकनदं तु विख्यातं रक्ताब्जे रक्तकैरवे । परिवादं तु निर्वादे वीणावादनवस्तुनि ॥ मुचुकुन्दस्तरोर्भेदे मुनिदैत्यप्रभेदयोः । अभिष्यन्दं तु स्रवणमभिष्यन्दोऽक्षिको मलः ॥ ;p{0097} पुटभेदो नदीवक्रे पुटभेदस्तु पत्तनम् । ;l{1215} कुरुविन्दं पद्मरागे मुस्तासुगन्धयोरपि ॥ विष्णुपदं नभो विष्णुपदी संक्रान्तिगंगयोः । चतुष्पदो गवाश्वादिपशौ स्यात्करणान्तरे । मेघनादो रावणस्य सुतः पश्चिमदिक्पतौ ॥ ;v{दश्लोकः} ;c{॥ [दश्लोकः] ॥} ;l{1220} पदं स्थानेऽपदेशे च लक्षे स्याद्वाक्यशब्दयोः । व्यवसाये परित्राणे पादतच्चिह्नवस्तुषु ॥ मदो हर्षे च गर्वे च नदे शुक्रे कटोदके । मदः कस्तूरिकायां स्यान्मदः कल्याणवस्तुनि ॥ पादः स्याच्चरणे रथ्ये गिरेः प्रत्यन्तपर्वते । ;l{1225} तरोर्मूले च पादः स्यात्तुरीयांशे च कीर्तितः ॥ ;p{0098} मन्दाः स्वैराल्परोगार्तमूढाभाग्यशनैश्चराः । [50] हस्तिजातिप्रभेदे च मन्दो मन्दरतो नरः ॥ संविदाजौ प्रतिज्ञायामाचारज्ञाननामसु । संभाषणे क्रियाकारे संकेते तोषणेऽपि च ॥ ;l{1230} कुमुदं कैरवं ख्यातं कुमुदो दानवान्तरः । कुमुदाः कपिदिङ्नागनागभेदाः प्रकीर्तिताः ॥ शारदौ वर्षशालीनौ प्रत्यग्रप्रतिभान्वितौ । शारदः सप्तपर्णे स्यात्पीतमुद्गे च कीर्तितः ॥ आक्रन्दः क्रन्दने ध्वाने नाथे च दारुणे रणे । ;{1235} पार्ष्णिग्राहात्परो राजा आक्रन्दः समुदाहृतः ॥ अर्धेन्दुरर्धचन्द्रे च नखखण्डनकान्तरे । अर्धेन्दुः स्यादतिप्रौढस्त्रीगुह्याङ्गुलियोजने ॥ ;p{0099} अष्टापदं सुवर्णे स्यादष्टापदश्च मल्लिका । अष्टापदः कीलभेदे शारीणां फलकेऽपि च ॥ ;c{॥ इति दान्तवर्गः ॥} ;l{1240} ;k{धान्ताः} ;v{धपादः} ;c{॥ धपादः ॥} श्रद्धा संप्रत्ययः काङ्क्षा बाधा दुःखनिषेधयोः । गोधा तले निहाकायां बोधी समाधिपिप्पलौ ॥ सिद्धिरोषधिसंपत्त्योर्ऋद्धिर्वर्धन ओषधौ । ;l{1245} दोग्धा वत्से च गोपाले व्याधिः स्याद्गदकुष्ठयोः ॥ गाधः स्थाने च लिप्सायां व्याधो मृगयुदुष्टयोः । मुग्धः स्यात्सुन्दरे मूढे स्निग्धे वत्सलचिक्कणे ॥ अर्धः खण्डे समांशेऽर्धमिद्धमातप्तदीप्तयोः । बुद्धा धीरजिनज्ञाता लुब्धौ मृगयुकाङ्क्षिणौ ॥ ;p{0100} ;l{1250} संसिद्धिः सहजे सिद्धौ वीरुद्विटपशाखयोः । विबुधः पण्डिते देवे उत्सेधौ वपुरुन्नती ॥ आविद्धौ कुटिलक्षिप्तौ संबाधौ योनिसंकटौ । संबोधश्च क्षये बोधे प्रणिधिः प्रार्थ[51] ने चरे ॥ संनद्धो वर्मिते व्यूढे दुर्विधो दुर्गते खले । ;l{1255} प्रसिद्धो भूषिते ख्याते निरोधो नाशरोधयोः ॥ ;v{धार्धश्लोकः} ;c{॥ धार्धश्लोकः ॥} विधुश्चन्द्रे हृषीकेशे कर्पूरे च विधुः स्मृतः । विधी विधानधातारौ विधिः स्यात्कालदैवयोः ॥ विधा विधौ प्रकारे च गजान्नवेतनर्धिषु । ;l{1260} सुधा लेपोऽमृतं मूर्वा गङ्गेष्टिका स्नुही सुधा ॥ वधूर्नवोढयोषायां स्नुषाभार्याङ्गनासु च । दधि क्षीरोद्भवं वस्तु तारे दधि च वासके ॥ ;p{0101} आधयः स्युर्मनःपीडाव्यसनाधिष्ठानबन्धकाः । साधु शोभनमाख्यातं साधुर्वार्धुषिकेऽपि च ॥ राधो वैशाखमासे स्याद्राधा च कृष्णगोपिका । ;l{1265} अन्धो दर्शननिर्मुक्तो जन्तुरन्धं तमो मतम् ॥ सिन्धुर्नद्यां समुद्रे च नददेशप्रभेदयोः । गन्धो लेशे तथामोदे गन्धः संबन्धमात्रके ॥ शुद्धं शुक्रे च पूते च केवले च प्रयुज्यते । ;l{1270} सिद्धो योगे समुत्पन्ने सिद्धाः स्युर्देवयोनयः ॥ वृद्धं रूढे च शैलेये वृद्धौ स्थविरपण्डितौ । दग्धं प्लुष्टं दिक् च दग्धा रविर्यस्यां न तिष्ठति ॥ दिग्धो विषाक्तबाणे स्याद्दिग्धं लिप्तार्थवाचकम् । विद्धं सूच्यादिनिर्भिन्ने सादृश्यक्षिप्तयोरपि ॥ ;p{0102} श्राद्धं श्रद्धान्विते श्राद्धं हव्यकव्यविधौ स्मृतम् । वृद्धिः स्याद्वर्धने ऋद्धौ वृद्धिर्योगकुरुण्टयोः ॥ विवधवीवधौ भारे पर्याहारे तथाध्वनि । अवधी कालदण्डौ स्तः सीमानोऽवधयः स्मृताः ॥ उपधिं व्याजमिच्छन्ति रथस्यावयवे तथा । ;l{1280} परिधिर्यज्ञियतरोः शाखायामुपसूर्यके ॥ संनिधिः [52] संनिधाने स्यात्प्रत्यक्षे संनिधिः स्मृतः । निषधः कठिने देशे तद्राजे पर्वतान्तरे ॥ समाधिर्ध्याननीवाकनियमेषु समर्थने । अगाधमतलस्पर्शमगाधं विवरं विदुः ॥ ;l{1285} उपाधिर्धर्मचिन्तायां गृहद्रव्ये विशेषणे । आनद्धं मुरजाद्यं स्यादानद्धं बद्धमात्रकम् ॥ ;p{0103} न्यग्रोधौ चावटव्यामौ न्यग्रोधी वृषपर्णिका । कबन्धं सलिले रुण्डे कबन्धो राक्षसान्तरम् ॥ महौषधी पलाण्डु स्याच्चण्डा चातिविषापि च । ;l{1290} परिव्याधो वेतसे स्यात्परिव्याधो द्रुमोत्पले ॥ अवरोधस्तिरोधाने राजदारेषु तद्गृहे । समुन्नद्धाः समुद्भूतपण्डितंमन्यगर्विताः ॥ अवष्टब्धमदूरे स्यादाक्रान्तमवलम्बितम् । ब्रह्मबन्धुरधिक्षेपे निदर्शने द्विजान्तरे ॥ ;l{1295} आशाबन्धः समाश्वासे तथा मर्कटजालके । अनिरुद्ध उषास्वाम्यनिरुद्धो यश्चरो भवेत् ॥ उपलब्धिः स्मृता बुद्धौ प्राप्तौ ज्ञाने च दृश्यते । तीक्ष्णगन्धा वचा प्रोक्ता तीक्ष्णगन्धा च राजिका ॥ ;p{0104} ;v{धश्लोकः} ;c{॥ धश्लोकः ॥} ;l{1300} मधु मद्ये च क्षौद्रे [च मधु] पुष्परसे जले । मधुश्चैत्रे मधूके तु मधुर्दैत्यवसन्तयोः ॥ सन्धिर्भागे सुरुङ्गायां सन्धिः संघटनेऽपि च । नाटकाङ्गेऽपि सन्धिः स्यादवकाशेऽपि विद्यते ॥ स्कन्धो राज्ञि भुजामूले समाम्नायसमूहयोः । ;l{1305} काये तरुप्रकाण्डे स्याद्राज्ञां भाण्डादिके करे ॥ मागघी पिप्पलीयूथ्योर्मागधो मगधोद्भवः । मागधा बन्दिनः क्वापि सुताश्च क्षत्रियाविशोः ॥ अनुबन्धो दोषोत्पादे प्रकृत्यादिविनश्वरे । मुख्या[53]नुयायिनि शिशौ प्रकृतस्यानिवर्तने ॥ ;l{1310} ;c{॥ इति धान्तवर्गः ॥} ;p{0105} ;k{नान्ताः} ;v{नपादः} ;c{॥ नपादः ॥} द्युम्नं पराक्रमं द्रव्यं वनं कानननीरयोः । वस्ने वेतनदानीये धनं गोधनवित्तयोः ॥ पानं स्याद्रक्षणं पीतिश्छन्नं स्याच्छादितं रहः । ;l{1315} रत्नं मणावुत्कृष्टे च चिह्नं लक्ष्मपताकयोः ॥ अन्नं भुक्ते च भक्ते च स्थानं ग्रामप्रयुक्तयोः ? । कृत्स्नमम्भसि निःशेषे गानं गीते ध्वनावपि ॥ लग्नं राश्युदये चापि रास्नैलापर्णिकापि च । श्येनौ विहंगमश्वेतौ विन्नौ लब्धविचारितौ ॥ ;l{1320} इनः सूर्ये प्रभौ राज्ञि योनिः स्यादाकरे भगे । हनिन्यूनौ [च?] गर्ह्यार्थौ सूनुः पुत्रेऽनुजेऽपि च ॥ मीनो मत्स्ये राशिभेदे भानू रश्मिदिवाकरौ । भर्म भृतौ सुवर्णे स्याच्चर्म स्यात्फलकेऽपि च ॥ ;p{0106} लक्ष्म चिह्ने प्रधाने च प्रेम स्निग्धत्वनर्मणोः । ;l{1325} सद्म जले गृहे च स्याद्वर्त्म नेत्रच्छदेऽध्वनि ॥ वृषा कर्णे महेन्द्रे स्यादर्वा च कुत्सिताश्वयोः । वाजी हये खगे बाणे गोमी गोमानुपासकः ॥ स्वामिनौ गुरुभर्तारौ कृतिनौ योग्यपण्डितौ । वज्री च सुगते शक्रे हलिनौ बलकर्षकौ ॥ ;l{1330} रागी च कोपने रक्ते अलिनौ भृङ्गवृश्चिकौ । शयनं सुरतं शय्या मैथुनं संगते रते ॥ दंशनं कवचे दंशे गहनं गह्वरे वने । अवनं रक्षणे प्रीतौ निधनं कुलनाशयोः ॥ विज्ञानं कर्मणि ज्ञाने प्रज्ञानं बुद्धिचिह्नयोः । ;l{1335} वसनं छादने वस्त्रे रोदनं क्रन्दनेऽश्रुणि ॥ ;p{0107} तोदनं व्यथने तोत्रे छदनं गरुतिच्छदे । कठिनं कक्खटे स्थाल्यां बन्धनं वधबन्धयोः ॥ [54] सेवनं सीवनोपास्त्योर्वर्जनं त्यागहिंसयोः । तलिनं विरले स्तोके सदनं भवने जले ॥ ;l{1340} क्रन्दने रोदनाह्वाने मेहने मूत्रशेफसी । लङ्घनं क्रमणे ग्लानौ गर्जनं ध्वनिकोपयोः ॥ दशनः कवचे दन्ते मदनो नीरपुष्पयोः । अपानौ गुदतद्वातौ चाशनी वज्रविद्युतौ ॥ आपन्नः सापदि प्राप्ते विलग्नो मध्यलग्नयोः । ;l{1345} सेनान्यौ गुहसेनापौ कानीनो व्यासकर्णयोः ॥ शोभनो ग्रहयोगेऽपि वपनं मुण्डनेऽपि च । कामिनी स्त्री स्वचित्रा?च वाहिनी सिन्धुसेनयोः ॥ ;p{0108} ह्रादिनी वज्रतडितोर्वर्तिनी वृत्तिमार्गयोः । द्विजन्मा विहगे विप्रे भूतात्मा धातृदेहयोः ॥ ;l{1350} सुकर्मा ग्रहयोगेऽपि अथर्वा ब्राह्मणेऽपि च । पलाशी राक्षसे वृक्षे कञ्चुक्यहिमहल्लयोः ॥ विलासी भोगिनि व्याले विषाणी गजशृङ्गिणोः । कलापी कोकिले प्लक्षे शिखरी पर्वते तरौ ॥ प्रयोजनं कार्यहेत्वोरायोधनं रणे हतौ । ;l{1355} पृथग्जनौ नीचमूर्खौ आत्मयोनी विधिस्मरौ ॥ चित्रभानू रविर्वह्निः सामिधेनी च ऋक्समित् । मातुलानी कलायेऽपि सरोजिन्यम्बुजेऽपि च ॥ महाधनं सुवस्त्रे च सामयोनिर्गजेऽपि च । संप्रयोगी कामुके च व्योमचारी खरेऽपि च ॥ ;p{0109} ;v{नार्धश्लोकः} ;c{॥ नार्धश्लोकः ॥} ;l{1360} सानवो गहनप्रस्थवात्यामार्गाग्र?कोविदाः । स्वप्नं स्वापे च सुप्तस्य विज्ञाने च प्रयुज्यते ॥ मुनिर्यन्ताङ्गुदी बुद्धः पियालागस्तिकिंशुके । जिनो [बुद्धेऽति ?] वृद्धे च जिनः [55] स्यादर्हतीत्यपि ॥ ;l{1365} मानं प्रमाणे प्रस्थादौ मानश्चित्तोन्नतावपि । वानं शुष्कफले शुष्के सीवने जलसंप्लवे ॥ स्त्यानं स्निग्धे प्रतिध्वाने घनत्वालस्ययोरपि ? । भिन्नमन्यार्थवाचि स्याद्भिन्नौ संगतदारितौ ॥ दानं हस्तिमदे दत्ते छेदरक्षणशुद्धिषु । ;l{1370} हनुः स्त्रियां कपोलाधो हनुर्हट्टविलासिनी ॥ ;p{0110} तनुस्त्वगल्पकायेषु तनुः स्याद्विरले कृशे । मृत्स्ना तु वरिका प्रोक्ता मृत्स्ना प्रशस्तमृत्तिका ॥ ज्योत्स्ना ज्योतिःषु या रात्रिर्ज्योत्स्ना चन्द्रातपः स्मृतः । ज्योत्स्नी पटोलिका ख्याता ज्योत्स्नी ज्योत्स्नान्विता निशा ॥ ;l{1375} वर्ष्म देहे प्रमाणे स्यादाकारेऽप्यतिसुन्दरे । धाम शक्तौ प्रभावेऽपि तेजोमन्दिरजन्मसु ॥ पक्ष्म सूत्रादिसूक्ष्मांशे किञ्जल्के नेत्रलोमनि । धन्वा स्थाने च चापे च धन्वा मरुरपि स्मृतः ॥ राजा नृपे प्रभौ शक्रे राजा क्षत्रियचन्द्रयोः । ;l{1380} ग्रावा च प्रस्तरे शैले ग्रावा मेघे च कीर्तितः ॥ [श्येनाख्यो विहगः पत्री ?] पत्रिणौ शरपक्षिणौ । शाखिनः स्युः तुरुष्काख्या जना वृक्षाश्च शाखिनः ॥ ;p{0111} अर्थिनः स्युर्याचनका अर्थिनः सेवका अपि । सादिनः स्यन्दनारोहा हस्त्यारोहाश्च सादिनः ॥ ;l{1385} खड्गी च गण्डके ख्यातः सेवकोऽसिधरश्च यः । पाशी चाखेटकः प्रोक्तः पाशी स्याद्वरुणे यमे ॥ चक्री सर्पे खले विष्णौ चक्री स्यात्काभ्र?तैलिकः । धन्वी च ककुभे पार्थे धन्वी चापविचक्षणः ॥ शिखी वह्नौ मयूरे च व्रतिभेदः शिखी स्मृतः । पद्मी गजे[59]ऽब्जवत्यां च स्त्रीभेदे चापि पद्मिनी ॥ ;l{1390} सूचनाभिनये प्रोक्ता दर्शने व्यधनेऽपि च । कुहना दम्भचर्यायां कुहनावीर्ष्यदाम्भिकौ ॥ पूतना राक्षसी काचित्पूतना च हरीतकी । रोचना मङ्गलद्रव्यं रोचनः कूटशाल्मलिः ॥ ;p{0112} ;l{1395} वाणिनी नर्तकी मत्ता विदग्धा च स्मृता बुधैः । संधिन्यकालदुग्धा गौर्वृषाक्रान्ता च संधिनी ॥ हस्ती चुतकावेणौ ? स्यात्स्त्रीभेदे चापि हस्तिनी । नलिनी स्यात्सप्तमा गंगा पद्मे चापि सरोवरे ॥ शङ्खिनी कुचुचूका स्त्री स्त्रीभेदे चोरपुष्प्यपि । ;l{1400} अब्जिनी ? बिसिनीत्यादि पद्मे पद्माकरेऽपि च ॥ रजनी नीलिका रात्रि............ । धमनी च शिरा प्रोक्ता तथा हट्टविलासिनी ॥ शतघ्नी शस्त्रभेदे च शतघ्नी वृश्चिकाल्यपि । अर्शोघ्नी तालमूली स्यादर्शोघ्नश्चापि शूरणः ॥ ;l{1405} अयनं पथि सूर्यस्याप्युदग्दक्षिणतो गतौ । पाकस्थानं कुलालस्य पवनं पवनो मरुत् ॥ ;p{0113} वृजिनं किल्बिषे भुग्ने वृजिनश्च शिरोरुहः । रसनं स्वदने शब्दे रसना काञ्चिजिह्वयोः ॥ सवनं त्वध्वरे स्नाने सोमनिर्दलनेऽपि च । ;l{1410} जघनश्च स्त्रियाः पूर्वश्रोणीभागे कटौ तथा ॥ स्तननं मेघनिध्वाने स्तननं शब्दमात्रके । मलनः पटवासे स्यान्मर्दल मलनं मतम् ॥ जयनं तुरगादीनां संनाहे विजये तथा । मिथुनं राशिभेदे स्यान्मिथुने युग्मदम्पती ॥ ;l{1415} भुवनं गगने प्रोक्तं सलिले विष्टपे जने । शमनं च वधे शान्तौ शमनो यमराट् स्मृतः ॥ हसनं [57]हासमिच्छन्ति हसन्यंगारधानिका । तपनं तापमादित्यं वदन्ति नरकान्तरम् ॥ ;p{0114} असनं प्रापणे प्रोक्तमसनः पीतसालके । ;l{1420} श्वसनं मारुतं श्वासं मदनाख्यं द्रुमं विदुः ॥ दहनाः स्युः सुदुर्वृत्तवह्निभल्लातचित्रकाः । मलिनः कृपणे म्लाने मलिनी ऋतुमत्यपि ॥ मदनः पादपे कामे मधूच्छिष्टवसन्तयोः । शकुनो विहगे ज्ञेयः शकुनः शुभशंसकः ॥ ;l{1425} शकुनिः करणे च स्याच्छकुनी पक्षिसौबलौ । स्पर्शनो मरुते ज्ञेयः स्पर्शनं स्पर्शदानयोः ॥ हायनास्तु समाख्याता व्रीहिसंवत्सरार्चिषः । गोस्तनो हारभेदे च द्राक्षा तु गोस्तनी मता ॥ छर्दनोऽलम्बुषे निम्बे छर्दनं वमनं मतम् । ;l{1430} वामनो माधवेऽङ्कोठे खर्वे दक्षिणदिग्गजे ॥ ;p{0115} फाल्गुनस्त्वर्जुने मासे फाल्गुनी चास्य पूर्णिमा । पावनः सिह्लके वह्नौ पूते पथ्या च पावनी ॥ चेतनो ज्ञानवान्प्राणी चेतना बुद्धिरिष्यते । गायनो मुखरे प्रोक्तो गीतोपजीवकेऽपि च ॥ ;l{1435} विभिन्नं च समालब्धे विभक्ते च प्रकीर्तितम् । प्रसूनं विदुरुत्पन्नं प्रसूनं कुसुमं फलम् ॥ कौपीनं च विनिर्दिष्टमकार्यं गुह्यचीरयोः । कौलीनं पशुभिर्युद्धे कुलीनत्वापवादयोः ॥ विमानं देवयाने स्यात्सार्वभौमे च वेश्मनि । ;l{1440} प्रधानं स्यान्महामात्रमनीषापरमात्मसु ॥ समानं सत्समैकेषु समानो नाभिमारुतः । संस्थानमाकृतौ मृत्यौ संनिवेशे चतुष्पथे ॥ ;p{0116} आदानं ग्रहणे ज्ञेयं तुरंगाभरणेऽपि च । उद्यानं वनान्तरं स्यान्निःसृतौ च प्रयोजने ॥ ;l{1445} निदानं तण्डके [58] विद्यात्कारणे व्याधिनिर्णये । अम्लानं निर्मले ज्ञेयमम्लानं कुसुमान्तरम् ॥ व्युत्थानं स्वातन्त्र्यकृत्ये विरोधाचरणेऽपि च । संतानः संततौ देववृक्षे चापत्यगोत्रयोः ॥ अरत्निः कफणौ हस्ते प्रकोष्ठे च तताङ्गुलौ । ;l{1450} विक्लिन्नो जरया जीर्णे विक्लिन्नमार्द्रकीर्णयोः ॥ तमोघ्ना वह्निरवीन्दुशम्भुनारायणाः स्मृताः । स्थापनं स्यात्पुंसवनं स्थापनं रोपणं मतम् ॥ राधनं तोषणे प्राप्तौ साधने राधनं विदुः । स्यन्दनं क्षरणे नीरे स्यन्दनौ रथपादपौ ॥ ;p{0117} ;l{1455} गन्धनश्चैव हिंसायामुत्साहे च प्रकाशने । नन्दनं स्यादिन्द्रवनं नन्दनौ पुत्रहर्षकौ ॥ केतनमायतने चिह्ने कृत्ये चोपनिमन्त्रणे । यापनं स्यान्निरसनं यापनं वर्तनं विदुः ॥ वासनं धूपने ज्ञाने वासनं वारिधानिका । ;l{1460} कल्पनं कर्तने क्लृप्तो कल्पना गजसज्जना ॥ देवनं व्यवहारे स्याज्जिगीषाक्रीडनादिषु । आसनं करिणां स्कन्धे पीठे गतिनिवर्तने ॥ शासनं नृपदत्तोर्व्यां लेखाज्ञाशास्त्रशान्तिषु । सेचनं रक्षणे सेके नौकासेचनभाजने ॥ ;l{1465} कर्तनं छेदनं प्रोक्तं स्त्रीणां च सूत्रकर्शने । दर्शनं लोचने स्वप्ने बुद्धिशास्त्रोपलब्धिषु । रञ्जनं रागजननं रञ्जनं रक्तचन्दनम् ॥ ;p{0118} जीवनं जीवने तोये जीवनी चौषधी स्मृता । अङ्गनं प्राङ्गणे गत्यामङ्गना कामिनी स्मृता ॥ ;l{1470} वेष्टनं कर्णवेष्टन्यामुष्णीषे परिवारणे । धावनं प्रगमे शौचे धावनी पृश्निपर्णिका ॥ वर्धनं छेदने वृद्धौ वारिधानी तु वर्धनी । चन्दनं तरुभेदः स्याच्चन्दनं वानरान्तरम् ॥ मार्जनं मार्ष्टिरुद्दिष्टा मार्ज[59]नो लोध्रपादपः । ;l{1475} सुधन्वा तरुपादः स्यात्सुधन्वा देववर्धकिः ॥ अर्यमा रविराख्यातश्चार्यमा पितृदेवता । सुदामा मेघ उद्दिष्टः सुदामा पर्वतेऽपि च ॥ ;p{0119} दुर्णामादर्शनं ज्ञेयं दुर्णामा दीर्घकोषिका । कुण्डली भुजगो येन पिनद्धमपि कुण्डलम् ॥ ;l{1480} शिखण्डी च मयूरः स्याच्छिखण्डी क्षत्रियान्तरम् । प्रत्यर्थी शत्रुराख्यातः प्रतिवादी च कीर्तितः ॥ कञ्चुकी भुजगः प्रोक्तः कञ्चुकी च महल्लकः । विषयि त्विन्द्रिये प्रोक्तं विषयी विषयान्वितः ॥ तरस्वी वेगसंयुक्तः तरस्वी बलवानपि । फलकी फलकपाणिः स्यादिन्द्रियाख्ये क्रतुस्तथा ॥ ;l{1485} विरोचनो रवौ वह्नौ चन्द्रे प्रह्लाददानवे । वैरोचनो वैवस्वतो बलिर्दैत्यस्तथागतः ॥ अभिपन्नोऽपराद्धोऽभिद्रुतो ग्रस्तो विपद्गतः । प्रतिपन्नश्च विज्ञाते स्वीकृते च प्रकीर्तितः ॥ ;p{0120} ;l{1490} अनूचानो विनीतः स्यात्साङ्गवेदज्ञ एव च । प्रतियत्नस्तु संस्कारे उपग्रहणलिप्सयोः ॥ स्तनयित्नुः स्मृतो मेघे घनस्य स्तनितेऽपि च । सनातनो ध्रुवो विष्णुः पितॄणामतिथावपि ॥ कुम्भयोनिरगस्तिः स्याद्द्रोणश्च कुरुसंमतः । ;l{1495} वर्धमानः शरावे स्यादेरण्डे वृद्धिमत्यपि ॥ पुण्यजनः स्मृतो यक्षे राक्षसे च प्रयुज्यते । महासेनः कार्तिकेये महासैन्यपतावपि ॥ विष्वक्सेना प्रियङ्गुः स्याद्विष्वक्सेनो जनार्दनः । देवसेनेन्द्रकन्यायां सेनायां च पिनाकिनः ॥ ;p{0121} ;l{1500} सौदामिन्यप्सरोभेदे विद्युद्विद्युद्विशेषयोः । अभिजनो जन्मभूमावभिजनः कुलध्वजम् ? ॥ उदयनो व[60]त्सराजे उदयनं तथोदये । निशमनं विनिर्दिष्टं दर्शने श्रवणेऽपि च ॥ निरसनं च हिंसायां निरासे ष्ठीवनेऽपि च । ;l{1505} विहननं समाघाते पिञ्जने तूलधूनने ॥ प्रवचनं च वेदे स्यात्प्रकृष्टवचनेऽपि च । निधुवनं सुरतं स्यात्कम्पनं च प्रकीर्तितम् ॥ प्रजननं भगं प्रोक्तं जन्म प्रजननं विदुः । आराधनं तोषणं च प्राप्तावाराधनं विदुः ॥ ;l{1510} विसर्जनं परित्यागे दाने संप्रेषणेऽपि च । समादानं नित्यकर्म सम्यगादानमिष्यते ॥ ;p{0122} आस्कन्दनं समाख्यातं तिरस्कारे रणेऽपि च । अभिमानश्च विज्ञप्तौ गर्वे प्रणयहिंसयोः ॥ आच्छादनं संपिधानेऽप्यपवारणवस्त्रयोः । ;l{1515} अवाचीनं विपर्यस्तमवाचीनमवागपि ॥ उपासनं देवसेवा बाणाभ्यास उपासनम् । अवदानमतिवृत्ते कर्मखण्डनयोर्मतम् ॥ सारसनमुरस्त्रे च मेखलायां च कीर्तितम् । अधिष्ठानं प्रभावे स्याद्रथाङ्गेऽध्यासने पुरे ॥ ;l{1520} निर्यातनं वैरशुद्धौ दाने न्यासार्पणेऽपि च । समापन्नं वधे प्रोक्तं समाप्तलब्धयोस्तथा ॥ आवेशनं प्रवेशे स्यात्कोपे शिल्पिगृहेऽपि च । निर्वासनं मारणके नगरादेर्बहिष्कृतौ ॥ ;p{0123} आतञ्चनं प्रतीवापजवनाप्यायनार्थकम् । ;l{1525} आस्फोटनं स्मृतं मुद्गे आस्फोटनं विकासने ॥ प्रतिमानं प्रतिच्छायागजदन्तान्तरालयोः । उत्पतनं समुत्पत्तौ तथोर्ध्वगमनेऽपि च ॥ संवदनं समालोके संवदनं च वशक्रिया । संमूर्च्छनमभिव्याप्तिर्मूर्छा संमूर्च्छनं मतम् ॥ संवाहनं मर्दने स्याद्भारादेर्वाहनेऽपि च । ;l{1530} उद्वाहनं द्विसीत्ये स्याद्रज्जावुद्वाहनी मता ॥ अर्धा[61]सनं स्नेहदानमर्धासनमकुत्सनम् । उद्वर्तनमुत्पतनमुद्वर्तनमपि घर्षणम् ॥ ;p{0124} प्रणिधानं प्रयत्ने स्यात्समाधौ तु प्रवेशने । ;l{1535} राजादनं प्रियाले स्यात्क्षीरिकायामपि स्मृतम् ॥ समुत्थानं समुद्योगे व्याधीनां निर्णयेऽपि च । उत्सादनमुद्वासनमुद्वाहनमुद्वर्तनम् ॥ संयमनं तु नियमः संयमनी यमस्य पूः । गवादनीन्द्रवारुण्यां गवां घासादनालया ॥ ;l{1540} पयस्विनी निशा प्रोक्ता नदीधेन्वोः पयस्विनी । अन्तेवासी स्मृतः शिष्यश्चाण्डालोऽपि प्रकीर्तितः ॥ श्वेतधामा च कर्पूरे श्वेतधामा च चन्द्रमाः । प्रतिपादनमाख्यातं प्रतिदाने प्रबोधने ॥ अवरोधनमवरोधो राज्ञामन्तःपुरं गृहम् । ;l{1545} अपसर्जनमाख्यातं दाने संपरिवर्जने ॥ ;p{0125} हरिचन्दनमाख्यातं कुसुम्भे चन्दनान्तरे । अभिसर्जनमित्येतद्वधे दाने प्रकाशितम् ॥ महारजनमाख्यातं कुसुम्भे काञ्चनेऽपि च । आभिनिष्ठान इत्येषोऽक्षरे विसर्जनीयके ॥ ;l{1550} धूमकेतन इत्येष ग्रहभेदे हुताशने । श्वेतवाहन इत्येष कथितोऽर्जुनचन्द्रयोः ॥ हरिवाहननामानौ स्मृतौ रविपुरंदरौ । शालङ्कायन इत्येष मुनिभेदे च नन्दिनि ॥ गन्धमादन इत्येष गन्धके पर्वतान्तरे । ;l{1555} वरवर्णिन्यपि ख्याता हरिद्रायां वरस्त्रियाम् ॥ अनुवासनमाख्यातं धूपने स्नेहकर्मणि । कापिशायनमिच्छन्ति देवमद्यविशेषयोः ॥ ;p{0126} अन्तावसायिनौ सद्भिः स्मृतौ चाण्डालनापितौ । जायानुजीविनौ चैव ख्यातौ बककृशाश्विनौ ॥ ;l{1560} ;v{नश्लोकः} ;c{॥ नश्लोकः ॥} घनं सान्द्रं घनं वाद्यं घनो मुस्ते घनोऽम्बुदः । [62]घनौ काठिन्यसंघातौ घनौ विस्तारणाम्बरौ ॥ स्थानं स्थितौ च सादृश्ये संनिवेशावकाशयोः । स्थानेशब्दो निपातस्थो युक्तार्थः कारणार्थकः ॥ ;l{1565} सूनं प्रसूतमाख्यातं क्वचित्पुष्पेऽपि दृश्यते । सूना जन्तुवधस्थाने सूना च गजगण्डिका ॥ जनो लोके जनी वध्वामुत्पत्तौ च जनी स्मृता । महल्लोकात्परो लोको जन इत्यभिशब्दितः ॥ ;l{1570} धनुश्चापे राशिभेदे धामिन्याख्यद्रुमेऽपि च । उकारान्तो धनुशब्दो यश्च सान्तो भविष्यति ॥ ;p{0127} पर्व स्यादुत्सवे ग्रन्थप्रस्तावे विषुवादिषु । दर्शप्रतिपदोः सन्धौ स्यात्तिथिः पञ्चकान्तरे ॥ ब्रह्म तत्त्वं तु ब्रह्मा च ब्रह्माणौ विप्रवेधसौ । वेदेऽपि च स्मृतं ब्रह्म ब्रह्मा योगो रवीन्दुजः ॥ ;l{1575} आत्मा कलेवरे यत्ने स्वभावे परमात्मनि । चित्ते धृतौ च बुद्धौ च परव्यावर्तनेऽपि च ॥ पक्षी वशापकः प्रोक्तः पक्षी चापि विहंगमः । आगामिवर्तमानाहर्युक्तायां निशि पक्षिणी ॥ भोगी राजनि सर्पे च वैयापृत्यकरेऽपि च । ;l{1580} भोगिन्य राजकामिन्यः संगृहीताश्च योषितः ॥ नन्दी हरप्रतीहारे नन्दिनी सुरभिः मता । .... ... .... ... .... ... ... ॥ ;p{0128} मालिनी जाह्नवी प्रोक्ता मालाकारी च मालिनी । ... ... ... ... ... ... ... ... ... ॥ ;l{1585} पिशुनो नारदः प्रोक्तः पिशुनौ खलसूचकौ । पिशुना कथिता पृक्का पिशुनं कुङ्कुमं स्मृतम् ॥ व्यसनश्चाशुभे पापे पानस्त्रीमृगयादिषु । दैवानिष्टफले सक्तौ विपत्तिभ्रंशयोरपि ॥ मन्दचेष्टे वितानः स्याद्वितानं वस्त्रवेश्मनि । ;l{1590} वितानः कथितो यज्ञे शून्यविस्तारयो[63]रपि ॥ उत्थानं गृहवास्त्वन्ते स्यादुत्थानं च पौरुषे । उद्योगेऽपि च उत्थानं तन्त्रे उत्थानमुद्गतौ ॥ अर्जुनास्तृणवृक्षाक्षिरोगभेदास्तथार्जुनाः । सितपार्थकार्तवीर्याः करतोयार्जुनी च गौः ॥ ;p{0129} ;l{1595} सज्जनं सज्जनश्चैव सज्जना त्रितयं क्रमात् । घट्टाख्ये गुल्मके साधौ हस्तिपर्याणके मतम् ॥ अञ्जनं कज्जलं चाक्तुरञ्जना मारुताङ्गना । अञ्जनो दिग्गजः शैलोऽप्यञ्जनं स्याद्रसाञ्जनम् ॥ साधनं मृतसंस्कारे सैन्ये मेढ्रे वघे धने । ;l{1600} निवृत्ते दापने सिद्धावुपायेऽनुगमे गतौ ॥ व्यञ्जनं तेमने चिह्ने श्मश्रुणि व्यञ्जनं स्मृतम् । स्त्रीपुंसशुद्धदेशे च व्यञ्जनं चार्धमात्रिकम् ॥ स्रंसनं के निपाते च पृथग्भावे क्रमात्स्मृतौ । भेदनेनसमायुक्तावतिसारे च कीर्तितः ॥ ;l{1605} काञ्चनं कनके प्रोक्तं चम्पके नागकेशरे । धूस्तूरे काञ्चनं प्राहुर्हरिता काञ्चनी स्मृता ॥ ;p{0130} ललाम कथितं रश्मिप्रधानध्वजवाजिषु । भूषाप्रभावशृङ्गेषु पुण्ड्रवालधिलक्ष्मसु ॥ तपस्वी चानुकम्पार्हस्तपस्वी स्यात्तपोधने । ;l{1610} तपस्विनी च मांसी स्यात्कुनखा च तपस्विनी ॥ कात्यायन्यर्धवृद्धा या काषायवसनाधवा । उमा कात्यायनी प्रोक्ता कश्चित्कात्यायनो मुनिः ॥ घनाघनो वर्षुकाब्दे शक्रे च मत्तहस्तिनि । अन्योन्यघटने चैव घातके च घनाघनः ॥ ;l{1615} सुदर्शनं हरेश्चक्रमोषधिश्च सुदर्शना । सुदर्शनं पुरं चैन्द्रं मेरुजम्बुः सुदर्शनः ॥ वृक्षादनः कुठारः स्यात्पियालाख्यो द्रुमो[64]ऽपि सः । वृक्षादनी स्मृता वन्दा विदारीगन्धिका च सा ॥ ;p{0131} पद्मलाञ्छन उद्दिष्टो ब्रह्मा लोकेश्वरो हरिः । ;l{1620} स्यात्पद्मलाञ्छना तारा लक्ष्मीः स्यात्पद्मलाञ्छना ॥ ;c{॥ इति नान्तवर्गः ॥} ;k{पान्ताः} ;v{पपादः} ;c{॥ [पपादः] ॥} शापः शपथ आक्रोशे त्रपु सीसकरङ्गयोः । रोपश्च रोपणे बाणे बाष्प उष्मणि चाश्रुणि ॥ ;l{1625} रेपः स्यादधमे क्रूरे छुपः स्पर्शे क्षुपे तथा । कृपा दया कृपो व्यासो वपा विवरमेदसोः ॥ प्रतापस्तेजसि स्वेदे विकल्पौ पक्षसंशयौ । ;p{0132} आकल्पः कल्पने वेशे उडुपश्चन्द्रभेलयोः । परिकम्पो भये कम्पे वृषाकपी हरीश्वरौ ॥ ;l{1630} ;v{पार्धश्लोकः} ;c{॥ पार्धश्लोकः ॥} कल्पः शास्त्रे विधौ न्याये संवर्ते ब्रह्मणो दिने । कूपो नौगुणवृक्षे स्याद्गर्तोदपानयोरपि ॥ तल्पोऽपि शयनीये स्यात्तल्पमट्टकलत्रयोः । सूपो व्यञ्जनभेदः स्यात्सूपोऽपि सूपकारकः ॥ ;l{1635} लेपः प्रलेपने जग्धौ सुधा लेपः प्रकीर्तितः । स्वापः स्पर्शाज्ञता निद्रा स्वापश्चाज्ञानमात्रकम् ॥ तापौ हृत्तापसंतापौ तापी नद्यन्तरे स्मृता । पुष्पं स्त्रीरजसि ज्ञेयं प्रसूनप्रविकाशयोः ॥ ;p{0133} शष्पं बालतृणं प्रोक्तं शष्पं स्यात्प्रतिभाक्षयः । ;l{1640} कलापः संहतौ बर्हे काञ्चितूणीरयोरपि ॥ आवापो भाण्डवपने परिक्षेपालवालयोः । विटपः पल्लवे स्तम्बे शाखायां विटपो मतः ॥ आक्षेपः स्यादुपक्षेपे काव्यालंकारनिन्दयोः । परीवापः परिक्षेपे पर्याप्तौ सलिलस्थितौ ॥ ;l{1645} अवलेपः स्मृतो गर्वे दूषणे लेपनेऽपि च । उपतापो गदे तापे त्वरायामपि दृश्यते ॥ ......स्याद्रा[65]क्षसे च प्रयुज्यते । हेमपुष्पश्च च कविभिश्चम्पकाशोकयोरपि । बहुरूपौ विष्णुरुद्रौ स्मृतौ सरटधूनकौ ॥ ;v{पश्लोकः} ;c{॥ पश्लोकः ॥} ;l{1650} रूपमाका .. .... । ग्रन्थावृत्तौ पशौ शब्दे नाटकादिस्वभावयोः ॥ ;p{0134} गोपो गोष्ठपतिर्गोधुग्ग्रामौघाधिकृतस्तथा । गोपी तु सारिवा प्रोक्ता गोपी स्याद्रक्षिकापि च ॥ ;l{1655} कुतपो वाद्यविन्यासे दर्भकालप्रभेदयोः । छागरोममयं केचित्कम्बलं कुतपं विदुः ॥ कशिपू सद्भिरेकोक्त्या भोजनाच्छादने तु तत् । एकैकशोऽपि कशिपुर्भोजनाच्छादने प्रति ॥ ;c{॥ इति पान्तवर्गः ॥} ;l{1660} ;k{फान्ताः} ;v{फार्धश्लोकः} ;c{॥ [फार्धश्लोकः] ॥} गुम्फो बाहोरलंकारे गुम्फो ग्रन्थनमात्रकम् । शफं खुरे गवादीनां मूले चापि प्रकीर्तितम् ॥ ;c{॥ इति फान्तवर्गः ॥} ;k{बान्ताः} ;v{बपादः} ;c{॥ बपादः ॥} ;p{0135} खर्बः संख्यान्तरे ह्रस्वे द्विजिह्वः पन्नगे खले । ;l{1665} कादम्बो विशिखे वाने कदम्बः पक्षिबाणयोः ॥ ;v{बार्धश्लोकः} ;c{॥ बार्धश्लोकः ॥} डिम्बः स्याद्विप्लवप्लीह्नोर्व्याप्तेऽपि डिम्बमिष्यते । शम्बः स्यान्मुषलाग्रस्थलोहमण्डलके पवौ ॥ ;l{1670} स्तम्बो गुच्छे कुशादीनामप्रकाण्डद्रुमेऽपि च । कम्बू कुञ्जरशम्बूकौ कम्बुर्वलयशङ्खयोः ॥ जम्बुः सुमेरुनद्यां स्याद्द्वीपद्रुमविशेषयोः । कम्बिर्मुखे च वंशे स्यात्खजायां च प्रकीर्तिता ॥ ;p{0136} चार्बी च शोभना ज्ञेया चार्बी बुद्धिरुदाहृता । ;l{1675} दर्बिः सर्पफणायां च खजाका दर्बिरिष्यते ॥ गर्बोऽभिमानेऽवलेपे गर्बोऽनुरञ्जकस्तु यः । पूर्बे स्युः पूर्वकाः पूर्बो जातः प्राक्पूर्वजाग्रतः ॥ श्रुबः श्रुबा च श्रुग्भेदे मूर्वायां शल्लकी श्रुबा । हेरम्बो महिषः ख्यातो हेरम्बो विघ्ननायकः ॥ ;l{1680} कदम्बः सर्षपे नीपे कदम्बं निकु[66]रुम्बकम् । नितम्बो जघने सानौ नितम्बं स्कन्धरोधसोः । गजाह्बं हस्तिनपुरं गजाह्बा करिपिप्पली ॥ ;v{बश्लोकः} ;c{॥ बश्लोकः ॥} ;l{1685} ... ... ... ... ... ... ... ... बिम्बं स्याद्बिम्बिकाफले ॥ ;p{0137} ध्रुवः शिवे स्याद्वसुयोगभेदयो- र्नित्ये च कीले च वटद्रुमे च । स्रुग्गीतिभेदावपि ? सालपर्णिका ध्रुबा स्मृता निश्चिततर्कयोर्ध्रुबम् ॥ ;l{1690} गन्धर्बः पशुभेदे स्याद्गन्धर्बः खेचरे हये । अन्तराभवसत्वे च गन्धर्बो गायनेऽपि च ॥ ;c{॥ इति बान्तवर्गः ॥} ;k{भान्ताः} ;v{भपादः} ;c{॥ भपादः ॥} भूः पृथिव्यां स्थानमात्रे निभो व्याजसदृक्षयोः । ;l{1695} प्रभुर्नित्ये प्रभुः शब्दे स्वभूर्गोविन्दवेधसोः ॥ ;p{0138} शुभो योगे शुभं क्षेमे डिम्भः शिशौ च बालिशे । शम्भुरर्हच्छिवो ब्रह्मा स्तम्भः स्थूणाजडत्वयोः ॥ जृम्भे जृम्भणविकासे रम्भा वारयोषाप्सराः । सनाभिः सदृशे ज्ञातावात्मभूः स्मरवेधसोः । ;l{1700} ककुभ् शास्त्रे दिशि ज्ञेया अनुष्टुब् वाचि छन्दसि ॥ ;v{भार्धश्लोकः} ;c{॥ भार्धश्लोकः ॥} गर्भ भ्रूणे विजानीयाज्जठरार्भकयोरपि । जम्भो दन्ते च जम्बीरे जम्भो भक्षणदैत्ययोः ॥ नाभी प्राण्यङ्गराजन्यौ चक्रान्तचक्रवर्तिनौ । ;l{1705} सभा सभ्याः सभा गोष्ठी सभा द्यूतं सभा गृहम् ॥ विष्कम्भं स्यात्परिष्टम्भे योगे च चन्द्रसूर्ययोः । विष्टम्भः प्रतिबन्धे स्याद्विस्तारे च प्रकीर्तितः ॥ ;p{0139} आरम्भं युद्धमिच्छन्ति चारम्भः समुपक्रमः । विश्रम्भशब्दमिच्छन्ति विश्वासे प्रणये वधे ॥ ;l{1710} कुसुम्भं कुसुम्भहेम्नोः कुसुम्भस्तु कमण्डलौ । वैदर्भो राजभेदे स्याद्वैदर्भं वाचि वक्रिमा ॥ दुन्दुभिर्दिति[67]जे भेर्यामक्षबिन्दुत्रिकद्वये । वर्षाभूर्दर्दुरे ख्यातो वर्षाभूश्च पुनर्नवा ॥ गर्दभी क्षुद्ररोगे स्याद्गर्दभः कैरवे खरे । ;l{1715} ककुभोऽर्जुनवृक्षेऽपि वीणाङ्गरागभेदयोः । करभो मणिबन्धादिकनिष्ठान्ते तथोष्ट्रके ॥ ;v{भश्लोकः} ;c{॥ भश्लोकः ॥} कुम्भौ समाध्यन्तरराशिभेदौ कुम्भो घटे वारणगण्डपिण्डे । ;l{1720} कुम्भं स्मृतं गुग्गुलकेऽथ कुम्भी स्यात्कट्फले पाटलिवारिपर्ण्योः ॥ ;p{0140} सुरभिरयमुदीर्णश्चैत्रमासे वसन्ते सति च सुरभिरुक्तो धीरविख्यातयोश्च । ;l{1725} सुरभि गदितमेतत्सुन्दरे साधुगन्धे सुरभिरियमुदीर्णा गौः सुरा शल्लकी च ॥ ऋषभस्तु बलीवर्दे श्रेष्ठे गीते स्वरान्तरे । अष्टवर्गौषधीमध्ये ऋषभः पर्वतान्तरे ॥ ;c{॥ इति भान्तवर्गः ॥} ;k{मान्ताः} ;v{मपादः} ;c{॥ मपादः ॥} ;l{1730} शमी सक्तुफला शिम्बा चोमा दुर्गातसी स्मृता । सूक्ष्मोऽणुः सूक्ष्ममध्यात्मं जिह्मः कुटिलमन्दयोः ॥ ;p{0141} भीष्मो भयानके क्षत्रे रश्मिः स्यात्प्रग्रहे घृणौ । क्रमः शक्तौ परिपाट्यां भौमावङ्गारकाम्बरौ ॥ भूमिभुवौ स्थानमात्रे जामिः स्वसृकुलस्त्रियोः । ;l{1735} खर्मं स्यात्पौरुषे क्षौमे आमोऽपक्वे गदान्तरे ॥ श्यामो दमनके श्यामे क्षौमं पट्टदुकूलयोः । प्रक्रमोऽवसरे क्रान्तौ विभ्रमो भ्रान्तिहावयोः ॥ प्रथमौ तु प्रधानादी अधमो हीनगर्ह्ययोः । कुसुमे स्त्रीरजःपुष्पे तलिमे तल्पकुट्टिमौ ॥ ;v{मार्धश्लोकः} ;c{॥ मार्धश्लोकः ॥} ;l{1740} मः शिवो मा तु लक्ष्मीः स्यान्मा निषेधेऽव्ययं स्मृतम् । किंशब्द इष्यते क्षेपे प्रश्ने कुत्सावितर्कयोः ॥ ;p{0142} हि[68]मं चन्दनमाख्यातं हिमं शीततुषारयोः । क्षेमं शुभे च गोरक्षे गन्धे लब्धानुरक्षणे ॥ ;l{1745} तोक्मं स्मृतं हरिन्मात्रे तोक्मश्च हरितो यवः । भ्रमोऽम्भोनिर्गमे भ्रान्तौ कुन्दाख्ये शिल्पयन्त्रके ॥ द्रुमस्तरौ पारिजाते द्रुमः किंपुरुषेऽपि च । दमो दण्डः समाख्यातो दम इन्द्रियनिग्रहः ॥ गमो द्यूतप्रभेदः स्यादपर्यालोकिते गमः । ;l{1750} कृमिः कीटश्च लाक्षा च कृमिश्च कृमिले खरे ॥ नेमिः कूपस्य वीनाहे चक्रान्ते तिनिशद्रुमे । भीमो भयानके ख्यातो भीमौ शंकरपाण्डवौ ॥ धर्मः स्वेदाम्भसि ग्रीष्मे उष्णे स्यादातपेऽपि च । गुल्मः स्याद्विटपे घट्टे रोगसैन्यविशेषयोः ॥ ;p{0143} ;l{1755} समा वर्षं समं तुल्यं समं साधु समं सदृक् । क्षमा तितिक्षा योग्ये च क्षमं शक्ते हिते क्षमम् ॥ सीमा च कथिता क्षेत्रे चाघाटे च स्थितावपि । लक्ष्मीरोषधिभेदे स्यात्पद्मासंपत्तिकान्तिषु ॥ गोलोमी श्वेतदूर्वायां तथेन्द्रजविसे हृणे ? । ;l{1760} प्रतिमा स्यात्प्रतिकृतौ दन्तमध्ये गजस्य च ॥ दुर्नामा दीर्घकोषी स्यान्नाम यस्याश्च कुत्सितम् । सुषमा परमा शोभा सुषमं सुन्दरं समम् ॥ परमं स्यादनुज्ञानं चाव्ययं परमः परे । निगमः कथितो वेदे नगरे च वणिक्पथे ॥ ;l{1765} कलमो लेखनी चैव शालीनां वाचकः पृथक् ? । नियमस्तु प्रतिज्ञायां यन्त्रणे निश्चये व्रते ॥ विक्रमः शक्तिसंपत्तिः क्रान्तिमात्रं च विक्रमः । संक्रमः क्रमणे सम्यग्वारिसंचारवस्तुनि ॥ ;p{0144} निष्क्र[69]मो निर्गमे ख्यातो बुद्धिसंपदि निष्क्रमः । ;l{1770} आगमो मूलशास्त्रेऽपि स्यादागमनमागमः ॥ नैगमः स्याद्वणिज्यायां वणिङ्नागरयोरपि । विद्रुमस्तु समुद्रोत्थे प्रवाले रत्नवृक्षके ॥ संभ्रमं भ्रममिच्छन्ति भयं संवेगमादरम् । आश्रमो ब्रह्मचर्यादावाश्रमो मठ इष्यते ॥ ;l{1775} सत्तमः कथितः श्रेष्ठः साधीयानपि सत्तमः । सुषीमः शिशिरे ख्यातश्चारौ च पन्नगान्तरे ॥ पञ्चमो रागभेदे स्यात्पञ्चानां पूरणोऽपि यः । व्यायामः पौरुषे माने व्यायामश्च परिश्रमः ॥ अनुपमापि दिङ्नागहस्तिनी मातुला च या । ;l{1780} पराक्रमश्च सामर्थ्ये विक्रमोद्यमयोरपि ॥ प्लवंगमः स्मृतो भेके वानरे च प्लवंगमः । महापद्मो निधौ दृष्टः संख्यानागविशेषयोः ॥ ;p{0145} अभ्यागमोऽभ्यागमनं युद्धमभ्यागमं विदुः । सार्वभौमोऽपि दिङ्नागे सर्वपृथ्वीधरेऽपि च ॥ ;l{1785} यातयाममिदं ज्ञेयं जीर्णे भुक्तोज्झिते तथा । अभ्युपगमः स्वीकारे समीपागमनेऽपि च ॥ ;v{मश्लोकः} ;c{॥ मश्लोकः ॥} सोमः स्यादोषधौ चन्द्रे पितृदेवकुबेरयोः । वसुदेवप्रभेदे च सोमः कर्पूरमुच्यते ॥ ;l{1790} कामं काम्ये निकामे च कामस्तु मदनेच्छयोः । यत्काममभ्यनुज्ञाने तदव्ययमुदाहृतम् ॥ रामा स्त्री जामदग्न्यश्च रामो रामौ सितासितौ । रामो दाशरथिश्चासौ पशुभेदे हलायुधे ॥ ग्रामः संवसथे ज्ञेयो वृन्दे शब्दादिपूर्वकः । ;{1795} ग्रामो गीतस्वरे चैव संपूर्वः संयुगः स्मृतः ॥ ;p{0146} धर्माः पुण्ययमन्यायस्वभावाचारसो[70]मपाः । विदुश्चापे धर्मशब्दमहिंसोपमयोरपि ॥ यमाः स्युर्यमजध्वाङ्क्षकृतान्ता यमुना यमी । शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः ॥ ;l{1800} श्यामा रात्रौ शारिवायां श्यामौ च हरितासितौ । श्यामा प्रियङ्गुराख्याता श्यामा च कापि कामिनी ॥ वामं निर्भरसुन्दरद्रविणयोर्वामं प्रतीपार्थकं वामं सव्यमुदाहृतं कविवरैर्वामः स्मृतः शंकरः । ;l{1805} वामः कामः पशौ पयोधरवरे वामा स्मृता कामिनी वामी स्याद्वडवा तथोष्ट्रकवधूर्वामी शिवा गर्दभी ॥ पद्मो दाशरथौ निधौ च गदितो व्यूहप्रभेदेऽप्यसौ संख्यानागविशेषयोरपि तथा पद्मकाष्ठौषधौ । ;p{0147} पद्मान्विद्धि गजास्यबिन्दुनिकराम्पद्मं सरोजं स्मृतं पद्मा ब्राह्मणयष्टिका हरिवधूः स्यात्पद्मधारिण्यपि ॥ ;l{1810} ललामं स्याद्ध्वजे शृङ्गे पुण्ड्रवालधिलक्ष्मसु । भूषावाजिप्रभावेषु प्रधाने च प्रयुज्यते ॥ मध्यमो मध्यजे मध्ये नृपरागप्रभेदयोः । पाणेमध्याङ्गुलिर्दुष्टरजाः कन्या च मध्यमा ॥ ;k{यान्ताः} ;v{यपादः} ;c{॥ यपादः ॥} ;l{1815} द्युरह्नि त्रिदिवेऽपि स्याज्ज्या स्यान्मौर्वी वसुंधरा । द्योशब्दो गगने स्वर्गे यः सर्वनाम्नि योऽनिले ॥ पूज्यौ श्वशुरपूजार्हावर्यः स्यात्स्वामिवैश्ययोः । नयो नीतौ द्यूतभेदे मृत्युः स्यान्मरणे यमे ॥ ;p{0148} मय उष्ट्रे दैत्यभेदे मन्युर्दैन्ये क्रतौ क्रुधि । ;l{1820} स्मयौ गर्वाद्भुतौ ज्ञेयौ गोप्यौ संरक्ष्यचेटकौ ॥ दस्युः पाटच्चरद्विषोर्मूल्यं वेतनव[71]स्नयोः । गुह्यं रहस्युपस्थे च सव्यं दक्षिणवामयोः ॥ पथ्यं हितेऽभया पथ्या वीक्ष्यं विस्मयदृश्ययोः । दैत्योऽसुरः सुरा दैत्या गेयौ गातव्यगायनौ ॥ ;l{1825} भृत्यो दासे भूतिर्भृत्या पुष्यः कलियुगर्क्षयोः । पद्यं श्लोके सृतिः पद्या लभ्यं लब्धव्ययुक्तयोः ॥ इभ्य आढ्ये हस्तिनीभ्या सस्यं वृक्षफले गुणे । अर्थ्यो विपश्चिते न्याये अन्यावसदृशेतरौ ॥ ;p{0149} चोद्ये चोदनाश्चर्ये चान्त्यावन्तभवाधमौ । ;l{1830} सेव्यमुशीरे सेवार्हे कुड्यं भित्तौ विलेपने ॥ धान्यं व्रीहिषु धन्याके प्रियं हृद्ये धवे प्रियः । शय्या तल्पे ग्रन्थगुम्फे व्रज्या त्वटनरङ्गयोः ॥ त्रयी त्रये त्रिवेद्यां च इज्या यजनशुद्धयोः । माया स्याच्छाम्बरी बुद्धिर्विशल्येऽशल्यदन्तिके ॥ पौलस्त्यो रावणे श्रीदे शाण्डिल्य ऋषिबिल्वयोः । ;l{1835} बालेयो गर्दभे दैत्ये पर्यायोऽवसरे क्रमे ॥ अपत्ये दुहितृसुतौ लौहित्यौ व्रीहिसागरौ । श्वशुर्यौ देवरश्यालौ विस्मयाऽद्भुतगर्वयोः ॥ ;p{0150} आदित्यौ सुरमार्तण्डौ भ्रातृव्यौ भ्रातृजद्विषौ । ;l{1840} व्यवायः सुरते शुद्धौ हृदयं चित्तवक्षसोः ॥ अवश्यायो हिमे गर्वे रौहिणेयो बुधे बले । वृषाकपायी श्रीगौर्योः समुदायो रणे गणे ॥ ;v{यार्धश्लोकः} ;c{॥ यार्धश्लोकः ॥} कन्ये राश्यौषधीभेदौ कन्ये कुमारिकास्त्रियौ । ;l{1845} रथ्यो रथस्य वोढा रथ्या रथौघविशिखयोः ॥ सौम्यः सोमसुते मुग्धेऽभास्वरे सोमदैवते । साध्यो योगे साधनीये साध्याः स्युर्दशदेवताः ॥ [72] वन्ध्यः स्यादफलो वृक्षो वन्ध्या चापत्यवर्जिता । सूर्योऽर्कस्तत्प्रिया सूर्या सूर्या स्यात्काचिदोषधिः ॥ ;p{0151} कक्ष्या प्रकोष्ठे हर्म्यामदेः काञ्च्यां मध्येभबन्धने । ;l{1850} लक्ष्यं छद्मनि विख्यातं लक्ष्यं संख्याविशेषके ॥ शल्यश्च शल्यके रागे शङ्कौ च मदनद्रुमे । मत्स्यो मीने विराटाख्ये देशेऽपि च जनान्तरे ॥ कायः शरीरे लक्षे च संघाते ब्रह्मदैवते । ;l{1855} प्रायश्चानशने मृत्यौ प्रायो बाहुल्यतुल्ययोः ॥ क्षयौ निलयकल्पान्तौ क्षयोऽपचयरोगयोः । चयस्त्वाचयने वृन्दे प्राकारे मूलबन्धने ॥ रूप्यं प्रशस्तरूपं स्याद्रूप्यं रजतमिष्यते । भाग्यं शुभात्मकं दैवं केवलं च शुभाशुभम् ॥ ;l{1860} सह्यं विख्यातमारोग्यं सह्यौ सोढव्यपर्वतौ । पाक्यं विदुर्यवक्षारे विटाख्यलवणेऽपि च ॥ ;p{0152} चित्यं मृतकचैत्ये स्याच्चित्या मृतचितौ स्मृता । मेध्यं पूतं वचा मेध्या मेध्या स्यात्सूक्ष्मपुष्पिका ॥ पेयं पानीयमाख्यातं पेया प्रपा च कीर्तिता । ;l{1865} याम्या तु भरणी ऋक्षं याम्या स्याद्दिक्च दक्षिणा ॥ वन्यं वनभवे वन्या जलारण्यसमूहयोः । ग्राम्यं स्त्रीकरणेऽश्लीले ग्राम्यः स्यात्प्राकृतो जनः ॥ भव्यं श्रेयसि योग्ये च भव्यं भाविनि सुन्दरे । मध्यं न्यायेऽवकाशे च लग्नके चावलग्नके ॥ ;l{1870} याप्यं कुत्सितमिच्छन्ति याप्यं स्याद्यापनीयकम् । संख्यं युद्धे च संख्या स्यादेकत्वादिविचारयोः ॥ पुण्यं त्रितयमुद्दिष्टं श्रेयःसुकृतसुन्दरम् । दूष्यं पटकुटी प्रोक्ता दूष्यं दूषणमर्हति ॥ वीर्यं शुक्रे प्रभावे च बले तेजसि च स्मृतम् । ;l{1875} अर्घ्यं तु स्याद्यदर्घार्थमर्घ्योऽसौ योऽर्घमर्हति ॥ ;p{0153} माल्यं सुमनसां माला माल्यं सुमनसोऽपि च । धिष्ण्यं स्थाने च ऋक्षे च धिष्ण्योऽग्नौ धिष्ण्यमालये ॥ कश्यं प्रतोदमश्वानां कशार्हं मध्यमात्रकम् । आस्यं वक्त्रान्तरे वक्त्रे आस्या च स्थितिरुच्यते ॥ ;l{1880} चैत्यमायतनं विद्याच्चैत्यमुद्देशपादपः । मलयो देश आरामे चन्दने पर्वतान्तरे ॥ वलयः कण्ठरोगे स्याद्वलयं कङ्कणं विदुः । अनयो विपदि दैवे व्यसने दुर्णयेऽपि च ॥ प्रणयः प्रेमणि ख्यातो याच्ञाविश्रम्भयोरपि । ;l{1885} अत्ययोऽतिक्रमे कृच्छ्रे दोषे च नाशदण्डयोः ॥ ;p{0154} संनयः समवाये स्यात्पृष्ठस्थायिबलेऽपि च । आशयं विदुराधारं स्यादभिप्राय आशयः ॥ विजया तिथ्यन्तरं गौरी विजयौ तु जयार्जुनौ । अभये निर्भयोशीरे अभया च हरीतकी ॥ ;l{1890} तपस्या तपसां चर्या तपस्यो मासि फाल्गुने । चक्षुष्या शुभगा प्रोक्ता चक्षुष्यमञ्जनादिकम् ॥ द्वितीया कथ्यते जाया पूरणी स्याच्च यद्द्वयोः । अभिख्या कीर्तिता कीर्तावभिख्या नामशोभयोः ॥ वदान्यो दानशीले स्याद्वदान्यो वर्णवागपि । ;l{1895} पर्जन्यो मेघशब्दे स्यादिन्द्रे च ध्वनदम्बुदे ॥ ;p{0155} भुजिण्या प्रैष्यमात्रे स्याद्भुजिष्यश्चानधीनकः । प्रणाय्योऽसंमते ख्यातश्चाभिलाषविवर्जिते ॥ प्रकीर्यः पूतिकरजे विनिकीर्ये च की[74]र्तितः । अहार्यं ब्रुवते शैलं यच्च हर्तुं न शक्यते ॥ ;l{1900} कुलायो नीडवद्दृष्टः स्थाने गेहे च पक्षिणाम् । ऊर्णायुरिष्यते मेष ऊर्णायुर्मेषकम्बलः ॥ संस्त्यायः संनिवेशे स्यात्संघाते च प्रकीर्तितः । उपायः सामभेदादावुपायः स्यादुपागतिः ॥ चाम्पेयश्चम्पके ख्यातश्चाम्पेयो नागकेशरे । ;l{1905} कालेयो दैत्यभेदे स्यात्कालेयं कालखण्डकम् ॥ ;p{0156} आत्रेयो मुनिरात्रेयी सरिद्भेदो रजस्वला । शैलेयं तु सुगन्धि स्याच्छैलेयं तु शिलान्तरम् ॥ ऐणेयमेण्याश्चर्माद्यं स्त्रीरतबन्धभेदयोः ? । अश्वीयं हितमश्वस्य वृन्दमश्वस्य च स्मृतम् ॥ ;l{1910} इन्द्रियं तु हृषीके स्यादिन्द्रियं चेतसि स्मृतम् । सौकर्ये स्यादनायासः सौकर्यं सूकरक्रिया ॥ सौभाग्यं स्यात्सुभगता ग्रहयोगः स कीर्तितः । सौरभ्यमाहुः सौगन्ध्यं सौरभ्यं च मनोज्ञताम् ॥ ब्राह्मण्यं ब्राह्मणत्वे स्यात्समूहे च द्विजन्मनाम् । ;l{1915} प्रसव्यं कविभिः प्रोक्तं प्रतिकूलानुकूलयोः ॥ हिरण्यं मानभेदे स्याद्धने हेमन्यकुप्यके । ब्रह्मण्यो ब्रह्मसाधुः स्याद्ब्रह्मण्यश्च शनैश्चरः ॥ ;p{0157} नेपथ्यं स्यादलंकारे रङ्गवाट्येऽपि च स्मृतम् । अपसव्यं प्रतिकूलमपसव्यं च दक्षिणम् ॥ ;l{1920} उपकार्या नृपावासो या चोपकारमर्हति । प्रववनीयं समाख्यातं प्रवाच्ये च प्रवक्तरि । प्रत्युद्गमनीयमुपस्थेये धौतांशुकद्वये ॥ ;v{यश्लोकः} ;c{॥ यश्लोकः ॥} क्रिया कृत्ये चिकित्सायां चेष्टायां कर्म[75]पूजयोः । ;l{1925} उपायारम्भशिक्षासु निष्कृतौ संप्रधारणे ॥ कृत्या स्याद्देवताभेदे कृत्यं विद्विष्टकार्ययोः । क्रियायां च स्मृता कृत्या कृत्यास्तव्यानीयादयः ॥ कुल्या नदी कुल्यमस्थि कुल्या नीरप्रणालिका । कुलस्यापि हितः कुल्यः कुल्यश्च कुलसंभवः ॥ ;p{0158} जया दुर्गा सखी चास्या जयन्ती च जया स्मृता । गणिकापि जया प्रोक्ता जयस्तु विजयः स्मृतः ॥ जन्या मातृवयस्या स्याज्जन्या च जननी प्रिया । जननीयजनित्रोश्च जन्यं निर्वादयुद्धयोः ॥ गृह्या शाखान्तरे प्रोक्ता गृह्यमत्ययपक्षयोः । ;l{1935} गृह्यान्वदन्ति विद्वांसो गृहासक्तमृगाण्डजान् ॥ दायो दानं विनिर्दिष्टं यौतुकादिधनं तथा । विभक्तव्यं पितृद्रव्यं दायमाहुर्मनीषिणः ॥ तार्क्ष्ये शैलाञ्जनं ज्ञेयं तार्क्ष्यः स्याद्गरुडाश्वयोः । तार्क्ष्यो रथेऽश्वकर्णाख्यवृक्षे च रविसारथौ ॥ ;l{1940} योग्यं वदन्ति योगार्हं योग्यामभ्यसनं तथा । प्रवीणोपायिनौ योग्यौ योग्यमप्यौषधान्तरम् ॥ ;p{0159} हृद्यं स्याद् हृद्भवं हृद्यं हृद्धितं तत्प्रियं च यत् । वशीकरणमन्त्रोऽपि वैदिको मन्त्र इष्यते ॥ गव्यं ज्या गोहितं गव्यं गव्या गोनिकुरुम्बकम् । ;l{1945} रागद्रव्यं च गव्याख्यं गव्यं क्षीरादिकं गवाम् ॥ द्रव्यं स्याद्भेषजे भव्ये द्रव्यं द्रविणमुच्यते । .... .... ... ॥ सत्यं युगे च लोके स तपोलोकात्परस्तु यः । सत्या स्यात्सत्यभामायां सत्यं शपथतथ्ययोः ॥ ;l{1950} कल्यं प्रभातं सज्जं च [76] कल्यो नीरोगदक्षयोः । कल्याणी वाक्च कल्या स्यात्कल्या कादम्बरी मता ॥ वाच्यं वक्तव्यमित्येते वर्तेते प्रतिपादने । वाचार्हे कुत्सिते हीने दूषणे चापि कीर्त्यते ॥ ;p{0160} मङ्गल्यं मङ्गले साधौ मङ्गल्यश्च मसूरकः । ;l{1955} मङ्गल्या च वचा रुद्रा मल्लिगन्धागुरुस्तथा ॥ गाङ्गेयं कनकं प्रोक्तं गाङ्गेयं च कशेरुकम् । गाङ्गेयं मुस्तकं प्राहुर्गाङ्गेयो भीष्म उच्यते ॥ क्षेत्रियोऽसाध्यरोगः स्यात्क्षेत्रियः पारदारिकः । अन्यदेहचिकित्सार्हे क्षेत्रियं क्षेत्रजे तृणे ॥ ;l{1960} विषयो यस्य यो ज्ञातः स तस्य कविभिः स्मृतः । इन्द्रियार्थे जनपदे विषयो गोचरेऽपि च ॥ निकायश्च निवासे स्यात्सङ्गे चैकानुसेविनी । असंहतपदार्थानामेकत्रकरणेऽपि च ॥ ;p{0161} कषायो रुधिरे विष्टे रसभेदे सुगन्धिके । ;l{1965} क्वाथे द्रव्येऽङ्गरागे च श्योनाके चेति सप्तसु ॥ प्रत्ययश्च प्रतीते स्यात्प्रकृतेश्च परस्तथा । ज्ञाने च शपथे छिद्रे विश्वासाधीनहेतुषु ॥ समयः शपथः कालः सिद्धान्ताचारयोरपि । संगते च क्रियाकारे समयो वारणी मता ॥ ;l{1970} पौरुषेयपदं विद्यात्पुंसो वधविकारयोः । पुरुषेण कृते कार्ये पुरुषाणां कदम्बके ॥ ;l{1970} ;c{॥ इति यान्तवर्गः ॥} ;k{रान्ताः} ;v{रपादः} ;c{॥ रपादः ॥} रशब्दः पावके तीक्ष्णे रैशब्दः कनके धने । ;l{1975} धूश्चिन्ता धूश्च भारोऽग्रे चाश्विशेकदेशयोः ? ॥ नरः स्यादर्जुने मर्त्ये भरो निर्भरभारयोः । ताम्नं शुल्बे वर्णभेदे चरुर्हव्यार्थभाण्डयोः ॥ ;p{0162} मरू पर्वतधन्वानौ शारौ शबलमारु[77]तौ । खरः स्याद्गर्दभे तीक्ष्णे चौरश्चोरसुगन्धयोः ॥ ;l{1980} अद्रयो द्रुमशैलार्का गृध्रोऽतिलुब्धपक्षिणोः । शक्रं स्यात्कुटजे नस्त्री व्यग्रो व्यासक्त आकुलः ॥ स्वरुर्यूपपार्धके वज्रे स्वरः स्वच्छन्दमन्दयोः । मित्रो रविः सुहृन्मित्रं राष्ट्रमुत्पातदेशयोः ॥ दारु काष्ठे देवदारौ कारुः शिल्पिनि कारके । ;l{1985} क्षरं जलं क्षरो मेघो द्वारं तु द्वारि चागतौ ॥ उस्रो रश्मिस्तु गौरुस्रा तन्द्री निद्राप्रमीलयोः । सुरो देवे सुरा मद्ये वध्रं त्रिपुवरत्रयोः ॥ आर्द्रा ऋक्षे क्लिन्नमार्द्रमस्त्रमायुधलोहयोः । अभ्रं व्योम...शुभ्रं शुक्रप्रदीप्तयोः ॥ ;p{0163} शास्त्रं ग्रन्थे निदेशे च शस्त्रमायुधलोहयोः । क्षीरं दुग्धे च नीरे च भूरि प्राज्यसुवर्णयोः ॥ कृच्छ्रं दुःखं प्रायश्चित्तं सरः स्थाणुः सरो गतिः । ऐन्द्रिः काके जयन्ते च पुरुर्भूरिपरागयोः ॥ सिप्रः स्वेदो नदी सिप्रा इरा भूवाक्सुराप्सु च । ;l{1995} हिंस्त्रा काकादनी चापि व्याघ्री निदिग्धिकापि च ॥ प्रस्तरौ मणिपाषाणौ संस्तरौ प्रस्तराध्वरौ । अण्डीरौ शक्तपुरुषौ प्रवीरौ सुभटोत्तमौ ॥ विस्तारौ विततस्तम्बौ तुषारौ हिमशीकरौ । भास्करौ वह्निमार्तण्डौ विकारौ रोगवैकृतौ ॥ ;l{2000} पिठरौ दन्तिकाग्रन्थौ जठरौ कठिनोदरौ । प्रकारौ भेदसादृश्यौ आकाराविङ्गिताकृती ॥ ;p{0164} प्रसरः प्रणये वेगे द्वापरः संशये युगे । भ्रमरः कामुके भृङ्गे इतरः पामरान्ययोः ॥ मन्दरो बहले मन्दे चाङ्गारोऽलातभौमयोः । ;l{2005} कर्बुरः कनके शट्यां कुबेरः श्री[74]दमन्दयोः ॥ कूर्परौ जानुकफणी तित्तिरौ मुनिपक्षिणौ । जम्बीरौ जन्तुपर्णासौ महेन्द्राविन्द्रपर्वतौ ॥ वासरो नागभेदेऽपि चागुरुः शिंशपापि च । भद्रश्रीश्चन्दनेऽपि स्यादासुरी राजिकापि च ॥ ;l{2010} सुन्दरी वृक्षभेदेऽपि मञ्जरी तिलकेऽपि च । पवित्रं स्यात्कुशे पूते कलत्रं श्रोणिभार्ययोः ॥ भ्रामरं मधुनि गाव्णि मन्दिरं नगरे गृहे । तिमिरं ध्वान्ताक्षिरुजोरुद्धार उद्धृतावृणे ॥ ;p{0165} प्रवरं संततौ श्रेष्ठे चाक्षरं ब्रह्मवर्णयोः । ;l{2015} प्रतीहारो द्वारि द्वाःस्थे संप्रहारः सृते हतौ ॥ अवस्करौ गुह्यगूथौ अपस्करं रथाङ्गकम् । सहचरः सखा झिञ्टी दण्डधारो यमे नृपे । मधुकरौ कामिभृङ्गौ विभाकरोऽग्निसूर्ययोः ॥ ;v{रार्धश्लोकः} ;c{॥ रार्धश्लोकः ॥} ;l{2020} अरमङ्गे रथाङ्गस्य शीघ्रं स्याच्छीघ्रगोऽप्यरम् । करो राजप्रदो यः स्याद्रश्मौ हस्ते घनोपले ॥ परोऽभ्यासे रिपौ श्रेष्ठे दूरेऽथ केवले परम् । धरा भूभिर्धराः शैलाः कर्पासतूलको धरः ॥ तरिः स्यान्नावि भाण्डे च दीपादिस्थितिहेतुके । ;l{2025} स्थिरा भूः सालपर्णी च स्थिरौ कठिननिश्चलौ ॥ ;p{0166} चरो द्यूतप्रभेदे स्याश्चरश्चारश्चरः क्रिया । गरं विषे गरो व्याधौ गरा गिरणमुच्यते ॥ क्षुरश्छेदनवस्तु स्यात्कोकिलाक्षे च गोक्षुरे । खुरोऽप्यर्गवादीनां खट्वादीनां च पादुका ॥ ;l{2030} वारि स्याद्वालके तोये वारिस्तु गजबन्धिनी । कारा बन्धे तदागारे कारो निश्चयहिंसयोः ॥ भारः स्वर्णपलानां तु द्विसहस्रे च वीवधे । [79] सारो मज्ज्नि बले व्याधौ सारं न्याय्ये जले धने ॥ चारः पियालवृक्षे स्याच्चारोऽपसर्पबन्धयोः । ;l{2035} क्षारः स्याल्लवणद्रव्ये चूर्णादौ काचभस्मनोः ॥ मारौ मरणकन्दर्पौ मारी चण्ड्यां जनक्षये । भीरुः स्त्री कातरो भीरुर्भीरुश्चापि ? शतावरी ॥ ;p{0167} पारी घण्टा तथा पारं पर्यन्ते च परे तटे । गौरोऽरुणे सिते पीते गौरी कन्या शिवापि च ॥ पौराः पुरभवा लोकाः पौरं कत्तृणमुच्यते । ;l{2040} कीरा जनपदाः केऽपि कीराः शुकाख्यपक्षिणः ॥ चीरं च व्रतिनां वस्त्रं चीरमापीडरेखयोः । क्रूरं भयंकरं ज्ञेयं क्रूरौ कठिननिर्दयौ ॥ चन्द्रो हेम्नि च कर्पूरे चन्द्रः सोमे तथा विधौ । ;l{2045} गुन्द्रः शरे तु गुन्द्रा तु प्रियङ्गौ मुस्तकेऽपि च ॥ इन्द्रः शक्रे च योगे च कुटजादित्यरात्रिषु । वक्रः शनैश्चरो ज्ञेयो वक्रमनृजुदुष्टयोः ॥ ओड्रा जनपदाः केचिदोड्रं च कुसुमान्तरम् । कद्रुर्माता तु नागानां कद्रुः कनकपिङ्गले ॥ ;l{2050} रौद्रो यमे आतपे च रौद्रं नाट्ये रसान्तरम् । क्षेत्रं वपुषि केदारे सिद्धस्थानकलत्रयोः ॥ ;p{0168} पोत्रं मुखाग्रमुद्दिष्टं सूकरस्य च हलस्य च । सत्रं यज्ञे सदादाने छादनारण्ययोरपि ॥ पत्रं स्याद्वाहने पर्णे पक्षे च शरपक्षिणोः । ;l{2055} चैत्रं मृतकचैत्यं स्याच्चैत्रो मासान्तरेऽपि च ॥ वक्त्रं मुखे काव्यसन्धिभेदेऽनुष्टुभि च स्मृतम् । यात्रा तु यापनोपाये गतौ देवार्चनोत्सवे ॥ छत्रा मधुरिका छत्रं धन्याके चातपत्रके । वृत्राः पर्वतमेघेन्द्रा वृत्रा ध्वान्तारिदानवाः ॥ ;l{2060} [80] मन्त्रोऽतिगुप्तवादे स्याद्वेददेवविशेषयोः । धात्री मातोपमाता च वसुधामलकी स्मृता ॥ वज्रं स्यात्कुलिशे हीरे ग्रहयोगे च काञ्जिके । उग्रः शूद्रासुतः क्षत्रादुग्रावुत्कर्षमानिनौ ॥ ;p{0169} उष्ट्रः पशुविशेषः स्यादुष्ट्रो बाह्यरथेऽपि यः । ;l{2065} बभ्रुर्मुन्यन्तरे विष्णौ बभ्रू नकुलपिङ्गलौ ॥ वप्रः पितरि केदारे वप्रः प्राकाररोधसोः । अमरौ देवास्थिसंहारावमरे दूर्वागुडूचिके ॥ निकरो निवहे सारे कपर्दानां विनिचये । सुषिरं विवरे वाद्ये संबन्धे सुषिरा नदी ॥ ;l{2070} रुधिरः स्यान्महीपुत्रे रुधिरं कुङ्कुमासृजोः । मकरो जलचरे राशौ निधिभेदे च कीर्तितः ॥ शिशिरं शीतलं विद्यात्सुषीमऋतुभेदयोः । विवरच्छिद्ररन्ध्रादीनाहुर्दूषणगर्तयोः ॥ प्रदरो योषितां रोगः प्रदरः शरभङ्गयोः । ;l{2075} अधरावोष्ठहीनौ तु अनूर्ध्वमधरं विदुः ॥ ;p{0170} चिकुरो द्रुमभेदे स्याच्चिकुरौ केशचञ्चलौ । प्रखरोऽश्वादिसंनाहे प्रखरः स्याद्भृशं खरः ॥ खपुरं क्रमुकं प्राहुर्लसकं चोर्ध्वसंप्लवम् । विदुरो ज्ञानयुक्ते स्यान्मन्त्री दुर्योधनस्य च ॥ ;l{2080} अपरं तु परार्थं स्यात्पश्चाद्गात्रे च दन्तिनाम् । कदरः क्षुद्ररोगे स्यात्कदरः खदिरे सिते ॥ चमरं चामरे प्रोक्तं चमर्यौ मञ्जरीमृगौ । वसिरं सामुद्रलवणं वसिरः करिपिप्पली ॥ कवरी वर्वरी शाकं कवरी साधुकुन्तलः । ;l{2085} खदिरी शाकभेदे स्यात्खदिरो दन्तधावनः ॥ [81] ईश्वरो विभवे चार्थप्रभौ संभाविते नरे । विष्टरः कुशमुष्टौ स्यात्पीठपादप्रभेदयोः ॥ माठरो विप्रभेदे स्याद्व्यासे भास्करपार्श्वगे । कुञ्जरो द्विरदे केशे कुञ्जरी धातकी मता ॥ ;p{0171} ;l{2090} शाङ्करोऽनुडुहि ज्ञेय उक्तं छन्दसि शाङ्करम् । बन्धुरं सुन्दरे नम्रे बन्धुरं स्याच्चोन्नतानतम् ॥ तूवरौ नृमृगौ कालेऽजातश्मश्रुशृङ्गकौ । अम्बरं वाससि व्योम्नि कर्पासेऽथ सुगन्धिके ॥ गह्वरं विवरे दम्भे गह्वरं विजनं ? विदुः । ;l{2095} जर्जरं तु विशीर्णे स्याज्जर्जरो वासवध्वजः ॥ घर्घरः पेचके प्रोक्तश्चलद्वारि नदान्तरे । झर्झरः स्यात्कलियुगे वाद्यभाण्डे च झर्झरः ॥ पङ्खरः कठिने वास इड्डिपर्णी च मार्जरी ? । कर्बूरं हेम्नि किर्मीरे कर्बूरस्तु निशाचरः ॥ ;l{2100} अध्वरः सावधाने स्याद्वसुभेदे क्रतौ स्मृतः । आकरौ श्रेष्ठनिकरावुत्पत्तिस्थानमाकरः ॥ ;p{0172} दर्दुरो वाद्यभाण्डे स्यान्मण्डुके पर्वतान्तरे । गोपुरं द्वारि पूर्द्वारि कैवर्तीमुस्तकेऽपि च ॥ कुक्कुरं ग्रन्थिपर्णे स्यात्कुक्कुरः श्वा च कीर्तितः । ;l{2105} दन्तुरं विषमं विद्याद्दन्तुरं चोर्ध्वदन्तके ? ॥ अङ्कुरः स्यात्पटीकाल ? अङ्कुरोऽभिनवोद्भिदि । चर्चरः कुटिले प्रोक्तो गीतिभदे च चर्चरी ॥ गर्गरं मत्स्यभेदे स्याद्गर्गरी दधिमन्थनी । पिज्जरं हरिताले च पीतेऽप्यश्वान्तरेऽपि च ॥ ;l{2110} उर्वरा सर्वसस्या स्यादुर्वरा भूमिमात्रकम् । शर्करा कर्परांशेऽपि सितारोगविशेषयोः ॥ मन्दुरा वाजि[82]शालायां शयनार्थे च वस्तुनि । वर्वरा कुसुमे शाके वर्वराः प्राकृता जनाः ॥ ;p{0173} शर्वरी तु हरिद्रा स्याच्छर्वरी वनिता निशा । ;l{2115} शर्करी लेखनी ज्ञेया शर्करी छन्दसो भिदि ॥ मर्मरा दारु हरिद्रा वस्त्रभेदे च मर्मरः । एकाग्रमेकतानाख्यमेकाग्रं स्यादनाकुलम् ॥ खण्डाभ्रं स्यादभ्रलेशे कामिनीदशनक्षतौ । सावित्रः कथितो रुद्रः सावित्री देवतान्तरम् ॥ जलेन्द्रो जम्भलो ज्ञेयो जलेन्द्रो वरुणः स्मृतः । ;l{2120} नरेन्द्रो भूपतिः ख्यातो नरेन्द्रश्चाहितुण्डिकः ॥ सामुद्रं तु समुद्रीयलवणादौ तु लक्षणे । किशोरं तरुणावस्थः किशोरो हयशावकः ॥ किंशारुः सस्यशूकं स्यात्किंशारुर्विशिखो मतः । ;l{2125} उदारो दातृमहतोरुदारं दक्षिणं विदुः ॥ ;p{0174} भृङ्गारः कनकालुः स्याद्भृङ्गारी झिल्लिका मता । गान्धारोऽपि च सिन्दूरो ग्रामरागविशेषयोः ॥ आधारश्चाधिकरणे कृप्यामप्यालवालके । विदारो दारणे खन्तौ विदारी चौषधौ गदे ॥ ;l{2130} निकारः स्यात्परिभवे धान्यस्योत्किरणेऽपि च । पिण्डारो महिषीपाले पिण्डारश्च द्रुमान्तरे ॥ आहारो भोजने हारे तथैवाहरणेऽपि च । आसारः स्यात्प्रसरणे वेगाद्धर्षे सुहृद्बले ॥ विहारो भ्रमणं क्रीडा विहारः सुगतालयः । ;l{2135} संस्कारोऽनुभवाज्जातः संकल्पप्रतियत्नयोः ॥ कान्तारः कानने इ[83]क्षौ कान्तारो दुर्गवर्त्मनि । मन्दारः सुरवृक्षे स्यात्पारिभद्रार्कपर्णयोः ॥ ;p{0175} केदारः क्षेत्रकोष्ठीषु ? केदारौ शिवपर्वतौ । खर्जुरं रूप्यके विद्याद्वृश्चिकद्रुमभेदयोः ॥ मालूरं पिचु बिल्वं च क्रीडाबद्धे तथा गुणैः । ;l{2140} मसूरः स्यादपामार्गः खराश्वायां च केकिनि ॥ मसूरश्च मसूरी च व्रीहौ पापरुजि क्रमात् । करीरस्तरुभेदः स्यात्कलशे वैणवाङ्कुरे ॥ काश्मीरं पौष्करं मूलं काश्मीरं कुङ्कुमादिकम् । ;l{2145} सौवीरं काञ्चिके देशे उद्योते चाञ्जनाश्रुणि ? ॥ अवीरा निष्पतिसुता चावीराः सत्त्ववर्जिताः । औशीरं चामरे दण्डे चौशीरं शयनासने ॥ किर्मीरः कर्बुरो ज्ञेयः किर्मीरो राक्षसान्तरम् । अभिमरो वधे युद्धे सहायसाध्वसेऽपि च ॥ ;p{0176} ;l{2150} व्यतिकरो दुःखहेतौ व्यसनव्यतिषङ्गयोः । दशपुरं वदन्त्यार्या मुस्तपत्तनभेदयोः ॥ आडम्बरः समारम्मे गजगर्जिततूर्ययोः । दुरोदरं पणे द्यूते द्यूतकारो दुरोदरः ॥ अरुष्करः स्याद्वणकृद्भल्लातकमरुष्करम् । ;l{2155} अश्वतरो नागराजे गोपुत्रे चापि गर्दमे ॥ द्वैमातुरौ समाख्यातौ जरासंधविनायकौ । प्रतिसरः प्रदेशे स्याद्वार्ताहारसहाययोः ॥ चराचरं जगदिदं गगने गतिमत्यपि । अनुत्तरः स्थिरेऽनूर्ध्वे श्रेष्ठेऽवाच्योऽप्यनुत्तरः ॥ ;l{2160} पयोधरः कोषकारे स्त्रीस्तने वारिदेऽपि च । दिगम्बराः सामाख्याता नग्नक्षपणशंकराः ॥ ;p{0177} औडुम्बरः श्राद्धदेवे गदमेदे च [84] कीर्तितः । नीलाम्बरौ समाख्यातौ रौहिणेयशनैश्चरौ ॥ कालञ्जरो देशभेदे चण्डी कालञ्जरा स्मृता । ;l{2165} इन्दीवरं कुवलयमिन्दीवरी शतावरी ॥ निषद्वरस्तु जम्बालो निशा निषद्वरी मता । निशाचराः समाख्याता भूतराक्षसपेचकाः ॥ पारावारः समुद्रे स्यात्पारावारं तटद्वयम् । शिशुमारो जलोद्भूतजन्तौ तारामयाच्युते ॥ ;l{2170} परिवारः परिजने खड्गकोषेऽपि जङ्गमे । अभिहारोऽभियोगे च चौर्ये च खड्गकोषके ॥ अकूपारः समुद्रः स्यादकूपारश्च कूर्मराट् । अवहारो जनपदो वाटेऽवहरणेऽपि च ॥ ;p{0178} सूत्रधारः शिल्पिमेदे पात्रे वै नाटकस्य च । ;l{2175} घनसारस्तु कर्पूरे वृक्षभेदे जलेऽपि च ॥ रथकारस्तु माहिष्यात्करणीजे च तक्षणि । अलंकारो विभूषायां ग्रन्थभेदे च कीर्तितः ॥ ;v{रश्लोकः} ;c{॥ रश्लोकः ॥} श्रीशब्दः कविभिः प्रोक्तो लक्ष्मीसंपत्तिकान्तिषु । ;l{2180} अधिकारे सरस्वत्यां शोभाकीर्तिप्रभासु च ॥ भद्रं मुस्तकसाधुनोः सुतसुखश्रेष्ठेषु भद्रा पुन- र्गम्भारीजघनेफलासुरसरिद्रास्नार्धचन्द्रासु च । भद्रो मेरुकदम्बके च वृषभे भद्रस्तथा खञ्जने भद्रः कुञ्जरजातिभेदकरणे भद्रं स्मृतं मङ्गलम् ॥ ;l{2185} तन्त्रं कारणशास्त्रयोश्च शपथे भैषज्यसिद्धान्तयो- र्मुख्यार्थेऽपि परिच्छदेऽपि च तथा तन्त्रं कुटुम्बात्मनि । ;p{0179} तन्त्रं शाकटसूत्रछन्दमुभयार्थप्रयोजकस्तु सः तन्त्रीः स्यात्तु विपञ्चिकादिकगुणे स्याद्देह[85]नाडीषु च ॥ ;l{2190} चित्रा मूषिकपर्णिका निगदिता चित्रा सुभद्रा स्मृता गोडुम्बापि च दन्तिकापि च तथा सर्पप्रभेदेऽपि सा । हस्तालम्भनतारका निगदिता चित्रा तथा शाम्बरी चित्रं कर्बुरमद्भुतं तु तिलकं चालेख्यमुत्कीर्तितम् ॥ गोत्रा विश्वंभरा ज्ञेया गोत्रा गोनिकुरुम्बकम् । नाम गोत्रं कुलं गोत्रं गोत्रश्च धरणीधरः ॥ ;l{2195} शुक्रो दैत्यगुरुः प्रोक्तः शुक्रौ मासहुताशनौ । शुक्रं देहवतां बीजं शुक्रमक्षिरुजं विदुः ॥ क्षुद्रः स्यादधमे क्रूरे क्षुद्रोऽपि कृपणस्तथा । क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका ॥ ;p{0180} चक्रस्तु चक्रवाके स्याच्चक्रं सैन्यरथाङ्गयोः । ;l{2200} राष्ट्रे दम्भप्रभेदे च चक्रं प्रहरणान्तरम् ॥ मात्रा कर्णविभूषायां धने माने परिच्छदे । अक्षरावयवे चाल्पे मात्रं कार्त्स्नेऽवधारणे ॥ पात्रं स्याद्भाजने योग्ये पात्रं कुलद्वयान्तरे । संधिविग्रहकादौ च श्रुवादौ पात्रमिष्यते ॥ ;l{2205} गात्राणि विदुरङ्गानि गात्रमुक्तं कलेवरे । अग्रजङ्घाविभागे च गजानां गात्रमिष्यते ॥ अग्रं पलानां परिमाणमुक्तं प्रान्तेऽवलम्बेऽप्यधिकेऽपि चाग्रम् । अग्रं पुनः पर्वणि चाग्रमाहुः ;l{2210} पूर्वे प्रधाने प्रथमे गणे च ॥ नेत्रं वस्त्रप्रभेदः स्यात्तरुमूले च लोचने । नेत्रं मथिगुणे नद्यां नेत्रं नयननाडिका ॥ ;p{0181} पुण्ड्रश्चित्रप्रभेदः स्यात्पुण्ड्राञ्जनपदान्विदुः । पुण्ड्र इक्षुप्रभेदे च पुण्ड्रोऽतिमुक्तपादपः ॥ ;l{2215} पुरं शरीरमित्याहुर्गृहोपरिगृहं पुरम् । पुरो गुग्गुलुराख्यातो नगरे तु पुरं पुरी ॥ दरो भये च ग[86]र्ते च आङ्पूर्वो गौरवे स्मृतः । दरी तु कन्दरे प्रोक्ता किञ्चिदर्थे दराव्ययम् ॥ गिरी गीर्ण्यक्षिरोगौ च गिरिः प्लक्षमहीध्रयोः । ;l{2220} गिरिर्गैरीयकः क्रीडागुडाकापि च कीर्तितः ॥ गुरुर्महति विख्यातो दुर्जरालघुनोर्गुरुः । गुरुर्निषेकादिकरे पित्रादिसुरमन्त्रिणोः ॥ हरिर्वातांशुचन्द्रार्कशुकभेकयमाहिषु । विष्ण्विन्द्रकपिसिंहेषु पिङ्गपिष्टप्रभेदयोः ॥ ;p{0182} वरः श्रेष्ठे जामातरि परिवृतौ साधु च वरं वरोऽभीष्टे देवासुरमभिहितं कुङ्कुममपि । वरीमिन्दीवर्यामभिदधति षिङ्गेऽपि च वरं मनागिष्टे यत्स्याद्वरमथ च तच्चाव्ययमपि ॥ द्यूतोपलक्षणं शारिः शारिः शकुनिकान्तरम् । ;l{2230} हस्तिपर्याणकं शारिः शारिः कपट इष्यते ॥ वारस्त्ववसरे वृन्दे द्वारे सूर्यादिवासरे । सुराश्रयणकं वारो वारी घटीभबन्धनी ॥ धीरो धैर्यवति ख्यातो धीरौ मन्थरपर्वतौ । धीरं कुङ्कुममाख्यातं धीरो दक्ष उदाहृतः ॥ ;l{2235} तारोऽत्युच्चध्वनितरणयोः कीशमुक्ताविशुद्ध्यो- स्तारो रूप्ये स्फुरितकिरणे निर्मले तारमाहुः । तारा ऋक्षे नयनकनिका बुद्धदेव्यां च तारा तारा प्रोक्ता धिषणवनिता चापि सुग्रीवपत्नी ॥ ;p{0183} ;l{2240} धारा खड्गादिनिशितमुखे संततौ चापि धारा वर्धन्यादेर्विवरपदके सैन्यभागेऽग्रिमे च । धारास्ताः स्युस्तुरगगतयः पञ्चधा रेचिताद्या धारा ग्रावान्तरमपि तथाश्रान्तमासारवर्षम् ? ॥ अपरं स्यादपाचीनं पश्चाद्गात्रं च दन्तिनाम् । अपरमिदानीमर्थे जरायुश्चापरा स्मृता ॥ मधुरो रसभेदे स्यान्म[87]धुरे स्वादुशोभने । ;l{2245} मधुरा मधुपूश्च स्याच्छतपुष्पा तथा मिसी ॥ प्रकरश्वोपकारश्च विकीर्णकुसुमादिषु । संहतौ चोपकृत्यां च यथासंख्यमवस्थितौ ॥ शिखरं किञ्चिदुद्वस्त्रेऽप्यग्रे पर्वतवृक्षयोः । ;l{2250} पक्वदाडिमबीजाभमाणिक्यशकलेऽपि च ॥ ;p{0184} बदरी कोलिकर्पास्योर्बदरं तु फलं तयोः । बदरा विष्णुक्रान्ता स्यादेलापर्ण्यां च कीर्तिता ॥ केशरो बकुले सिंहच्छटायां शम्पपक्षिणि । नागकेशरपुंनागौ केशरौ परिकीर्तितौ ॥ ;l{2255} नागरो नगरोत्पन्नो विदग्धश्चापि नागरः । नागरं मुस्तके शुण्ठ्यां रतबन्धे च नागरम् ॥ मत्सरः कृपणे कोपे मक्षिकापि च मत्सरा । असोढा परसंपत्तेर्मात्सर्यमपि मत्सरः ॥ संगरः स्यात्क्रियाकारे विपत्तावपि संगरः । ;l{2260} संगरः संयुगे चापि संगरं च शमीफलम् ॥ शम्बरः संयुगे वृद्धे मृगदैत्यप्रभेदयोः । श्रेष्ठे शिवारथौषध्यां शम्बरी शम्बरं जलम् ॥ ;p{0185} अन्तरं स्थानतादर्थ्यछिद्रान्तर्धिविनात्मसु । भेदावसरबाह्येषु मध्यात्मीयावधिष्वपि ॥ ;l{2265} उत्तरं वाग्विशेषार्थश्रेष्ठोदीच्येषु कीर्तितम् । उत्तरा दिग्विराटाख्यनृपस्यौरस उत्तरः ॥ वल्लरं निर्जलस्थाने वनक्षेत्रे च वल्लरम् । वल्लरं गहने कुञ्जे मञ्जर्यां वल्लरी स्मृता ॥ ;l{2270} पुष्कराणि विदुरोषधीतीर्थ- द्वीपनागविहगोरगभेदान् । पद्मवारिगगनानि च भेरी खड्गकाण्डमिभमुण्डमुखं च ॥ तमिस्रं तिमिरे प्रोक्तं तमिस्रं कोपवाचकम् । तमिस्रा तामसी [88]रात्री तमिस्रा च तमस्ततिः ॥ ;p{0186} ;l{2275} सैरन्ध्री परवेश्मस्था स्ववशा शिल्पकारिका । वर्णसंकरजा या च सैरन्ध्री द्रौपदी स्मृता ॥ कुमारः सेनानीर्वरुणतरुरश्वपतिचरः कुमारौ स्यातां हि शिखण्डकभूमीश्चरसुतौ । ;l{2280} कुमारी कन्यायामपि मधुकर्यामपि मता कुमारी द्वीपेऽस्मिन्नपि नवमाल्यामपि च सा ॥ सिन्दूरं रक्तचूर्णं स्याद्राजलेखितदक्षिणे । सिन्दूरो वृक्षभेदेऽपि सिन्दूरी रक्तचेलिका ॥ परंपरः प्रपौत्रेऽपि मृगभेदे परंपरः । परंपरा च संताने परिपाटी परंपरा ॥ ;l{2285} उडुम्बरो वृक्षजातौ देहली स्यादुडुम्बरः । उडुम्बरः कुष्ठभेदे स्मृतं ताम्रमुडुम्बरम् ॥ अवहारः समाख्यातो द्यूतयुद्धादिविश्रमे । निमन्त्रणोपनेतव्यद्रव्ये ग्राहाख्ययादसि ॥ ;p{0187} परिकरं विदुः प्रज्ञाः पर्यङ्कपरिवारयोः । ;l{2290} प्रगाढगात्रिकाबन्धे समूहारम्भयोरपि ॥ प्रतिसरं समाख्यातं हस्तकङ्कणसूत्रके । आरक्षे मण्डने माल्ये चमूपृष्ठनियोज्ययोः ॥ उत्पलपत्रमित्येतत्तमालपत्रमेव च । नखरे खण्डतिलकप्रभेदेऽपि च तद्दले ? ॥ सर्वतोभद्र इत्येष गृहश्लोकविशेषयोः । ;l{2295} निम्बेऽपि सर्वतोभद्रा गम्भारी च प्रकीर्तिता ॥ ;c{॥ इति रान्तवर्गः ॥} ;k{लान्ताः} ;v{लपादः} ;c{॥ लपादः ॥} शुक्लौ योगावदातौ स्तः स्थूलौ निष्प्रज्ञपीवरौ । ;l{2300} भल्लो भाल्लुकबाणौ स्त ओल्ल आर्द्रे च सूरणे ॥ ;p{0188} शीलं स्वभावं सद्वृत्तं चालः स्यात्कम्पनं छदिः । चलः कम्पश्चला लक्ष्मीश्चेलं गर्हितव[89]स्त्रयोः ॥ दलं खण्डे दलं पर्णे डुलिः स्यात्कमठी मुनौ । छलं स्यात्स्खलितं छद्म पलं संमानमांसयोः ॥ ;l{2305} लीला विलासक्रिययोर्हेलावज्ञाविलासयोः । आलिः सेतुः सखी पङ्क्तिः पल्ली ग्रामकुटी तथा ॥ धूली संख्यान्तरे पांसौ दोला यानं च सीविका । आभीलं भीषणे कृच्छ्रे कीलालमसृगम्बुनोः ॥ पेशलं चतुरे चारौ पुद्गलो वपुरात्मनोः । ;l{2310} कल्लोलौ रिपूल्लोलौ सरलौ वृद्धपापकौ ॥ ;p{0189} कोमलं मृदुले तोये निस्तलं वर्तुले चले । उज्ज्वलौ दीप्तशृङ्गारौ तमालौ खड्गपादपौ ॥ जम्बुलौ केतकीजम्बू जम्बालौ पङ्कशैवलौ । जटिला पिप्पलीमांस्योः पिच्छिलौ विजिलझावुकौ ॥ ;l{2315} शैवलं पद्मकाष्ठे च कमलं चातकेऽपि च । अञ्जलिः कुडवेऽपि स्याच्छ्रद्धालुर्दोहदिन्यपि ॥ कुद्दालो युगपत्रेऽपि लाङ्गुलं मेहनेऽपि च । विडालो नेत्रपिण्डेऽपि चूडाला चोच्चटापि च ॥ बहुफलस्तु वृक्षेऽपि गोलाङ्गलः कपावपि । ;l{2320} पोटगलाः स्मृताः काशा बृहन्नलौ नलार्जुनौ ॥ ;p{0190} ;v{लार्धश्लोकः} ;c{॥ लार्धश्लोकः ॥} खलं भूस्थानबन्धेषु पामरक्रूरयोः खलः । मलं पापे च किट्टे च वर्चस्के कृपणे मलाः ॥ कुलं सजातीयगणे गोत्रे जनपदे गृहे । ;l{2325} पुलं विपुलमाख्यातं पुलः पुलक इष्यते ॥ इला गोवाग्धरित्रीषु कलत्रे चन्द्रजस्य च । जलो जडमतिः ख्यातो जलं ह्रीवेरनीरयोः ॥ कलिरन्त्ययुगे युद्धे कलिः कलहशूरयोः । शलं स्याच्छल्लकीलोम्नि [90] ब्रह्मभृङ्गगणाः शलाः ॥ ;l{2330} पीलुर्मतो गजे वृक्षे क्रिमौ काण्डप्रसूनयोः । कीलः कफोणिकाघाते स्थाणौ च ज्वलनार्चिषि ॥ ;p{0191} नीलः कपीश्वरे शैले कृष्णे नीलं तु पादपे । कूलं स्थाने प्रदीप्ते च भागे सैन्यस्य पश्चिमे ॥ मूलमाद्यान्तिकशिफासूक्ता मूला तु तारका । ;l{2335} तूलः पिचुः ब्रह्मदारु तूलं तूली सुखासनम् ॥ आलुः कन्दप्रभेदः स्यादालुर्गलन्तिका स्मृता । मौलिः संयतकेशेषु चूडामुकुटयोरपि ॥ शैलो गिरौ तु शैलं तु शैलेये तार्क्ष्यशैलके । भेलः स्यादुडुपे भीरौ निर्बुद्धिमुनिभेदयोः ॥ वल्ली स्याच्छुपे शूर्मौ वल्ली व्रततिरिष्यते । ;l{2340} स्थाल्युखा पाटला चैव स्थालं च स्थलभेदनम् ॥ हाला सुरा समुद्दिष्टा हालः स्याच्छालवाहनः । बालः केशाज्ञडिम्भेषु ह्रीबेरेऽश्वेभपुच्छयोः ॥ ;p{0192} शालः सर्जतरौ मत्स्ये शाला स्कन्धलता कुटी । ;l{2345} व्यालः स्याच्छ्वापदे क्रोधे भुजगे दुष्टदन्तिनि ॥ सालः सर्जतरौ वापि सर्गप्राकारयोरपि । जालं गवाक्षयानाये दन्ते वृन्दे च कोरके ॥ मालं क्षेत्रे जने मालो माला पुष्पादिनिर्मिता । फालं स्यात्काशिका दीर्णं वस्त्रे बली तथा कुशी ? ॥ ;l{2350} मल्लश्च सुभटे पात्रे मल्लि च कुसुमान्तरम् । पललं तिलचूर्णे च पललं मांसमुच्यते ॥ पटलं तिलके संघे चाक्षिरोगे छदिष्यपि । जगलः स्यापिष्टमद्यं मेदको जगलः स्मृतः ॥ कुशलं सुकृतौ क्षेमे कुशलौ शक्त[91]शिक्षितौ । ;l{2355} धवलः सुन्दरे श्वेते महोक्षे धवला च गौः ॥ ;p{0193} शकलं वल्कले खण्डे शकलं रागवस्तु च । ... ... ... ... ... ...गरलं तृणपूलकः ॥ कुवलं स्यात्कुवलयं कुवलं बदरीफलम् । अनलो वायुदेवः स्यादनलः स्याद्विभावसुः ॥ अनिलो वसुभेदे स्यादनिलो मारुतेऽपि च । ;l{2360} विपुलो महति ख्यातो मेरौ मन्ये ? हिमाचलः ॥ निचुलस्तु निचोलः स्यान्निचुलो वृक्ष इत्यपि । कुरलः पक्षिभेदः स्यात्कुरलश्चूर्णकुन्तलः ॥ वृषलश्चन्द्रगुप्ते स्याद्वृषलः शूद्र इष्यते । ;l{2365} उपलौ रत्नपाषाणावुपला शर्करापि च ॥ कमला श्रीर्जलं पद्मं कमलं कमलो मृगः । नकुली शङ्खिनी ज्ञेया नकुलः पाण्डवे पशौ ॥ ;p{0194} कदली मृगजातिः स्याद्रम्भापि वैजयन्तिका । अचला वसुधायां स्यादचलौ गिरिनिश्चलौ ॥ ;l{2370} कुन्तलः कल्पितः केशे यवे जनपदान्तरे । शौष्कलश्चामिषाशी स्याच्छुष्कमांसपणायकः ॥ जङ्गलो निर्जने देशे जङ्गलं पिशितं विदुः । कम्बलो नागभेदः स्यात्सास्नाप्रावारयोरपि ॥ पांशुलो हरखट्वाङ्गे पुंश्चले पांशुसंयुते । ;l{2375} मञ्जुलः सुन्दरे प्रोक्तो जलरङ्कपतत्रिणि ॥ पिञ्जलं कुशपत्रे स्याद्धरितालं च पिञ्जलम् । फेनिलोऽरिष्टके फेनयुक्ते कोलं तु फेनिलम् ॥ केवलः कृत्स्न एकश्च केवलं चावधारितम् । जम्भलो देवताभेदे जम्बीरे जम्भलः स्मृतः ॥ ;p{0195} उत्पलः स्यात्कुव[82]लयं कुष्ठं चैव सुगन्धकम् । शृङ्खलं पुंस्कटीकाञ्च्यां शृङ्खलं बन्धनं विदुः ॥ निष्कलं निरज्जनं स्यान्निष्कला विगतार्तवा । पाकलं कुटमाख्यातं गजरोगश्च पाकलः ॥ संकुलं कथितं व्याप्ते विस्पष्टार्थे वचस्यपि । ;l{2385} मेखला खड्गबन्धे स्यात्काञ्चिशैलनितम्बयोः ॥ चञ्चला विद्युदाख्याता चञ्चलौ चलकामुकौ । इल्वला तारका काचिदिल्वलो दानवान्तरम् ॥ सप्तला चर्मघासा स्यात्सप्तला नवमालिका । पिच्छिला शिंशपा मोचा पिच्छिलं विजलं स्मृतम् ॥ ;p{0196} ;l{2390} रसाल इक्षौ वृक्षे च रसालीं पालकीं ? विदुः । अरालः कुटिले प्रोक्तो रसः सर्जस्य च स्मृतः ॥ करालो दन्तुरे तुङ्गे भीषणे तैलधूणके । प्रवालो वल्लकीदण्डे विद्रुमे नवपल्लवे ॥ शृगालो जम्बुके प्रोक्तो निःसत्त्वे दानवान्तरे । ;l{2395} कुलालः कुम्भकारः स्यात्कुलालः कुक्कुभो मतः ॥ श्रीफलो वृक्षभेदे स्याच्छ्रीफली नीलिका स्मृता । मातुलः स्यापितृश्याले धूस्तूरे मातुलो मतः ॥ विशालं बृहदाख्यातं विशालोज्जयिनी पुरी । कपालं मस्तकाद्यस्थि घटादिशकलोदरे ॥ ;l{2400} पातालं नागलोके स्यात्पातालं वाडवानले । शार्दूलो द्वीपिनि श्रेष्ठे पशुपक्षविशेषयोः ॥ वातुलो वातसंघाते वातुलो मारुतासहे । कुकूलः स्यात्तुषाग्नौ च शङ्कुकीर्णे बि[93]ले तथा ॥ ;p{0197} दुकूलं कथितं क्षौमे दूकूलं शुक्लवाससि । ;l{2405} पटोलावौषधीवस्त्रभेदौ ज्योत्स्नी पटोल्यपि ॥ उत्फुल्लं करणे स्त्रीणामुत्ताले च विकस्वरे । पञ्चाली पुत्रिकागीत्योः पञ्चालो जनदेशयोः ॥ यवफलः स्मृतो वेणौ कुटजेऽपि प्रयुज्यते । मदकलस्तु मत्तेभे मदेनाव्यक्तवागपि ॥ परिमलो विमर्दे स्यात्सौगन्धे च मनोहरे । ;l{2410} हस्तिमल्लौ विजानीयादैरावतविनायकौ ॥ महाकालश्च कथितः किंपाके प्रमथे शिवे । लोकालोके चक्रवालश्चक्रवालं तु मण्डलम् ॥ उदूखलः कण्डन्यर्थे उदूखलं तु गुग्गुलौ । ;l{2415} महानीलो भृङ्गराजे मणिनागविशेषयोः ॥ ;p{0198} गण्डशैलो ललाटे स्यात्प्रस्तरे च गिरिच्युते । खतमालः स्मृतो धूमे खतमालो बलाहकः ॥ हलाहलो विषे प्रोक्तो हयलालाह्वयेऽप्यसौ । .... .... .... .... अक्षमालाप्यरुन्धती ॥ ;l{2420} मणिमाला तु हारेषु दन्तक्षतान्तरेष्वपि । कृताञ्जलिरौषधौ स्याद्विहिता येन चाञ्जलिः ॥ आसुतीवल आख्यातः कन्यापालकयज्वनोः । पाण्डुकम्बल इत्येष शिलाकम्बलभेदयोः ॥ ;v{लश्लोकः} ;c{॥ लश्लोकः ॥} ;l{2425} फलं सस्ये शराद्यग्रे फलके व्युष्टिदानयोः । लाभे हेतुसमुत्थे च प्रियङ्गस्तु फली स्मृता ॥ बलं शक्तिश्च सैन्यं च रूपे स्थौल्ये बलोऽसुरे । काके हलिनि शक्ते च बला वाट्यालके स्मृता ॥ ;p{0199} तलश्चपेटस्ताल[94]श्च स्वरूपानूर्ध्वयोस्तलम् । ;l{2430} ज्याघातो ध्रियते येन प्रकोष्ठे तत्तलं स्मृतम् ॥ नलो नले राज्ञि कपिप्रभेदे कमले नलम् । नली सुगन्धिभेदे च नलः स्यात्पितृदेवता ॥ बलिः पूजोपहारे स्यात्करचामरदण्डयोः । जठरावयवे दैत्ये जरया श्लथचर्मणि ॥ ;l{2435} कला स्यात्कलनाकालशिल्पादावंशमात्रके । धनवृद्धौ विधोरंशे कलस्तु मधुरध्वनौ ॥ शिला द्वाराधःस्थदारु शिलमुञ्छः शिला दृषत् । [शिला मनः?]शिलायां स्याच्छिली गण्डूपदी मता ॥ तुला पलशते माने भाण्डसादृश्ययोरपि । ;l{2440} गृहाणां दारुबन्धार्थं पीठिकायां तुलां विदुः ॥ ;p{0200} पालिः कर्णलतायां स्यात्प्रदेशांशाङ्कपङ्क्तिषु । ... ... ... ... .... ... .... ... ... ॥ वेला काले च सीमायां सिन्धोस्तीरविकारयोः । अक्लिष्टमरणे राग ईश्वरस्य च भोजने ॥ शूलं प्रहरणे योगे शूलो व्याधिसुतीक्ष्णयोः । शूलौ मृत्युध्वजौ चायःकीलः शूलास्तु दारिकाः ॥ तालः करतले गीते क्रियामाने द्रुमान्तरे । मध्यमाङ्गुष्ठकोन्माने तालं तु हरितालके ॥ कालो यमे महाकाले मृत्यौ समयकृष्णयोः । ;l{2450} काली दुर्गा यामिनी च काली स्यान्नववारिदे ॥ गोला मनःशिला प्रोक्ता गोला गोदावरी स्मृता । गोलः स्याद्गुडके राज्ञो विधवायाः सुते तथा ॥ कोलः स्यादुडुपः पोत्री कोलः शस्त्रान्तरं स्मृतम् । कोला तु पिप्पली च[95]व्यं कोलं च बदरीफलम् ॥ ;p{0201} ;l{2455} चिल्लं स्यादक्षिणि क्लिन्ने चिल्लं क्लिन्नाक्षदेहिनि । चिल्लः पक्षिविशेषे च चिल्ली च गौणवास्तुकः ॥ चुल्लं चिल्लमिति प्रोक्तं क्लिन्नाक्षे क्लिन्नचक्षुषि । उद्धाने कथिता चुल्ली चितायामपि सा स्मृता ॥ चपलः पारदः प्रोक्तश्चपलश्चेष्टितः स्मृतः । ;l{2460} चपलं क्षणिकं शीघ्रं चपला पिप्पली तडित् ॥ तरलो भास्वरे लोले हारमध्यमणावपि । तरलो मद्यशून्ये [स्याद् ?] यवागूस्तरला मता ॥ बहुला कृत्तिका गौस्तु एलाश्च बहुला मता । बहुलः कृष्णपक्षोऽग्निर्बहुलो बहुलं शिति ॥ ;l{2465} मुसलं स्यादयोग्रं तु मुसली गृहगोधिका । मुसली तालमूली स्यान्मुसली चाखुपर्णिका ॥ ;p{0202} सुतलप्रतलौ चेति पातालभुवनद्वये । स्यातामट्टालिकाबन्धे तताङ्गुलितले क्रमात् ॥ कपिलो मुनिभेदः स्यात्कपिलौ पिङ्गकुक्करौ । ;l{2470} पुण्डरीकगजस्याख्या कपिला शिंशपा च गौः ॥ पिप्पलं सलिले ज्ञेयं तरुजातिश्च पिप्पलः । वस्त्रच्छेदप्रभेदे च पिप्पली च कणा स्मृता ॥ पिङ्गलो वानरे पिङ्गे भानोश्च पारिपार्श्वके । पिङ्गला कुमुदाख्यस्य दिङ्नागस्य च हस्तिनी ॥ ;l{2475} मण्डलं निवहे बिम्बे देशे द्वादशराजके । मण्डलः कुक्कुरे प्रोक्तः कुष्ठभेदे च मण्डलम् ॥ कन्दली कदली चेति मृगवृक्षविशेष[96]योः । कन्दलः कलहे युद्धे कपाले च कलध्वनौ ॥ ;p{0203} पाटलं पाटला चेति पुष्पे वृक्षे च पाटला । ;l{2480} पाटलः श्वेतरक्तः स्यादाशुव्रीहौ च पाटलः ॥ काहली तरुणी प्रोक्ता काहलं भृशशुष्कयोः । काहला तुरगोत्साहे वाद्यभाण्डे प्रकीर्तिता ॥ काकोलो द्रोणकाके स्यात्काकोलो विषमुच्यते । काकोलश्चापि काकोली ख्यातौषधिविशेषयोः ॥ ;c{॥ इति लान्तवर्गः ॥} ;k{वान्ताः} ;v{वपादः} ;c{॥ वपादः ॥} नवः स्तुतौ नवो नव्यः सान्त्वे दाक्षिण्यसामनी । किण्वं पापे सुराबीजे बिल्वं स्याच्छ्रीफले फले ॥ कण्वं पापे मुनौ कण्व उर्ध्वमुपरि चोत्थिते । ;l{2490} क्षवः क्षुते राजिकायामश्वः पुंभेदवाजिनोः ॥ ;p{0204} लघ्वी रथप्रभेदेऽपि ग्रीवा शिरापि कीर्तिता । क्लीवो निर्विक्रमे शण्ठे केशवः केशवान्हरिः ॥ कैतवं च छले द्यूते दीदिवी मुनिगिष्पती । सचिवौ मन्त्रिसहायौ पुंगवौ वृषसत्तमौ ॥ ;l{2495} प्रसेवौ स्यूतवीणाङ्गे विद्रवौ धीपलायने । कितवौ मत्तधूस्तूरौ गालवो मुनिलोध्रयोः ॥ पराभवौ नाशावज्ञे परिप्लवौ चपलाकुलौ । उपप्लवौ राहुयोगौ जीवंजीवौ द्रुपक्षिणौ ॥ ;v{वार्धश्लोकः} ;c{॥ वार्धश्लोकः ॥} ;l{2500} वशब्दो वरुणं प्राह इवार्थं च तदव्ययम् । लवो रामसुते प्रोक्तो लवश्छेदनलेशयोः ॥ वो दावश्च विज्ञेयो वनाग्निवनयोरपि । भवः संसारसत्ताप्तिश्रेयःशंकरजन्मसु ॥ ;p{0205} धवो नरे धवो वृक्षे धवो भर्ता च योषिताम् । ;l{2505} हव आह्वानमाख्यातं हव आज्ञा हवः क्रतुः ॥ द्रवो [97] नर्मणि निर्यासे गतौ पलायनेऽपि च । सवो यज्ञे च संधाने सवं तोयं सवं मृतम् ॥ अविर्मेषे गिरौ सूर्ये ऋतुमत्यङ्गनाप्यविः । पार्श्वोऽवयवभेदः स्याच्चक्रोपायसमीपयोः ॥ ;l{2510} प्राध्वोऽतिमात्रं प्रणतः प्राध्वं बन्धनमुच्यते । तत्त्वं ब्रह्मणि तद्भावे वाद्यभेदे च चेतसि ॥ पक्वं विनाशाभिमुखं पक्वं परिणतार्थकम् । द्वन्द्वं रहसि चार्थे च वैरे मिथुनयुग्मयोः ॥ विश्वं सर्वं जगच्छुण्ठी विश्वा चातिविषा स्मृता । ;l{2515} देवी दुर्गा च पूजा च देवौ सुरमहीभुजौ ॥ ;p{0206} पृथ्वी भूमौ त्वक्पत्र्यां च महत्यां कृष्णजीरके । लट्वा च कथिता धीरैः करञ्जपक्षिभेदयोः ॥ दिवं च त्रिदिवं चैव स्वर्गान्तरिक्षयोः स्मृतम् । कैरवी चन्द्रिका प्रोक्ता कैरवं कुमुदद्विषोः ॥ ;l{2520} उत्सवो मह उत्सेके क्रोधाभीष्टप्रसारयोः । उद्धव उत्सवः प्रोक्त उद्धवो मातुलो हरेः ॥ निह्नवश्चाप्यविश्वासे निकृतावपलापने । आहवस्तु निपानं स्यात्संग्रामाध्वरयोपि ॥ पल्लवः स्यात्किसलये षिङ्गाशृङ्गरयोरपि । ;l{2525} सैन्धवो लवणेऽप्यश्वे सैन्धवः सिन्धुदेशजे ॥ आर्तवमृतुसंभूते स्त्रीणां रजसि चार्तवम् । भार्गवः कथितः शुक्रे चापिपरशुरामयोः ॥ ;p{0207} बल्लवो भीमसेने स्याद्बल्लवो गोपसूदयोः । भैरवः कथितः शम्भौ भैरवं भीषणं स्मृतम् ॥ ;l{2530} पार्थिवः स्यात्पृथिव्यास्तु विकार ईश्वरेऽपि च । शात्रवः शत्रुराख्यातः शत्रुभावे च शात्रवम् ॥ आश्रवः स्यात्प्रति[98]श्रावे क्लेशे च वचनस्थिते । राजीवो हरिणे मत्स्ये राजीवं सरसीरुहम् ॥ अभावः स्यादसत्तायामभावो निधनार्थकः । ;l{2535} गाण्डीवं गाण्डिवं चैव धनुष्यर्जुनधन्वनि ॥ पञ्चत्वं मरणे भावे पञ्चानामपि च स्मृतम् । सुग्रीवः शोभनग्रीवः सुग्रीवो वानरान्तरम् ॥ वडवा स्त्र्यन्तरे कुम्भदास्यामश्वस्त्रियामपि । कोटवी चण्डिका ख्याता नग्निका चापि कोटवी ॥ ;p{0208} ;l{2540} अनुभावः प्रभावे स्यान्निश्चये भावबोधके । अपह्नवोऽपलापः स्यात्स्नेहश्चापह्नवो मतः ॥ सहदेवौषधिः काचित्सहदेवश्च पाण्डवः । कुशीलवश्च वाल्मीकिर्नटाश्चापि कुशीलवाः ॥ अभिषवः स्मृतः स्नाने मद्यसंधानयज्ञयोः । ;l{2545} पारसवः शस्त्रभेदे शूद्रापुत्रे द्विजोद्भवे ॥ आदीनवः परिक्लिष्टो दोषश्चादीनवो मतः । शीतशिवं मधुरिका शमी सैन्धवशैलजम् । आशितंभवमन्नाद्यं तृप्तिरप्याशितंभवः ॥ ;v{वश्लोकः} ;c{॥ वश्लोकः ॥} ;l{2550} शिवं भद्रं शिवः शम्भुः शिवो मुक्तिः... ... । शिवः कीलः शिवो वेदो ग्रहयोगः शिवः स्मृतः ॥ ;p{0209} शिवा झटामला प्रोक्ता शिवा गौरी शिवाभया । शिवा शमी शिवा क्रोष्ट्री भवेदामलकी शिवा ॥ सत्त्वं द्रव्ये स्वभावेऽपि पिशाचादौ गुणे रसे । ;l{2555} आयुधे व्यवसाये च वृद्धौ प्राणेषु जन्तुषु ॥ प्लवो भेके च चण्डाले प्लवनोडुपयोः प्लवः । क्रमनिम्ने भुवो भागे पक्षिभेदे च मुस्तके ॥ भावः सत्ताभिप्राये च चेष्टाधात्वर्थयोनिषु । क्रियालीलोपदेशेषु विभूतिबुधजन्मसु ॥ ;l{2560} कविर्विद्वान्कविः शु[99]क्रः कविः काव्यकरः स्मृतः । कविः स्मृतश्च वाल्मीकिः खलिने तु कविर्मता ॥ जीवा तु जीवितं जीवं जीवौ कर्णबृहस्पती । जीवो वृक्षप्रभेदः स्याज्जीवा जीवन्तिकौषधी ॥ ;p{0210} नीवीं ग्रन्थिं विदुर्नारीजघनस्य च वाससः । ;l{2565} धनं चोपचयाजीवैर्मूलं यस्य न हिंस्यते ॥ संभवं मेलकं विद्यादुत्पत्तिरपि संभवः । आधारानतिरिक्तत्वमाधेयस्य च संभवः ॥ माधवौ विष्णुवैशाखौ वसन्तयादवावपि । माधवी मदिरा प्रोक्ता माधवी चातिमुक्तके ॥ ;l{2570} वाडवं करणे स्त्रीणां बहुशिल्पकृतात्मनाम् । वाडवं वडवासंघे वाडवो ब्राह्मणौर्वयोः ॥ प्रसवः कथितोऽपत्ये उत्पादे गर्भमोचने । पुष्पं फलं च वृक्षाणां प्रसवं परिचक्षते ॥ प्रभवो जन्महेतुः स्यात्प्रभवो मूलमप्यपाम् । ;l{2575} प्रभवं केचिदिच्छन्ति स्थानमाद्योपलब्धये ॥ ;c{॥ इति वान्तवर्गः ॥} ;p{0211} ;k{शान्ताः} ;v{शपादः} ;c{॥ शपादः ॥} ईशः प्रभौ च शम्भौ च राशिर्मेषादिपुञ्जयोः । अंशुर्लेशे च रश्मौ स्यादाशा तृष्णादिशोः स्मृता ॥ ;l{2580} स्पशौ प्रणिधिसंग्रामावाशू च व्रीहिसत्वरौ । निस्त्रिंशौ क्रूरखड्गौ तु बालिशो मूर्खशावकौ ॥ संकाशौ निभतुल्ये यौ ? विकाशो विजने स्फुटे । निवेशौ शिबिरोद्वाहौ निदेशः शिष्टभाषणे ॥ पक्षीशो गरुडे विष्णावद्रीशोऽद्रिपती शिवे । ;l{2585} अम्बरीशं रणे भ्राष्ट्रे जीवितेशो यमे प्रिये ॥ ;v{शार्धश्लोकः} ;c{॥ शार्धश्लोकः ॥} विट् स्मृतो मनुजे वैश्ये प्रवेशे विट् च कीर्तिता । दृक् स्मृता दर्शने बुद्धौ नेत्रे च दृक् च वीक्षणे ॥ ;p{0212} दशावस्था [100] दशा वर्तिर्वाससोऽवयवो दशा । ;l{2590} निशा रात्रौ हरिद्रायां महापूर्वार्धरात्रके ॥ पांशुर्धूलिषु सस्यार्थे चिरसंचितगोमये । केशोऽसुरान्तरे केशा ह्रीवेराप्पतिकुन्तलाः ॥ काशास्तृणविशेषे स्युः काशी वाराणसी पुरी । वेशो गृहे प्रवेशे च वेश्यावासे च भूषणे ॥ ;l{2595} नाशः पलायने प्रोक्तो निधनानुपलम्भयोः । दंशः स्यात्खण्डने दोषे दंशश्च वनमक्षिका ॥ दर्शस्तु स्यादमावास्या यश्चात्र वैदिको विधिः । स्पर्शः स्यात्स्पर्शके रोगे दानस्पर्शनयोरपि ॥ पेशीमण्डे मांसपिण्ड्यां मांसकाख्यौषधिं विदुः । ;l{2600} कपिशः कपिले प्रोक्तः कपिशी मदिरा मता ॥ ;p{0213} विवशः स्यादवश्यात्मा विवशोऽरिष्टदुष्टधीः । कुलिशं त्वस्थिसंहारसंज्ञौषधिः स्वरुस्तथा ॥ सदेशसवेशौ निकटे देशवेशान्वितौ क्रमात् । निर्वेशस्तु भृतौ भोगे क्वापि संमूर्च्छने स्मृतः ॥ ;l{2605} प्रदेशो देशमात्रेऽपि तर्जन्यङ्गुष्ठसंमिते । उड्डीशो ग्रन्थभेदे स्यादुड्डीशः शंकरः स्मृतः ॥ उपांशुर्जपभेदे स्यादुपांशु विजनेऽव्ययम् । आदर्शो दर्शने प्रोक्तो मूलं यल्लिखनादिके ॥ सुखाशो राजतिमिषे आशा यस्य सुशोभना । ;l{2610} कीनाशोऽपांशुर्विख्यातः कदर्ये कर्षके यमे ॥ ;p{0214} प्रकाशोऽतिप्रसिद्ध स्यादातपे च स्फुटेऽपि च । दुःस्पर्शाख्या खरस्पर्शं कण्टकारी दुरालभा ॥ विपाशा निम्नगा काचिद्विपाशा पाशवर्जिता । विकेशी पटवर्तिः स्याद्विकेशी केशवर्जिता ॥ ;l{2615} उपस्पर्शो गौण?स्पर्शे स्नानाचमनयोरपि । [101] उपदंशो विदंशः स्याच्छेकाव्याधावपि स्मृतः ॥ प्रतिस्पर्शः सहाये स्याद्वार्ताहारपुरोगयोः । अपदेशं विदुर्लक्षे निमित्तव्याजयोरपि ॥ परिवेशः परिवृतावुपसूर्यकमण्डले । ;l{2620} आश्रयाशः स्मृतो वह्निर्योऽपि चाश्रयनाशकः ॥ नागपाशः स्मृतः स्त्रीणां करणे वारुणायुधे । पलंकशा च मुण्डीरीलाक्षागुग्गुलकेषु च ॥ ;p{0215} ;v{शश्लोकः} ;c{॥ शश्लोकः ॥} वशः प्रभुत्व आयत्त इच्छायत्तत्वयोर्विदुः । ;l{2625} वशाश्चतस्रो वन्ध्या गौः सुता नारी करेणुका ॥ पशुर्मृगादौ छगले पशुः स्याद्यज्ञवाचकः । पशुः संसारिणामात्मा पशु दृश्यार्थमव्ययम् ॥ शशः पुरुषभेदः स्याच्छशः स्याच्चन्द्रलाञ्छनम् । शशो गन्धरसः प्रोक्तः शशकाख्यः पशुः शशः ॥ ;l{2630} कुशा वल्गा कुशी फालः कुशो दर्भः कुशं जलम् । कुशो रामसुते द्वीपे कुशो यज्ञाङ्गबन्धनम् ॥ वंशः संघे कुले वेणौ वाद्यभाण्डे विशेषतः । नासाविवरदेशे च पृष्ठमध्यास्थि च स्मृतम् ॥ पाशः खगादिबन्धे स्यात्केशौधे केशपूर्वकः । ;l{2635} कर्णपूर्वः सुकर्णे च पाशी ... ... ॥ ;p{0216} कर्कशः स्यात्साहसिके खरस्पर्शे च कर्कशः । काम्पिल्यः कर्कशः प्रोक्तः कर्कशो निर्दयोऽपि च ॥ पलाशो निर्दये प्रोक्तः पलाशः किंशुकः शटी । पलाशा राक्षसाः प्रोक्ताः पलाशं पत्रमुच्यते ॥ ;l{2640} ;c{॥ इति शान्तवर्गः ॥} ;k{षान्ताः} ;v{षपादः} ;c{॥ षपादः ॥} विट् च व्याप्तिस्तथा विष्ठा त्विट् च शोभा [102] तथा प्रभा । ऋषिर्वेदे मुनौ रश्मौ शुषिः शोषः शुषिर्बिलम् ॥ मिषं व्याजो मिषं स्पर्धा शोषः शोषणयक्ष्मयोः । ;l{2645} किल्बिषा मदिरा द्रोहे कलुषं पापमाविलम् ॥ ;p{0217} अभीषुः प्रग्रहे भासि प्रदोषः कालदोषयोः । प्रत्युषौ प्रभातवसू शैलूषौ बिल्वनर्तकौ ॥ ;v{षार्धश्लोकः} ;c{॥ षार्धश्लोकः ॥} विषं हालाहलं प्रोक्तं प्रोक्ता चातिविषा विषा । ;l{2650} ... ... ... .... .... झषो मत्स्य उदाहृतः ॥ ....... .... ... ... प्राषः षोडशरक्तिका । ... ... ... .... .... महिषी राजकामिनी ॥ अनुकर्षो रथस्याधोदारुण्यप्यनुकर्षणे । अनुतर्षः सुरापानपात्रं तृष्णा च कीर्तिता ॥ ;l{2655} नन्दिघोषोऽर्जुनरथो घोषो बन्दिजनस्य च । किंपुरुषो लोकयातुभेदे किंपुरुषो मयुः ॥ ;v{षश्लोकः} ;c{॥ षश्लोकः ॥} वृषः श्रेष्ठाखुधर्मेषु प्राह्यदे ? शुक्रले गवि । वृषः कोवालिभेदे ? च वृषा मूषिकपर्णिका ॥ ;p{0218} ;l{2660} शेषं हलायुधेऽनन्ते उपयुक्तेतरे विदुः । प्रसादे निजनिर्माल्यदत्तिः शेषेति कीर्तिता ॥ कोषो दिव्ये धने पेश्यां कुड्मलासिपिधानयोः । पनसादिफलस्यान्तः कोषः शब्दादिसंग्रहः ॥ आकर्षः शारिफलके द्यूतपाशकयोरपि । ;l{2665} स्यादाकर्षणमाकर्षो धनुरभ्यासवस्तु च ॥ गण्डूषो मुखपूर्तौ स्यात्करिहस्ताङ्गुलावपि । गण्डुषोऽपि च गण्डूषोऽप्यङ्गुल्यर्धत एव च ॥ पौरुषं पुरुषस्योक्तं भावे कर्मणि रेतसि । ऊर्ध्वबाहुद्वयोर्माने पुंसः पौरुषमुच्यते ॥ ;l{2670} आमिषः स्याद्भोग्यवस्तु भोजने पलले[103]ऽपि च । ... ... ... ... ... ... ... ... ॥ ;c{॥ [इति षान्तवर्गः] ॥} ;p{0219} ;k{सान्ताः} ;v{सपादः} ;c{॥ सपादः ॥} मासं स्यान्मासके चन्द्रे भाः स्यात्तु किरणेच्छयोः । ;l{2675} व्यासो मुनौ विस्तरे स्यादंसः स्कन्धविभागयोः ॥ प्रसूर्मातरि चाश्वायां त्रासो भीमणिदोषयोः । शंसा तु वचनं वाञ्छा हिंसा चौर्यादिकं वधः ॥ वेधा विद्वानपि ब्रह्मा वर्चांसि रूपविट्त्विषः । एनोऽपराधे दुरिते आगः पापापराधयोः ॥ ;l{2680} बर्हिर्दर्भे हुताशे स्यादर्चिर्धाममयूखयोः । स्रोतोऽम्बुवेगेन्द्रिययो रोकश्चाश्रयसद्मनोः ॥ वसुरश्वेऽश्चमेधाख्ये उषः सन्ध्याप्रभातयोः । हविः सर्पिषि होतव्ये वपुर्भव्याकृतौ तनौ ॥ ;p{0220} तरः स्याद्वेराबलयो रहः सुरतगुह्ययोः । ;l{2685} उरः श्रेष्ठमुरो वक्षः पयः क्षीरं पयो जलम् ॥ महो हर्षो महस्तेजो मनो ... ... । इष्वासो धन्विधनुषो रभसो वेगहर्षयोः ॥ विकासः स्फुटने व्यक्ते मानसं हृदयं सरः । राक्षसी गन्धद्रव्येऽपि सुरसा चौषधावपि ॥ ;l{2690} वायसी काकमाची स्यादभ्यासो निकटेऽपि च । उदर्चिरुत्प्रभे वह्नौ दिवौकाश्चातके सुरे । निःश्रेयसं शिवो मोक्षः श्वःश्रेयसं शिवं सुखम् ॥ ;v{सार्धश्लोकः} ;c{॥ सार्धश्लोकः ॥} रासः स्याद्गोदुहां क्रीडा रासो ध्वनिरुदाहृतः । ;l{2695} वत्सं वक्षसि वत्सस्तु शिशुके वत्सरेऽपि च ॥ ;p{0221} वासोऽवस्थितौ गेहे वासो वासक इष्यते । गोसः प्रभात आख्यातो गोसो गन्धरसः स्मृतः ॥ मांसं पिशि[104]तमुद्दिष्टं मांसी तु मांसिकौषधिः । मिसिर्मधुरिकायां स्याच्छतपुष्पा मिसिः स्मृता ॥ ;l{2700} नासा च नासिका ज्ञेया नासा द्वारोर्ध्वदारु च । धनुश्चापे राशिभेदे प्रियालाख्यद्रुमो धनुः ॥ तमो ध्वान्तं तमो राहुस्तमः शोकस्तमो गुणः । रजो गुणं रजो रेणुर्योषितामार्तवं रजः ॥ वयो बाल्यादि पक्षी च यौवनं च क्वचिद्वयः । ;l{2705} सहो बलं सहो मार्गो हेमन्तश्च सहाः स्मृतः ॥ ओजो बलमवष्टम्भ ओजो रश्मिप्रकाशयोः । छन्दः पद्ये च वेदे च छन्दश्छन्दानुवर्तनम् ॥ ;p{0222} तेजो बले च शुक्रे च प्रभावे किरणेऽपि च । वासो वस्त्रे समाख्यातमोष्ठे दन्तादिपूर्वकम् ॥ ;l{2710} ज्योतिर्वह्नौ रवौ नेत्रे दीप्तौ च तारकासु च । ज्यायान् श्रेष्ठे च वृद्धे च प्रशस्येऽतितरामपि ॥ विद्वान् ज्ञानिनि धीरे च विद्वानध्यात्मवेदकः । भूयान्बहुतरार्थः स्यात्पुनरर्थे तदव्ययम् ॥ आशीरभीप्सिताशंसा दंष्ट्राशीरनिलाशिनाम् । ;l{2715} पनसः कण्टकीफलः पनसो वानरान्तरम् ॥ सारसो विहगे चन्द्रे सारसं सरसीरुहम् । कीकसाः कृमयः सूक्ष्मा अस्थि कीकसमिष्यते ॥ लालसं विदुरौत्सुक्ये याच्ञातृष्णातिरेकयोः । साहसं तु बलात्कारकृतं कर्म दमस्तथा ॥ ;p{0223} ;l{2720} वरासिः स्यात्खड्गधरो वरासिः स्थूलशाटकः । समासोऽप्युक्तः संक्षेपः समासः स्यात्समर्थनम् ॥ आश्वासः स्यात्समाश्वासे गद्यबन्धगुणोऽपि च । उत्तंसोऽप्यवतंसश्च कर्णपूरे च [105] शेखरे ॥ प्रहासः स्यान्नटबटौ हास्यतीर्थविशेषयोः । ;l{2725} कुल्मासश्च यवे प्रोक्तः काञ्चिके यवपिष्टके ? ॥ साधीयानतिबाढः ? स्यात्साधीयानतिशोभनः । वरीयानतिविस्तीर्णो हेति ? सत्तमयोगयोः ॥ कनीयाननुजे प्रोक्तो यूनि चाल्पे च कीर्तितः । विहायसं विदुर्व्योम पक्षिणश्च विहायसः ॥ सुमनसः स्मृताः पुष्पमालतीसुरपण्डिताः । ;l{2730} प्रचेतसस्त्रयः कृष्णमुनिभेदजलेश्वराः ॥ ;p{0224} सप्तार्चिर्वह्निराख्यातः सप्तार्चिश्च शनैश्चरः । अगौकाश्च नगौकाश्च शरभे सिंहपक्षिणोः ॥ विभावसुः स्मृतः सूर्ये हारभेदे च पावके । ;l{2735} पुनर्वसुः ऋक्षभेदे कात्यायनः पुनर्वसुः ॥ विश्वावसुर्निशायां स्याद्देवानां गायनेऽपि च । अधिवासो निवासे स्यात्संस्कारे धूपनादिना ॥ चन्द्रहासो रावणासिरसिमात्रे च कीर्तितः । अवध्वंसः परित्यागे निन्दनेऽप्यवचूर्णने ॥ ;l{2740} अपभ्रंसस्तु पतने भाषाभेदापशब्दयोः । दिव्यचक्षुः सुगन्धः स्यादन्धो यश्च सुलोचनः ॥ हिङ्गुनिर्यासशब्दोऽयं निम्बे हिङ्गुरसेऽपि च । हिरण्यरेतसौ प्रोक्तौ दिवाकरहुताशनौ ॥ ;p{0225} ;v{सश्लोकः} ;c{॥ सश्लोकः ॥} ;l{2745} वसवो देवभेदाः स्यू रश्मौ योक्त्रेऽनले वसुः । कुबेरे वकपुष्पे च वसु रत्नं धनं वसु ॥ रसः शृङ्गारादौ द्रवगरलरागेष्वपि रसो रसस्तिक्तादौ च...तनुधात्वोरपि रसः । ;l{2750} रसो वीर्ये सूते चपलजलस्वादेष्वपि रसा [106] रसा पाठाशल्लक्यवनिरपि धीरैर्निगदिता ॥ हंसो लोभपराङ्मुखेऽवनिपतौ हंसो विहङ्गान्तरे हंसौ विष्णुदिवाकरावपि हयश्रेष्ठौ च हंसौ स्मृतौ । हंसाः पर्वतमन्त्रयोगिमरुतां भेदास्तु तेऽपि स्मृता हंसः स्यान्महिषे परात्मनि गुरौ ? पुंसां वरे पर्वते ॥ कंसः स्यात्तैजसे पात्रे पानभाजनमात्रके । ;l{2755} कंसो दृष्टस्तु कविभिर्दैत्यमानप्रभेदयोः ॥ ;p{0226} दासौ चेटककैवर्तौ शूद्रो दास उदाहृतः । दानपात्रे स्मृतो दासो दासी च झिण्टिका स्मृता ॥ तपश्चान्द्रायणादौ स्यात्तपाः शिशिरमाघयोः । ;l{2760} तपो वै धर्मलोकश्च जनो लोकात्परस्तपः ॥ नभाः स्याच्छ्रावणे मासि वर्षास्वथ नभोऽम्बरे । घ्राणे पलितशीर्षे च वयोमृणालसूत्रयोः ॥ श्रेयः स्यान्मङ्गले धर्मे प्रशस्तेऽतिशयादपि । श्रेयसी करिपिप्पल्यां रास्ना च श्रेयसी स्मृता ॥ ;l{2765} रोदश्च रोदसी चापि दिवि भूमौ पृथक्पृथक् । सहप्रयोगेऽप्यनयो रोदश्च रोदसी तथा ॥ वीतंसस्तूपकरणं बन्धने मृगपक्षिणाम् । तेषामेव च विश्वासहेतोः प्रावरणं च सः ॥ ;p{0227} कुम्भीनसाः स्युस्ते सर्पा ये स्युर्दृष्टिविषोल्बणाः । ;l{2770] रक्षसो नरकाख्यस्य माता कुम्भीनसी स्मृता ॥ ;c{॥ इति सान्तवर्गः ॥} ;k{हान्ताः} ;v{हपादः} ;c{॥ हपादः ॥} मोहो मूर्च्छाप्यविद्या च ग्राहो ग्रहावहारयोः । स्नेहस्तैलादिके प्रेम्णि वीहा स्यादुद्यमेहयोः ॥ ;l{2775} वहो वाहे गवां स्कन्धे गृहा दारा गृ[107]हा गृहम् । वैदेही पिप्पली सीता वाराही च महौषधी । निरूहः स्नेहने तर्के कलहः कलियुद्धयोः ॥ ;v{हार्धश्लोकः} ;c{॥ हार्धश्लोकः ॥} बर्हं मयूरपुच्छेऽपि बर्हं पत्रकमिष्यते । ;l{2780} अहिर्वृत्रासुरे सर्पेऽप्यतिक्रूरेऽप्यहिः स्मृतः ॥ ;p{0228} प्रोहो नैपुणतर्के स्यात्प्रोहो गजाङ्घ्रिपर्वणि । व्यूहः स्याद्बलविन्यासे व्यूहस्तर्कसमूहयोः ॥ बहुशब्दस्तु विपुले त्र्यादिसंख्यास्वपि स्मृतः । लोहश्चागुरुसारः स्यादयः सर्वं च तैजसम् ॥ ;l{2785} गुहा दरी पृश्निपर्णी कार्तिकेयो गुहो मतः । मही नदी मही भूमिर्मह उत्सवतेजसोः ॥ बाहा स्मृता भुजायां तु बाहो मानतुरंगयोः । कुहूः स्यात्कोकिलालापो नष्टकलाप्यमावसी ॥ संग्रहो बृहदुत्तुङ्गे मुष्टिसंक्षेपयोरपि । ;l{2190} निग्रहो भर्त्सनाभिख्यो मर्यादां निग्रहं विदुः ॥ ;p{0229} विग्रहो विस्तरः प्रोक्तो विग्रहः काययुद्धयोः । आग्रहोऽनुग्रहो दृष्ट आसङ्गे ग्रहणेऽपि च ॥ प्रग्रहः स्यात्तुलासूत्रे हयरश्मौ च कीर्तितः । नवाहः स्यान्नवाहनि नवाहः प्रतिपत्तिथिः ॥ ;l{2795} प्रवाहो जलवेगेऽपि पारम्पर्यानुवर्तने । वराहः शूकरे विष्णौ मानभेदेऽम्बुदे गिरौ ॥ आरोहो जघने दैर्ध्ये पादपाङ्गे निषादिनि । विदेहो मैथिले ख्यातो देहशून्ये च कीर्तितः ॥ निर्व्यूहः शेखरे द्वारे निर्व्यूहो नागदन्तकः । ;l{2800} दात्यूहश्चातकः प्रोक्तो दात्यूहः कालकण्टकः ॥ अवरोहोऽवतरणे [108] पादपाङ्गे लतोद्भवे । परिबर्हस्तु [राजाहवस्तु?]न्यथ परिच्छदे ॥ ;p{0230} परिवाहो जलोच्छ्वासे नृपयोग्ये च वस्तुनि । उपानहो व्रणालेपपिण्डे वीणानिबन्धने ॥ ;l{2805} गन्धवहः स्मृतो वाते नासा गन्धवहा स्मृता । पितमहाः पितृपिता परमेष्ठी पितामहः ॥ तमोपहो दिवानाथनिशानाथकृशानुषु । उपग्रहाख्यं द्वितयं स्याद्बन्दिरनुकूलकम् ॥ अवग्रहः प्रतिबन्धे प्रतिबोधे गजालिके । ;l{2810} अवग्राहोऽपि वृष्टीनां बोधे हस्तिललाटके ॥ अभिग्रहोऽभिग्रहणमभियोगोऽप्यभिग्रहः । महासहा मासपर्णी अम्लानश्च महासहा ॥ ;v{हश्लोकः} ;c{॥ हश्लोकः ॥} सहः शक्तौ क्षमायुक्ते तुल्यार्थे तु सहाव्ययम् । ;l{2815} सहा भूः सहदेवा स्यादर्यमाख्यौषधिस्तथा ॥ ;p{0231} सिंहो राशिविशेषः स्यान्मृगेन्द्रः सिंह इष्यते । कण्टकारी च वार्ताकी सिंही राहोरपि प्रसूः ॥ कटाहो घृततैलादिपाकभाण्डे प्रकीर्तितः । जायमानविषाणश्च कटाहो महिषीशिशुः ॥ ;l{2820} प्रग्रहस्तु तुलासूत्रे वहुवादिमतेऽपि च ? । भासि योक्त्रे च वृक्षे च सुवर्णहलिसाह्वये ॥ परिग्रहः परिजने शपथे च परिग्रहः । परिग्रहः कलत्रेऽपि मूलस्वीकारयोरपि ॥ प्रतिग्रहः स्वीकरणे सैन्यपृष्ठे पतद्ग्रहे । ;l{2825} द्विजेभ्यो विधिवद्देये तद्ग्रहे च प्रकीर्तितः ॥ ;c{॥[इति हान्तवर्गः]॥} ;k{क्षान्ताः} ;v{क्षपादः} ;c{॥ क्षपादः ॥} वीक्षं स्याद्विस्मये दृश्ये न्यक्षं कार्त्स्ननिकृ[109]ष्टयोः । यक्षौ गुह्यकयक्षेशौ चोक्षौ तीक्ष्णमनोहरौ ॥ ;p{0232} ;l{2830} ;v{क्षार्धश्लोकः} ;c{॥ क्षार्धश्लोकः ॥} लक्षं छद्मनि विख्यातं लक्षं संख्याशरव्ययोः । ऋक्षाणि तारका ऋक्षो भल्लुकाद्रिप्रमेदयोः ॥ मोक्षौ मोचननिर्वाणौ मोक्षो घण्टाख्यपाटलिः । रूक्षो वृक्षप्रभेदः स्याद्रूक्षोऽप्रेमण्यचिक्कणे ॥ ;l{2835} ध्वाङ्क्षौ काकबकौ ख्यातौ ध्वाङ्क्षस्तर्ककभिक्षुकाः । मिक्षा याच्ञा भृतिः सेवा भिक्षा भिक्षणवस्तु च ॥ प्रेक्षा नृत्येक्षणं बुद्धिः प्रेक्षो न्यायानुसारकः । अध्यक्षं विदुराचार्याः प्रत्यक्षेऽधिकृतेऽपि च । गवाक्षः कपिभेदे स्याद्गोदुह्यायां च जालके ॥ ;l{2840} ;v{क्षश्लोकः} ;c{॥ क्षश्लोकः ॥} पक्षः साध्ये विरोधे च चुल्यां केशात्परस्तु यः । बलकालपतत्रेषु सहायपरिपार्श्वयोः ॥ ;p{0233} कक्षः स्मृतो भुजामूले कक्षो मूले च वीरुधः । कक्षा स्पर्धापदे काञ्च्यां रथगेहप्रभेदयोः । ;l{2845] गजरज्जौ परीधाने पश्चादञ्चलपल्लवे ॥ प्लक्षः पिप्पलपर्कट्योर्गर्दभाण्डे तरावपि । प्लक्षो वीतियके द्वीपे द्वारपार्श्वे गृहस्य च ॥ दक्षः स्याच्चतुरे वह्नौ ताम्रचूडे प्रजापतौ । दक्षः स्यात्पुंगवे स्थाणोर्दक्षो वामतरेऽपि च ॥ ;l{2850} अक्षान्वदन्ति शकटव्यवहारकर्षा- न्सौवर्चलामxकपाशकहस्तिपक्षान् । अक्षो रथावयववाक् च बिभीतके स्या- दक्षाणि पण्डितजना विदुरिन्द्रियाणि ॥ ;c{॥ इति क्षान्तवर्गः ॥} ;p{0234} ;k{अव्ययवर्गः} ;c{॥ [अव्ययवर्गः] ॥} ;l{2855} [110] अथेदानीमव्ययानां पूर्ववत्संग्रहः क्रमात् । अकारादिक्रमस्तस्मिन्नधिकः पूर्वतो भवेत् ॥ ;v{अकाराद्यन्ताः} ;vv{अकाराद्यर्धश्लोकः} ;c{॥ अकाराद्यर्धश्लोकः ॥} अ स्वल्पार्थेऽप्यभावे च विष्णावीशे त्वनव्ययम् । आङितीषदभिव्याप्तिसीमार्थे धातुयोगजे ॥ ;l{2860} आ प्रगृह्यं स्मृतौ वाक्येऽनुकम्पायां समुच्चये । ई रुषोक्तावखेदे च कामदेवे त्वनव्ययम् ॥ ऋ कथितोऽदितौ स्वर्गे तद्वद् लृद्वयमिष्यते । एऐशब्दौ तु हेहैवदाह्वानामन्त्रणौ स्मृतौ ॥ ओऔशब्दौ तु होहौवत्संबुद्ध्याह्वानयोः स्मृतौ । ;l{2865} निपातानामसत्वादि प्रायेणार्थाः प्रकीर्तिताः । येचित्केचित्क्वचिद्ग्रन्थे मया प्राप्ताः प्रकीर्तिताः ॥ ;p{0235} ;v{कान्ताः} ;vv{कपादः} ;c{॥ [कपादः] ॥} घिङ् निर्भर्त्सनं निन्दा [च] मनाक् स्यात्स्तोकमन्दयोः । ;v{गान्ताः} ;vv{गार्धश्लोकः} ;c{॥ गार्धश्लोकः ॥} ;l{2870} अङ्ग संबोधने हर्षे पुनरर्थेऽङ्ग कीर्तितम् ॥ ;v{चान्ताः} ;vv{चपादः} ;c{॥ चपादः ॥} ननु च प्रश्ने विरोधोक्तौ सम्यग्बाढप्रशंसयोः । ;vv{चार्धश्लोकः} ;c{॥ चार्धश्लोकः ॥} तिर्यक् तिरोऽर्थे वक्रे च विहगादौ त्वनव्ययम् ॥ ;l{2875} ;v{ठान्ताः} ;vv{ठार्धश्लोकः} ;c{॥ [ठार्धश्लोकः] ॥} अपष्ठु निरवद्यं स्यादपष्ठु शोभनं स्मृतम् । ;v{णान्ताः} ;vv{णार्धश्लोकः} ;c{॥ णार्धश्लोकः ॥} अन्तरेणपदं विद्याद्विनामध्यार्थवाचकम् ॥ ;p{0236} ;v{तान्ताः} ;vv{तपादः} ;c{॥ तपादः ॥} ;l{2880} स्वित्प्रश्ने च वितर्के स्यादाराद्दूरसमीपयोः । सकृत्सहैकवारे स्यात्साक्षात्प्रत्यक्षतुल्ययोः ॥ स्वस्त्याशीःक्षेमपुण्यादौ शश्वत्पुनःसदार्थयोः । किमुतातिशये प्रश्ने यद्वत्प्रश्नवितर्कयोः ॥ ;vv{तार्धश्लोकः} ;c{॥ तार्धश्लोकः ॥} ;l{2885} तु पादपूरणे मेदे समुच्चयेऽवधारणे । अस्तु स्यादभ्यनुज्ञाने ईर्ष्यापी[111]डार्थयोरपि ॥ हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः । बत मन्त्रणसंतोषखेदानुक्रोशविस्मये ॥ उत्प्रश्ने च वितर्के स्यादुताप्यर्थविकल्पयोः । ;l{2890} पश्चादनन्तरार्थे स्यात्प्रतीच्यां चरमेऽपि च ॥ ;p{0237} यावत्तावत्परिच्छेदे कार्त्स्न्ये मानेऽवधारणे । पुरस्ताच्चतुर्षु प्राच्यां पुरार्थे प्रथमेऽग्रतः ॥ ;vv{तश्लोकः} ;c{॥ तश्लोकः ॥} प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः । ;l{2895} मात्रार्थे चाभिमुख्ये च प्रतिदानादिषु प्रति ॥ अतिशब्दः प्रशंसायां प्रकर्षे लङ्घनेऽप्यति । नितान्तासंप्रतिक्षेपवाक्येऽप्येष सुसंमतः ॥ इति हेतुप्रकरणप्रकाशादिसमाप्तिषु । निदर्शने प्रकारे चानुकर्षे च प्रकीर्तितः ॥ ;v{थान्ताः} ;vv{थार्धश्लोकः} ;c{॥ थार्धश्लोकः ॥} ;l{2900} वृथा निष्कारणे वन्ध्ये वृथा स्याद्विधिवर्जिते । यथाशब्दस्तु सादृश्ये यथानतिक्रमादिषु ॥ ;p{0238} ;vv{थश्लोकः} ;c{॥ थश्लोकः ॥} अथो अथ च संप्रश्ने आरम्भे मङ्गलेऽपि च । ;l{2905} कार्त्स्न्येऽप्यनन्तरे चैव संशयेऽपि प्रकीर्तितः ॥ ;v{दान्ताः} ;vv{दपादः} ;c{॥ दपादः ॥} यदेतावधिगत्यर्थे तत्कारणतदात्वयोः । ;v{धान्ताः} ;vv{धार्धश्लोकः} ;c{॥ धार्धश्लोकः ॥} अधीश्वरे चाधिकारे तथाधीनविकारयोः ॥ ;l{2910} ;v{नान्ताः} ;vv{नार्धश्लोकः} ;c{॥ नार्धश्लोकः ॥} नु वितर्केऽप्यनुनये प्रश्नातीतार्थयोश्च नु । न निषेधे इवात्यर्थे स्यादतीतेऽनुनयेऽपि च ॥ ननु प्रश्नेऽप्यनुनये चानुज्ञानेऽवधारणे । नाना तु वर्जने प्रोक्तं नानानेकोभयार्थयोः ॥ ;p{0239} ;vv{नश्लोकः} ;c{॥ नश्लोकः ॥} ;l{2915} अनु हीने सहार्थे च पश्चात्सादृश्ययोरनु । लक्षणादौ समीपेऽनु आया[112]मेऽनुक्रमेऽप्यनु ॥ ;v{पान्ताः} ;vv{पार्धश्लोकः} ;c{॥ पार्धश्लोकः ॥} अप स्यादपकृष्टार्थो वर्जनार्थोऽप्यप स्मृतः । ;l{2920} उप समीपवाची स्यादुप हीनेऽधिकेऽप्युप ॥ ;vv{पश्लोकः} ;c{॥ पश्लोकः ॥} अपि संभावनाप्रश्नशङ्कागर्हासमुच्चये । अपि युक्तपदार्थे च कामचारक्रियासु च ॥ ;v{बान्ताः} ;vv{बार्धश्लोकः} ;c{॥ बार्धश्लोकः ॥} ;l{2925} वशब्द उपमाने स्याद्वरुणे च त्वनव्ययम् । वा समुच्चयोपमयोर्वा विकल्पेऽवधारणे ॥ ;p{0240} वि श्रेष्ठातीतनानार्थो बिः स्यात्पक्षी त्वनव्ययम् । वै स्यात्संबोधने पादपूरणेऽनुनयेऽपि च ॥ ;v{भान्ताः} ;vv{भार्धश्लोकः} ;c{॥ भार्धश्लोकः ॥} ;l{2930} अभीत्थंभूतकथने वीप्साभिमुख्ययोरपि । ;v{मान्ताः} ;vv{मपादः} ;c{॥ मपादः ॥} स्म पादपूरणेऽतीते उं प्रश्नेऽङ्गीकृतौ रुषि ॥ हुं वितर्के परिप्रश्ने किंशब्दः प्रश्नतर्कयोः । कामं प्रकामेऽनुमतौ प्राध्वं नर्मानुकूलयोः ॥ ;l{2935} ;vv{मार्धश्लोकः} ;c{॥ मार्धश्लोकः ॥} ओमित्यनुमतौ प्रोक्तं परमे चाप्यनुक्रमे । सं सङ्गार्थः प्रकृष्टार्थो आरम्भः शोभनार्थकः ॥ अलं भूषणपर्याप्तिवारणेषु स्मृत[मलम्] । एवं प्रकारोपमयोरङ्गीकारेऽवधारणे ॥ ;p{0241} ;l{2940} जोषं सुखे प्रशंसायां तूष्णींलङ्घनयोरपि । साम्प्रतं तु द्वयोरेव [स्याद्यु]क्तार्थाधुनार्थयोः ॥ ;vv{मश्लोकः} ;c{॥ मश्लोकः ॥} अभीक्ष्णमनिशं प्रोक्तमभीक्ष्णं स्या...... । पौनःपौन्यमभीक्ष्णं [स्यादभीक्ष्णं] च भृशार्थकम् ॥ ;l{2945} तूष्णीकं तु स्मृतं मौने मौनशीलं त्वनव्ययम् । ........... ॥ ;v{रान्ताः} ;vv{रपादः} ;c{॥ रपादः ॥} [प्र] प्रकर्षे गताद्यर्थे स्वः स्वर्गपरलोकयोः । दुः कष्टे तु निषेधे [च] पुनरप्रथममेदयोः ॥ ;l{2950} ;vv{रार्धश्लोकः} ;c{॥ रार्धश्लोकः ॥} निर्निश्चये[113] क्रान्ताद्यर्थे निर्निःशेषनिषेधयोः । परि स्यात्सर्वतोभावे वर्जने लक्षणादिषु ॥ ;p{0242} पुरात्यर्थे पुराणे च प्रबन्धातीतभाविषु । उरर्युरुरी चोरी च विस्तारेऽङ्गीकृतौ त्रयम् ॥ ;l{2955} अन्तर्मध्ये तथा प्रान्ते स्वीकारे च प्रयुज्यते । प्रादुः स्यात्प्रकटीभावः प्रादुः सत्तार्थवाचकः ॥ ;v{लान्ताः} ;vv{लार्धश्लोकः} ;c{॥ लार्धश्लोकः ॥} किलशब्दस्तु वार्तायां संभाव्येऽनुनयेऽरुचौ । ;vv{लश्लोकः} ;c{॥ लश्लोकः ॥} ;l{2960} खलु स्याद्वाक्यभूषायां जिज्ञासादौ निषेधने । खलु माने च वीप्सायां खलु चानुनये स्मृतः ॥ ;v{वान्ताः} ;vv{वपादः} ;c{॥ वपादः ॥} दिवाहनि प्रभाते स्यादेवौपम्येऽवधारणे । ;v{षान्ताः} ;vv{षार्धश्लोकः} ;c{॥ षार्धश्लोकः ॥} ;l{2965} उषा रात्रौ तदन्ते स्यादत्रानव्ययमप्युषा ॥ ;p{0243} दोषा रात्रिमुखे रात्रौ स्यादनव्ययमप्यसौ । निकषा निकटे ख्यातो रक्षोमातर्यनव्ययम् ॥ ;vv{षश्लोकः} ;c{॥ षश्लोकः ॥} विभाषा स्याद्विकल्पार्थः क्वचित्समुच्चयार्थकः । ;l{2970} अनव्ययाव्ययं सद्भिरव्ययं च प्रकीर्तितम् ॥ ;v{सान्ताः} ;vv{सपादः} ;c{॥ सपादः ॥} सु पूजायां तथाधिक्ये आस्तु स्यात्कोपपीडयोः । [शनैः] शनैश्चरे स्वैरे नीचैः स्वैराल्पयोः स्मृतम् ॥ तिरोऽन्तर्धौ तिर्यगर्थे मिथोऽन्योन्यं मिथो [रहः] । ;l{2975} पुरोऽग्रेऽपि प्रथमे स्यादञ्जसा तत्त्वशीघ्रयोः ॥ ;vv{सार्धश्लोकः} ;c{॥ सार्धश्लोकः ॥} निर्निश्चये निषेधे च साकल्यातीतयोरपि । मुहुः पुनः [पुनः] ख्यातः प्रकृतेऽर्थे त्वनव्ययम् ॥ ;p{0244} पूर्वेद्युरिष्यते प्रातः पूर्वेद्युः पूर्ववासरः । ;l{2980} अभितः कार्त्स्न्योभयाग्रेषु शीघ्रसांनिध्ययोरपि ॥ ;v{हान्ताः} ;vv{हपादः} ;c{॥ हपादः ॥} हंहो संबोधने प्र[114]श्नेऽहहेत्यद्भुतखेदयोः । अह क्षेपे नियोगे स्यादहो प्रश्ननियोगयोः ॥ ;vv{हार्धश्लोकः} ;c{॥ [हार्धश्लोकः] ॥} ;l{2985} ह स्यात्संबोधने पादपूरणेऽनव्ययं शिवे । हा शोके [च] विषादे च दुःखार्थे च स्मृतो बुधैः ॥ हि हेतौ स्याद्विशेषार्थे एकार्थे पूरणेऽपि च । ही विषादे विस्मये स्याद्दुःखहेत्वोरपि स्मृतः ॥ हाहा खेदे हुहु हर्षे गन्धर्वार्थेऽमू त्वनव्ययम् । ;l{2990} हे है व्यस्तौ समस्तौ च हूतौ संबोधने स्मृतौ ॥ ;p{0245} हो हौ चैवंविधौ ज्ञेयौ हूतौ संबोधने तथा । ;vv{हश्लोकः} ;c{॥ [हश्लोकः]॥} सह साकल्यसादृश्ययौगपद्यसमृद्धिषु ॥ विद्यमाने च संबन्धे सहशब्दः प्रकीर्तितः । ;v{क्षान्ताः} ;vv{क्षपादः} ;c{॥ क्षपादः ॥} ;l{2995} मङ्क्षु शीघ्रे भृशार्थे च मक्षु चाद्भुतखेदयोः ॥ ;c{[॥ इत्यव्ययवर्गः ॥]} ;c{॥ इत्यनेकसारोऽयं समाप्तः ॥} पूर्वाचार्याभिधानेभ्यः सारमाकृष्य यत्नतः । ;l{3000} कृतो धरणिदासेन वर्णानुक्रमसंग्रहः ॥ खलवचनरजोभिर्दूषणाशासमीर- द्रुततरपरिनुन्नैः संगमेनाविलानि । परकृतिसलिलानि स्वच्छयन्तो नितान्तं कतकफलसमानाः सज्जनास्ते जयन्ति ॥ ;c{॥ इति धरणिकोषः समातः ॥} ;l{3005} ;c{॥श्रीशुभं भूयात् ॥}