Verses of ekAkSaranAmamAlA

Headword Meanings Verse Verse Number Page Number
शार्ङ्गधारिन् अः पुंल्लिङ्गः शार्ङ्गधारिण्यस्वल्पार्थेऽव्ययः पुनः ।
1.1.1.2 0119
अस्वल्पार्थ अः पुंल्लिङ्गः शार्ङ्गधारिण्यस्वल्पार्थेऽव्ययः पुनः ।
1.1.1.2 0119
विरञ्चि विरञ्चावाश्च पुल्लिङ्ग आ वाक्ये स्मरणेऽव्ययः ॥ २ ॥
1.1.1.2 0119
वाक्य विरञ्चावाश्च पुल्लिङ्ग आ वाक्ये स्मरणेऽव्ययः ॥ २ ॥
1.1.1.2 0119
स्मरण विरञ्चावाश्च पुल्लिङ्ग आ वाक्ये स्मरणेऽव्ययः ॥ २ ॥
1.1.1.2 0119
आः सन्ताप आः सन्तापेऽव्यये क्रुध्यामव्ययोऽधृतौ स्मृतौ ।
1.1.1.3 0119
आः अव्यय आः सन्तापेऽव्यये क्रुध्यामव्ययोऽधृतौ स्मृतौ ।
1.1.1.3 0119
आः क्रुध् आः सन्तापेऽव्यये क्रुध्यामव्ययोऽधृतौ स्मृतौ ।
1.1.1.3 0119
आम् अवधृति आः सन्तापेऽव्यये क्रुध्यामव्ययोऽधृतौ स्मृतौ ।
1.1.1.3 0119
आम् स्मृति आः सन्तापेऽव्यये क्रुध्यामव्ययोऽधृतौ स्मृतौ ।
1.1.1.3 0119
काम इः कामे पुल्लिङ्ग इ वाऽव्ययः कोपोक्तिखेदयोः ॥ ३ ॥
1.1.1.3 0119
कोपोक्ति इः कामे पुल्लिङ्ग इ वाऽव्ययः कोपोक्तिखेदयोः ॥ ३ ॥
1.1.1.3 0119
खेद इः कामे पुल्लिङ्ग इ वाऽव्ययः कोपोक्तिखेदयोः ॥ ३ ॥
1.1.1.3 0119
पद्मा ईः पद्मायामव्ययस्त्वी प्रत्यक्षे दुःखभावने ।
प्रकोपे सन्निधौ चैव पुल्लिङ्ग उर्वृषध्वजे ॥ ४ ॥
1.1.1.4 0119
प्रत्यक्ष ईः पद्मायामव्ययस्त्वी प्रत्यक्षे दुःखभावने ।
प्रकोपे सन्निधौ चैव पुल्लिङ्ग उर्वृषध्वजे ॥ ४ ॥
1.1.1.4 0119
दुःखभावन ईः पद्मायामव्ययस्त्वी प्रत्यक्षे दुःखभावने ।
प्रकोपे सन्निधौ चैव पुल्लिङ्ग उर्वृषध्वजे ॥ ४ ॥
1.1.1.4 0119
प्रकोप ईः पद्मायामव्ययस्त्वी प्रत्यक्षे दुःखभावने ।
प्रकोपे सन्निधौ चैव पुल्लिङ्ग उर्वृषध्वजे ॥ ४ ॥
1.1.1.4 0119
सन्निधि ईः पद्मायामव्ययस्त्वी प्रत्यक्षे दुःखभावने ।
प्रकोपे सन्निधौ चैव पुल्लिङ्ग उर्वृषध्वजे ॥ ४ ॥
1.1.1.4 0119
वृषध्वज ईः पद्मायामव्ययस्त्वी प्रत्यक्षे दुःखभावने ।
प्रकोपे सन्निधौ चैव पुल्लिङ्ग उर्वृषध्वजे ॥ ४ ॥
1.1.1.4 0119
दोषोक्ति दोषोक्तौ मन्त्रणेऽप्यर्थे त्वव्ययस्त्वं व्ययस्तथा ।
प्रश्ने चाङ्गीकृतौ रोषो पुल्लिङ्ग ऊस्तु रक्षणे ॥ ५ ॥
1.1.1.5 0119
मन्त्रण दोषोक्तौ मन्त्रणेऽप्यर्थे त्वव्ययस्त्वं व्ययस्तथा ।
प्रश्ने चाङ्गीकृतौ रोषो पुल्लिङ्ग ऊस्तु रक्षणे ॥ ५ ॥
1.1.1.5 0119
अप्यर्थ दोषोक्तौ मन्त्रणेऽप्यर्थे त्वव्ययस्त्वं व्ययस्तथा ।
प्रश्ने चाङ्गीकृतौ रोषो पुल्लिङ्ग ऊस्तु रक्षणे ॥ ५ ॥
1.1.1.5 0119
व्यय दोषोक्तौ मन्त्रणेऽप्यर्थे त्वव्ययस्त्वं व्ययस्तथा ।
प्रश्ने चाङ्गीकृतौ रोषो पुल्लिङ्ग ऊस्तु रक्षणे ॥ ५ ॥
1.1.1.5 0119
प्रश्न दोषोक्तौ मन्त्रणेऽप्यर्थे त्वव्ययस्त्वं व्ययस्तथा ।
प्रश्ने चाङ्गीकृतौ रोषो पुल्लिङ्ग ऊस्तु रक्षणे ॥ ५ ॥
1.1.1.5 0119
अङ्गीकृति दोषोक्तौ मन्त्रणेऽप्यर्थे त्वव्ययस्त्वं व्ययस्तथा ।
प्रश्ने चाङ्गीकृतौ रोषो पुल्लिङ्ग ऊस्तु रक्षणे ॥ ५ ॥
1.1.1.5 0119
रोष दोषोक्तौ मन्त्रणेऽप्यर्थे त्वव्ययस्त्वं व्ययस्तथा ।
प्रश्ने चाङ्गीकृतौ रोषो पुल्लिङ्ग ऊस्तु रक्षणे ॥ ५ ॥
1.1.1.5 0119
रक्षण दोषोक्तौ मन्त्रणेऽप्यर्थे त्वव्ययस्त्वं व्ययस्तथा ।
प्रश्ने चाङ्गीकृतौ रोषो पुल्लिङ्ग ऊस्तु रक्षणे ॥ ५ ॥
1.1.1.5 0119
प्रकोपोक्ति ऊमव्ययः प्रकोपोक्तौ प्रश्ने ऋर्देवमातरि ।
1.1.1.6 0119
प्रश्न ऊमव्ययः प्रकोपोक्तौ प्रश्ने ऋर्देवमातरि ।
1.1.1.6 0119
देवमातृ ऊमव्ययः प्रकोपोक्तौ प्रश्ने ऋर्देवमातरि ।
1.1.1.6 0119
कुत्सा अव्यय ऋ तु कुत्सायां वचनेऽपि तथैव च ॥ ६ ॥
1.1.1.6 0119
वचन अव्यय ऋ तु कुत्सायां वचनेऽपि तथैव च ॥ ६ ॥
1.1.1.6 0119
अज कुस्त्वजे दानवाञ्छायां ऌश्च स्याद् देवमातरि ।
1.1.1.7 0119
दानवाञ्छा कुस्त्वजे दानवाञ्छायां ऌश्च स्याद् देवमातरि ।
1.1.1.7 0119
देवमातृ कुस्त्वजे दानवाञ्छायां ऌश्च स्याद् देवमातरि ।
1.1.1.7 0119
वाराही ॡर्वाराह्यां भवेदेस्तु विष्णावैस्तु वृषध्वजे ॥ ७ ॥
1.1.1.7 0119
विष्णु ॡर्वाराह्यां भवेदेस्तु विष्णावैस्तु वृषध्वजे ॥ ७ ॥
1.1.1.7 0119
वृषध्वज ॡर्वाराह्यां भवेदेस्तु विष्णावैस्तु वृषध्वजे ॥ ७ ॥
1.1.1.7 0119
ऊर्ध्वलिङ्ग ओरूर्ध्वलिङ्ग आहूतावव्ययः स्यादनन्त औः ।
1.1.1.8 0119
आहूति ओरूर्ध्वलिङ्ग आहूतावव्ययः स्यादनन्त औः ।
1.1.1.8 0119
अनन्त ओरूर्ध्वलिङ्ग आहूतावव्ययः स्यादनन्त औः ।
1.1.1.8 0119
सम्बोधन सम्बोधने चाव्यय औ परब्रह्मण्यमः शिवे ॥ ८ ॥
1.1.1.8 0119
परब्रह्मन् सम्बोधने चाव्यय औ परब्रह्मण्यमः शिवे ॥ ८ ॥
1.1.1.8 0119
शिव सम्बोधने चाव्यय औ परब्रह्मण्यमः शिवे ॥ ८ ॥
1.1.1.8 0119
सूर्य कः सूर्यमित्रवाय्वग्निब्रह्मात्मयमकेकिषु ।
प्रकाशवक्त्रयोश्चापि कं नीरसुर(ख)मूर्धसु ॥ ९ ॥
1.1.1.9 0119
मित्र कः सूर्यमित्रवाय्वग्निब्रह्मात्मयमकेकिषु ।
प्रकाशवक्त्रयोश्चापि कं नीरसुर(ख)मूर्धसु ॥ ९ ॥
1.1.1.9 0119
वायु कः सूर्यमित्रवाय्वग्निब्रह्मात्मयमकेकिषु ।
प्रकाशवक्त्रयोश्चापि कं नीरसुर(ख)मूर्धसु ॥ ९ ॥
1.1.1.9 0119
अग्नि कः सूर्यमित्रवाय्वग्निब्रह्मात्मयमकेकिषु ।
प्रकाशवक्त्रयोश्चापि कं नीरसुर(ख)मूर्धसु ॥ ९ ॥
1.1.1.9 0119
ब्रह्मन् कः सूर्यमित्रवाय्वग्निब्रह्मात्मयमकेकिषु ।
प्रकाशवक्त्रयोश्चापि कं नीरसुर(ख)मूर्धसु ॥ ९ ॥
1.1.1.9 0119
आत्मन् कः सूर्यमित्रवाय्वग्निब्रह्मात्मयमकेकिषु ।
प्रकाशवक्त्रयोश्चापि कं नीरसुर(ख)मूर्धसु ॥ ९ ॥
1.1.1.9 0119
यम कः सूर्यमित्रवाय्वग्निब्रह्मात्मयमकेकिषु ।
प्रकाशवक्त्रयोश्चापि कं नीरसुर(ख)मूर्धसु ॥ ९ ॥
1.1.1.9 0119
केकिन् कः सूर्यमित्रवाय्वग्निब्रह्मात्मयमकेकिषु ।
प्रकाशवक्त्रयोश्चापि कं नीरसुर(ख)मूर्धसु ॥ ९ ॥
1.1.1.9 0119
प्रकाश कः सूर्यमित्रवाय्वग्निब्रह्मात्मयमकेकिषु ।
प्रकाशवक्त्रयोश्चापि कं नीरसुर(ख)मूर्धसु ॥ ९ ॥
1.1.1.9 0119
वक्त्र कः सूर्यमित्रवाय्वग्निब्रह्मात्मयमकेकिषु ।
प्रकाशवक्त्रयोश्चापि कं नीरसुर(ख)मूर्धसु ॥ ९ ॥
1.1.1.9 0119
नीर कः सूर्यमित्रवाय्वग्निब्रह्मात्मयमकेकिषु ।
प्रकाशवक्त्रयोश्चापि कं नीरसुर(ख)मूर्धसु ॥ ९ ॥
1.1.1.9 0119
सुर कः सूर्यमित्रवाय्वग्निब्रह्मात्मयमकेकिषु ।
प्रकाशवक्त्रयोश्चापि कं नीरसुर(ख)मूर्धसु ॥ ९ ॥
1.1.1.9 0119
मूर्धन् कः सूर्यमित्रवाय्वग्निब्रह्मात्मयमकेकिषु ।
प्रकाशवक्त्रयोश्चापि कं नीरसुर(ख)मूर्धसु ॥ ९ ॥
1.1.1.9 0119
कु भू कुर्भूकुत्सितशब्देषु पापीयसि निवारणे ।
ईषदर्थे च किंशब्दः कुत्सने क्षेपप्रश्नयोः ॥ १० ॥
1.1.1.10 0119
कु कुत्सित कुर्भूकुत्सितशब्देषु पापीयसि निवारणे ।
ईषदर्थे च किंशब्दः कुत्सने क्षेपप्रश्नयोः ॥ १० ॥
1.1.1.10 0119
कु शब्द कुर्भूकुत्सितशब्देषु पापीयसि निवारणे ।
ईषदर्थे च किंशब्दः कुत्सने क्षेपप्रश्नयोः ॥ १० ॥
1.1.1.10 0119
कु पापीयस् कुर्भूकुत्सितशब्देषु पापीयसि निवारणे ।
ईषदर्थे च किंशब्दः कुत्सने क्षेपप्रश्नयोः ॥ १० ॥
1.1.1.10 0119
कु निवारण कुर्भूकुत्सितशब्देषु पापीयसि निवारणे ।
ईषदर्थे च किंशब्दः कुत्सने क्षेपप्रश्नयोः ॥ १० ॥
1.1.1.10 0119
कु ईषदर्थ कुर्भूकुत्सितशब्देषु पापीयसि निवारणे ।
ईषदर्थे च किंशब्दः कुत्सने क्षेपप्रश्नयोः ॥ १० ॥
1.1.1.10 0119
किम् कुत्सन कुर्भूकुत्सितशब्देषु पापीयसि निवारणे ।
ईषदर्थे च किंशब्दः कुत्सने क्षेपप्रश्नयोः ॥ १० ॥
1.1.1.10 0119
किम् क्षेप कुर्भूकुत्सितशब्देषु पापीयसि निवारणे ।
ईषदर्थे च किंशब्दः कुत्सने क्षेपप्रश्नयोः ॥ १० ॥
1.1.1.10 0119
किम् प्रश्न कुर्भूकुत्सितशब्देषु पापीयसि निवारणे ।
ईषदर्थे च किंशब्दः कुत्सने क्षेपप्रश्नयोः ॥ १० ॥
1.1.1.10 0119
किम् वितर्क कुर्भूकुत्सितशब्देषु पापीयसि निवारणे ।
ईषदर्थे च किंशब्दः कुत्सने क्षेपप्रश्नयोः ॥ १० ॥
1.1.1.10 0119
किम् आश्चर्य कुर्भूकुत्सितशब्देषु पापीयसि निवारणे ।
ईषदर्थे च किंशब्दः कुत्सने क्षेपप्रश्नयोः ॥ १० ॥
1.1.1.10 0119
किम् निन्दा कुर्भूकुत्सितशब्देषु पापीयसि निवारणे ।
ईषदर्थे च किंशब्दः कुत्सने क्षेपप्रश्नयोः ॥ १० ॥
1.1.1.10 0119
किम् वितर्क वितर्काश्चर्यनिन्दासु किंशब्दः स्यात् कियानपि ।
1.1.1.11 0119
किम् आश्चर्य वितर्काश्चर्यनिन्दासु किंशब्दः स्यात् कियानपि ।
1.1.1.11 0119
किम् निन्दा वितर्काश्चर्यनिन्दासु किंशब्दः स्यात् कियानपि ।
1.1.1.11 0119
कियत् वितर्क वितर्काश्चर्यनिन्दासु किंशब्दः स्यात् कियानपि ।
1.1.1.11 0119
कियत् आश्चर्य वितर्काश्चर्यनिन्दासु किंशब्दः स्यात् कियानपि ।
1.1.1.11 0119
कियत् निन्दा वितर्काश्चर्यनिन्दासु किंशब्दः स्यात् कियानपि ।
1.1.1.11 0119
इन्द्रिय खमिन्द्रियस्वर्गशून्यभूपाकाशसुखेषु च ॥ ११ ॥
1.1.1.11 0120
स्वर्ग खमिन्द्रियस्वर्गशून्यभूपाकाशसुखेषु च ॥ ११ ॥
1.1.1.11 0120
शून्य खमिन्द्रियस्वर्गशून्यभूपाकाशसुखेषु च ॥ ११ ॥
1.1.1.11 0120
भूप खमिन्द्रियस्वर्गशून्यभूपाकाशसुखेषु च ॥ ११ ॥
1.1.1.11 0120
आकाश खमिन्द्रियस्वर्गशून्यभूपाकाशसुखेषु च ॥ ११ ॥
1.1.1.11 0120
सुख खमिन्द्रियस्वर्गशून्यभूपाकाशसुखेषु च ॥ ११ ॥
1.1.1.11 0120
संविद् संविदि शून्यखण्डे च वर्तते खश्च भास्करे ।
1.1.1.12 0120
शून्यखण्ड संविदि शून्यखण्डे च वर्तते खश्च भास्करे ।
1.1.1.12 0120
भास्कर संविदि शून्यखण्डे च वर्तते खश्च भास्करे ।
1.1.1.12 0120
गन्धर्व गो गन्धर्वे गणेशे च गीते गं गश्च गातरि ॥ १२ ॥
1.1.1.12 0120
गणेश गो गन्धर्वे गणेशे च गीते गं गश्च गातरि ॥ १२ ॥
1.1.1.12 0120
गीत गो गन्धर्वे गणेशे च गीते गं गश्च गातरि ॥ १२ ॥
1.1.1.12 0120
गातृ गो गन्धर्वे गणेशे च गीते गं गश्च गातरि ॥ १२ ॥
1.1.1.12 0120
गातृ गो गन्धर्वे गणेशे च गीते गं गश्च गातरि ॥ १२ ॥
1.1.1.12 0120
गो वाणी गौर्वाणीबाणभूरश्मिवज्रस्वर्गाक्षिवारिषु ।
दिशि धेनौ श्रुतैश्वर्यां गणेशे वाऽपि गौः स्मृतः ॥ १३ ॥
1.1.1.13 0120
गो बाण गौर्वाणीबाणभूरश्मिवज्रस्वर्गाक्षिवारिषु ।
दिशि धेनौ श्रुतैश्वर्यां गणेशे वाऽपि गौः स्मृतः ॥ १३ ॥
1.1.1.13 0120
गो भू गौर्वाणीबाणभूरश्मिवज्रस्वर्गाक्षिवारिषु ।
दिशि धेनौ श्रुतैश्वर्यां गणेशे वाऽपि गौः स्मृतः ॥ १३ ॥
1.1.1.13 0120
गो रश्मि गौर्वाणीबाणभूरश्मिवज्रस्वर्गाक्षिवारिषु ।
दिशि धेनौ श्रुतैश्वर्यां गणेशे वाऽपि गौः स्मृतः ॥ १३ ॥
1.1.1.13 0120
गो वज्र गौर्वाणीबाणभूरश्मिवज्रस्वर्गाक्षिवारिषु ।
दिशि धेनौ श्रुतैश्वर्यां गणेशे वाऽपि गौः स्मृतः ॥ १३ ॥
1.1.1.13 0120
गो स्वर्ग गौर्वाणीबाणभूरश्मिवज्रस्वर्गाक्षिवारिषु ।
दिशि धेनौ श्रुतैश्वर्यां गणेशे वाऽपि गौः स्मृतः ॥ १३ ॥
1.1.1.13 0120
गो अक्षि गौर्वाणीबाणभूरश्मिवज्रस्वर्गाक्षिवारिषु ।
दिशि धेनौ श्रुतैश्वर्यां गणेशे वाऽपि गौः स्मृतः ॥ १३ ॥
1.1.1.13 0120
गो वारि गौर्वाणीबाणभूरश्मिवज्रस्वर्गाक्षिवारिषु ।
दिशि धेनौ श्रुतैश्वर्यां गणेशे वाऽपि गौः स्मृतः ॥ १३ ॥
1.1.1.13 0120
गो दिश् गौर्वाणीबाणभूरश्मिवज्रस्वर्गाक्षिवारिषु ।
दिशि धेनौ श्रुतैश्वर्यां गणेशे वाऽपि गौः स्मृतः ॥ १३ ॥
1.1.1.13 0120
गो धेनु गौर्वाणीबाणभूरश्मिवज्रस्वर्गाक्षिवारिषु ।
दिशि धेनौ श्रुतैश्वर्यां गणेशे वाऽपि गौः स्मृतः ॥ १३ ॥
1.1.1.13 0120
गो श्रुतैश्वरी गौर्वाणीबाणभूरश्मिवज्रस्वर्गाक्षिवारिषु ।
दिशि धेनौ श्रुतैश्वर्यां गणेशे वाऽपि गौः स्मृतः ॥ १३ ॥
1.1.1.13 0120
गो गणेश गौर्वाणीबाणभूरश्मिवज्रस्वर्गाक्षिवारिषु ।
दिशि धेनौ श्रुतैश्वर्यां गणेशे वाऽपि गौः स्मृतः ॥ १३ ॥
1.1.1.13 0120
घु कुम्भ घुः कुम्भे हनने घोषान्तर्भावकिङ्किणीष्वपि ।
1.1.1.14 0120
घु हनन घुः कुम्भे हनने घोषान्तर्भावकिङ्किणीष्वपि ।
1.1.1.14 0120
घु घोष घुः कुम्भे हनने घोषान्तर्भावकिङ्किणीष्वपि ।
1.1.1.14 0120
घु अन्तर्भाव घुः कुम्भे हनने घोषान्तर्भावकिङ्किणीष्वपि ।
1.1.1.14 0120
घु किङ्किणी घुः कुम्भे हनने घोषान्तर्भावकिङ्किणीष्वपि ।
1.1.1.14 0120
विषय ङो विषये भैरवे च चस्तरौ चन्द्रचोरयोः ॥ १४ ॥
1.1.1.14 0120
भैरव ङो विषये भैरवे च चस्तरौ चन्द्रचोरयोः ॥ १४ ॥
1.1.1.14 0120
तरु ङो विषये भैरवे च चस्तरौ चन्द्रचोरयोः ॥ १४ ॥
1.1.1.14 0120
चन्द्र ङो विषये भैरवे च चस्तरौ चन्द्रचोरयोः ॥ १४ ॥
1.1.1.14 0120
चोर ङो विषये भैरवे च चस्तरौ चन्द्रचोरयोः ॥ १४ ॥
1.1.1.14 0120
चु चकोर चुश्चकोरे समाख्यातश्चकारः पुनरव्ययः ।
अन्योन्यार्थे विकल्पार्थे समासे पादपूरणे ॥ १५ ॥
1.1.1.15 0120
अन्योन्यार्थ चुश्चकोरे समाख्यातश्चकारः पुनरव्ययः ।
अन्योन्यार्थे विकल्पार्थे समासे पादपूरणे ॥ १५ ॥
1.1.1.15 0120
विकल्पार्थ चुश्चकोरे समाख्यातश्चकारः पुनरव्ययः ।
अन्योन्यार्थे विकल्पार्थे समासे पादपूरणे ॥ १५ ॥
1.1.1.15 0120
समास चुश्चकोरे समाख्यातश्चकारः पुनरव्ययः ।
अन्योन्यार्थे विकल्पार्थे समासे पादपूरणे ॥ १५ ॥
1.1.1.15 0120
पादपूरण चुश्चकोरे समाख्यातश्चकारः पुनरव्ययः ।
अन्योन्यार्थे विकल्पार्थे समासे पादपूरणे ॥ १५ ॥
1.1.1.15 0120
पक्षान्तर पक्षान्तरे समूहार्थे हेताववधृतावपि ।
अन्वान्व(च)ये तथा तुल्ययोगितायां च कीर्तितः ॥ १६ ॥
1.1.1.16 0120
समूहार्थ पक्षान्तरे समूहार्थे हेताववधृतावपि ।
अन्वान्व(च)ये तथा तुल्ययोगितायां च कीर्तितः ॥ १६ ॥
1.1.1.16 0120
हेतु पक्षान्तरे समूहार्थे हेताववधृतावपि ।
अन्वान्व(च)ये तथा तुल्ययोगितायां च कीर्तितः ॥ १६ ॥
1.1.1.16 0120
अवधृति पक्षान्तरे समूहार्थे हेताववधृतावपि ।
अन्वान्व(च)ये तथा तुल्ययोगितायां च कीर्तितः ॥ १६ ॥
1.1.1.16 0120
अन्वान्वय पक्षान्तरे समूहार्थे हेताववधृतावपि ।
अन्वान्व(च)ये तथा तुल्ययोगितायां च कीर्तितः ॥ १६ ॥
1.1.1.16 0120
तुल्ययोगिता पक्षान्तरे समूहार्थे हेताववधृतावपि ।
अन्वान्व(च)ये तथा तुल्ययोगितायां च कीर्तितः ॥ १६ ॥
1.1.1.16 0120
सूर्य छः सूर्ये छेदके ख्यातस्तथा संवरणे भवेत् ।
1.1.1.17 0120
छेदक छः सूर्ये छेदके ख्यातस्तथा संवरणे भवेत् ।
1.1.1.17 0120
संवरण छः सूर्ये छेदके ख्यातस्तथा संवरणे भवेत् ।
1.1.1.17 0120
छन्दस् छं च छन्दसि तडिति निर्मले च तथा स्मृतः ॥ १७ ॥
1.1.1.17 0120
तडित् छं च छन्दसि तडिति निर्मले च तथा स्मृतः ॥ १७ ॥
1.1.1.17 0120
निर्मल छं च छन्दसि तडिति निर्मले च तथा स्मृतः ॥ १७ ॥
1.1.1.17 0120
जेतृ जश्च जेतरि जनने विगते जिस्तु जेतरि ।
1.1.1.18 0120
जनन जश्च जेतरि जनने विगते जिस्तु जेतरि ।
1.1.1.18 0120
विगत जश्च जेतरि जनने विगते जिस्तु जेतरि ।
1.1.1.18 0120
जि जेतृ जश्च जेतरि जनने विगते जिस्तु जेतरि ।
1.1.1.18 0120
जू विहायस् जूर्विहायसि जवने पिशाच्यां विगतेऽपि च ॥ १८ ॥
1.1.1.18 0120
जू जवन जूर्विहायसि जवने पिशाच्यां विगतेऽपि च ॥ १८ ॥
1.1.1.18 0120
जू पिशाची जूर्विहायसि जवने पिशाच्यां विगतेऽपि च ॥ १८ ॥
1.1.1.18 0120
जू विगत जूर्विहायसि जवने पिशाच्यां विगतेऽपि च ॥ १८ ॥
1.1.1.18 0120
नक्तं गायने झो नक्तं गायने नष्टे घर्घरध्वनिनामनि ।
चारुवाक्चरयोर्झस्तु व्यूहिते गूढरूपके ॥ १९ ॥
1.1.1.19 0120
नष्ट झो नक्तं गायने नष्टे घर्घरध्वनिनामनि ।
चारुवाक्चरयोर्झस्तु व्यूहिते गूढरूपके ॥ १९ ॥
1.1.1.19 0120
घर्घरध्वनिनामन् झो नक्तं गायने नष्टे घर्घरध्वनिनामनि ।
चारुवाक्चरयोर्झस्तु व्यूहिते गूढरूपके ॥ १९ ॥
1.1.1.19 0120
चारुवाक् झो नक्तं गायने नष्टे घर्घरध्वनिनामनि ।
चारुवाक्चरयोर्झस्तु व्यूहिते गूढरूपके ॥ १९ ॥
1.1.1.19 0120
चोर झो नक्तं गायने नष्टे घर्घरध्वनिनामनि ।
चारुवाक्चरयोर्झस्तु व्यूहिते गूढरूपके ॥ १९ ॥
1.1.1.19 0120
व्यूहित झो नक्तं गायने नष्टे घर्घरध्वनिनामनि ।
चारुवाक्चरयोर्झस्तु व्यूहिते गूढरूपके ॥ १९ ॥
1.1.1.19 0120
गूढरूपक झो नक्तं गायने नष्टे घर्घरध्वनिनामनि ।
चारुवाक्चरयोर्झस्तु व्यूहिते गूढरूपके ॥ १९ ॥
1.1.1.19 0120
पृथिवी टः पृथिव्यां ध्वनौ वायौ करके टं पुनर्भुवि ।
चकोरेऽब्दे तथा ठस्तु घेण्टे शून्ये बृहद्वनौ ॥ २० ॥
1.1.1.20 0120
ध्वनि टः पृथिव्यां ध्वनौ वायौ करके टं पुनर्भुवि ।
चकोरेऽब्दे तथा ठस्तु घेण्टे शून्ये बृहद्वनौ ॥ २० ॥
1.1.1.20 0120
वायु टः पृथिव्यां ध्वनौ वायौ करके टं पुनर्भुवि ।
चकोरेऽब्दे तथा ठस्तु घेण्टे शून्ये बृहद्वनौ ॥ २० ॥
1.1.1.20 0120
करङ्क टः पृथिव्यां ध्वनौ वायौ करके टं पुनर्भुवि ।
चकोरेऽब्दे तथा ठस्तु घेण्टे शून्ये बृहद्वनौ ॥ २० ॥
1.1.1.20 0120
भू टः पृथिव्यां ध्वनौ वायौ करके टं पुनर्भुवि ।
चकोरेऽब्दे तथा ठस्तु घेण्टे शून्ये बृहद्वनौ ॥ २० ॥
1.1.1.20 0120
चकोर टः पृथिव्यां ध्वनौ वायौ करके टं पुनर्भुवि ।
चकोरेऽब्दे तथा ठस्तु घेण्टे शून्ये बृहद्वनौ ॥ २० ॥
1.1.1.20 0120
अब्द टः पृथिव्यां ध्वनौ वायौ करके टं पुनर्भुवि ।
चकोरेऽब्दे तथा ठस्तु घेण्टे शून्ये बृहद्वनौ ॥ २० ॥
1.1.1.20 0120
घण्ट टः पृथिव्यां ध्वनौ वायौ करके टं पुनर्भुवि ।
चकोरेऽब्दे तथा ठस्तु घेण्टे शून्ये बृहद्वनौ ॥ २० ॥
1.1.1.20 0120
शून्य टः पृथिव्यां ध्वनौ वायौ करके टं पुनर्भुवि ।
चकोरेऽब्दे तथा ठस्तु घेण्टे शून्ये बृहद्वनौ ॥ २० ॥
1.1.1.20 0120
बृहद्ध्वनि टः पृथिव्यां ध्वनौ वायौ करके टं पुनर्भुवि ।
चकोरेऽब्दे तथा ठस्तु घेण्टे शून्ये बृहद्वनौ ॥ २० ॥
1.1.1.20 0120
चन्द्रस्य मण्डल चन्द्रस्य मण्डले रुद्रेऽथो वृषाङ्के ध्वनावपि ।
बन्दिवृन्दे तथा डः स्यात् यामिनीपतिमण्डले ॥ २१ ॥
1.1.1.21 0120
रुद्र चन्द्रस्य मण्डले रुद्रेऽथो वृषाङ्के ध्वनावपि ।
बन्दिवृन्दे तथा डः स्यात् यामिनीपतिमण्डले ॥ २१ ॥
1.1.1.21 0120
वृषाङ्क चन्द्रस्य मण्डले रुद्रेऽथो वृषाङ्के ध्वनावपि ।
बन्दिवृन्दे तथा डः स्यात् यामिनीपतिमण्डले ॥ २१ ॥
1.1.1.21 0120
ध्वनि चन्द्रस्य मण्डले रुद्रेऽथो वृषाङ्के ध्वनावपि ।
बन्दिवृन्दे तथा डः स्यात् यामिनीपतिमण्डले ॥ २१ ॥
1.1.1.21 0120
बन्दिवृन्द चन्द्रस्य मण्डले रुद्रेऽथो वृषाङ्के ध्वनावपि ।
बन्दिवृन्दे तथा डः स्यात् यामिनीपतिमण्डले ॥ २१ ॥
1.1.1.21 0120
यामिनीपतिमण्डल चन्द्रस्य मण्डले रुद्रेऽथो वृषाङ्के ध्वनावपि ।
बन्दिवृन्दे तथा डः स्यात् यामिनीपतिमण्डले ॥ २१ ॥
1.1.1.21 0120
ढक्का ढो ढक्कायां समाख्यातस्तथा ढा निर्गुणे ध्वनौ ।
1.1.1.22 0120
ढा निर्गुण ढो ढक्कायां समाख्यातस्तथा ढा निर्गुणे ध्वनौ ।
1.1.1.22 0120
ढा ध्वनि ढो ढक्कायां समाख्यातस्तथा ढा निर्गुणे ध्वनौ ।
1.1.1.22 0120
प्रकट णः प्रकटे निष्फले च प्रस्तुते ज्ञानबन्धयोः ॥ २२ ॥
1.1.1.22 0120
निष्फल णः प्रकटे निष्फले च प्रस्तुते ज्ञानबन्धयोः ॥ २२ ॥
1.1.1.22 0120
प्रस्तुत णः प्रकटे निष्फले च प्रस्तुते ज्ञानबन्धयोः ॥ २२ ॥
1.1.1.22 0120
ज्ञान णः प्रकटे निष्फले च प्रस्तुते ज्ञानबन्धयोः ॥ २२ ॥
1.1.1.22 0120
बन्ध णः प्रकटे निष्फले च प्रस्तुते ज्ञानबन्धयोः ॥ २२ ॥
1.1.1.22 0120
तस्कर तकारस्तस्करे युद्धे क्रोडे पुच्छे च ता श्रियाम् ।
1.1.1.23 0120
युद्ध तकारस्तस्करे युद्धे क्रोडे पुच्छे च ता श्रियाम् ।
1.1.1.23 0120
क्रोड तकारस्तस्करे युद्धे क्रोडे पुच्छे च ता श्रियाम् ।
1.1.1.23 0120
पुच्छ तकारस्तस्करे युद्धे क्रोडे पुच्छे च ता श्रियाम् ।
1.1.1.23 0120
ता श्री तकारस्तस्करे युद्धे क्रोडे पुच्छे च ता श्रियाम् ।
1.1.1.23 0120
तु पूर्व तुः स्यात् पूर्वे निवृत्तौ च पूर्वस्मादवधारणे ॥ २३ ॥
1.1.1.23 0120
तु निवृत्ति तुः स्यात् पूर्वे निवृत्तौ च पूर्वस्मादवधारणे ॥ २३ ॥
1.1.1.23 0120
तु पूर्वस्माद् अवधारण तुः स्यात् पूर्वे निवृत्तौ च पूर्वस्मादवधारणे ॥ २३ ॥
1.1.1.23 0120
तु विलक्षण विलक्षणे विकल्पार्थे थो भवेद् भयरक्षणे ।
1.1.1.24 0120
तु विकल्पार्थ विलक्षणे विकल्पार्थे थो भवेद् भयरक्षणे ।
1.1.1.24 0120
भयरक्षण विलक्षणे विकल्पार्थे थो भवेद् भयरक्षणे ।
1.1.1.24 0120
भूधर विलक्षणे विकल्पार्थे थो भवेद् भयरक्षणे ।
1.1.1.24 0120
भार विलक्षणे विकल्पार्थे थो भवेद् भयरक्षणे ।
1.1.1.24 0120
दान विलक्षणे विकल्पार्थे थो भवेद् भयरक्षणे ।
1.1.1.24 0120
दायक विलक्षणे विकल्पार्थे थो भवेद् भयरक्षणे ।
1.1.1.24 0120
दा दान दाने दातरि दा केचिद् विदुर्दा छेदबन्धयोः ।
1.1.1.25 0120
दा दातृ दाने दातरि दा केचिद् विदुर्दा छेदबन्धयोः ।
1.1.1.25 0120
दा छेद दाने दातरि दा केचिद् विदुर्दा छेदबन्धयोः ।
1.1.1.25 0120
दा बन्ध दाने दातरि दा केचिद् विदुर्दा छेदबन्धयोः ।
1.1.1.25 0120
कलत्र दं कलत्रं तथा धं च धीरे च धनदे धने ॥ २५ ॥
1.1.1.25 0121
धीर दं कलत्रं तथा धं च धीरे च धनदे धने ॥ २५ ॥
1.1.1.25 0121
धनद दं कलत्रं तथा धं च धीरे च धनदे धने ॥ २५ ॥
1.1.1.25 0121
धन दं कलत्रं तथा धं च धीरे च धनदे धने ॥ २५ ॥
1.1.1.25 0121
चित्र धस्तु चित्रेऽश्ववारे च धीर्बुद्धाविषुधावपि ।
1.1.1.26 0121
अश्ववार धस्तु चित्रेऽश्ववारे च धीर्बुद्धाविषुधावपि ।
1.1.1.26 0121
धी बुद्धि धस्तु चित्रेऽश्ववारे च धीर्बुद्धाविषुधावपि ।
1.1.1.26 0121
धी इषुधि धस्तु चित्रेऽश्ववारे च धीर्बुद्धाविषुधावपि ।
1.1.1.26 0121
धृ गुह्यकेश गुह्यकेशे विरञ्चौ धा तथा धूर्भारकम्पयोः ॥ २६ ॥
1.1.1.26 0121
धृ विरञ्चि गुह्यकेशे विरञ्चौ धा तथा धूर्भारकम्पयोः ॥ २६ ॥
1.1.1.26 0121
धू भार गुह्यकेशे विरञ्चौ धा तथा धूर्भारकम्पयोः ॥ २६ ॥
1.1.1.26 0121
धू कम्प गुह्यकेशे विरञ्चौ धा तथा धूर्भारकम्पयोः ॥ २६ ॥
1.1.1.26 0121
धू धुरा धूर्ते धुरा कम्पने च नो बुद्धौ ज्ञानबन्धयोः ।
1.1.1.27 0121
धू कम्पन धूर्ते धुरा कम्पने च नो बुद्धौ ज्ञानबन्धयोः ।
1.1.1.27 0121
बुद्धौ धूर्ते धुरा कम्पने च नो बुद्धौ ज्ञानबन्धयोः ।
1.1.1.27 0121
ज्ञान धूर्ते धुरा कम्पने च नो बुद्धौ ज्ञानबन्धयोः ।
1.1.1.27 0121
बन्ध धूर्ते धुरा कम्पने च नो बुद्धौ ज्ञानबन्धयोः ।
1.1.1.27 0121
नः अस्मान् अस्मानमभ्यममाकमेषां स्थाने भवेञ्च नः ॥ २७ ॥
1.1.1.27 0121
नः अस्मभ्यम् अस्मानमभ्यममाकमेषां स्थाने भवेञ्च नः ॥ २७ ॥
1.1.1.27 0121
नः अस्माकम् अस्मानमभ्यममाकमेषां स्थाने भवेञ्च नः ॥ २७ ॥
1.1.1.27 0121
नो निषेधार्थ निषेधार्थेऽव्ययो नो च नकारस्तु नरस्तु ना ।
1.1.1.28 0121
निषेधार्थ निषेधार्थेऽव्ययो नो च नकारस्तु नरस्तु ना ।
1.1.1.28 0121
नृ नर निषेधार्थेऽव्ययो नो च नकारस्तु नरस्तु ना ।
1.1.1.28 0121
नि श्रुत निः श्रुते नेतरि ख्यातौ नुः स्तुतावव्ययस्तु नौ ॥ २८ ॥
1.1.1.28 0121
नि नेतृ निः श्रुते नेतरि ख्यातौ नुः स्तुतावव्ययस्तु नौ ॥ २८ ॥
1.1.1.28 0121
नु स्तुति निः श्रुते नेतरि ख्यातौ नुः स्तुतावव्ययस्तु नौ ॥ २८ ॥
1.1.1.28 0121
नौ ? निः श्रुते नेतरि ख्यातौ नुः स्तुतावव्ययस्तु नौ ॥ २८ ॥
1.1.1.28 0121
नि क्षय निः स्यात् क्षये च नित्यार्थे भृशार्थाश्रयराशिषु ।
कौशले बन्धने मोक्षे संशये दानकर्मणि ॥ २९ ॥
1.1.1.29 0121
नि नित्यार्थ निः स्यात् क्षये च नित्यार्थे भृशार्थाश्रयराशिषु ।
कौशले बन्धने मोक्षे संशये दानकर्मणि ॥ २९ ॥
1.1.1.29 0121
नि भृशार्थ निः स्यात् क्षये च नित्यार्थे भृशार्थाश्रयराशिषु ।
कौशले बन्धने मोक्षे संशये दानकर्मणि ॥ २९ ॥
1.1.1.29 0121
नि आश्रय निः स्यात् क्षये च नित्यार्थे भृशार्थाश्रयराशिषु ।
कौशले बन्धने मोक्षे संशये दानकर्मणि ॥ २९ ॥
1.1.1.29 0121
नि राशि निः स्यात् क्षये च नित्यार्थे भृशार्थाश्रयराशिषु ।
कौशले बन्धने मोक्षे संशये दानकर्मणि ॥ २९ ॥
1.1.1.29 0121
नि कौशल निः स्यात् क्षये च नित्यार्थे भृशार्थाश्रयराशिषु ।
कौशले बन्धने मोक्षे संशये दानकर्मणि ॥ २९ ॥
1.1.1.29 0121
नि बन्धन निः स्यात् क्षये च नित्यार्थे भृशार्थाश्रयराशिषु ।
कौशले बन्धने मोक्षे संशये दानकर्मणि ॥ २९ ॥
1.1.1.29 0121
नि मोक्ष निः स्यात् क्षये च नित्यार्थे भृशार्थाश्रयराशिषु ।
कौशले बन्धने मोक्षे संशये दानकर्मणि ॥ २९ ॥
1.1.1.29 0121
नि दानकर्मन् निः स्यात् क्षये च नित्यार्थे भृशार्थाश्रयराशिषु ।
कौशले बन्धने मोक्षे संशये दानकर्मणि ॥ २९ ॥
1.1.1.29 0121
नि अधोभाव अधोभावोपरमयोः सन्निधानेऽव्ययो मतः ।
1.1.1.30 0121
नि उपरम अधोभावोपरमयोः सन्निधानेऽव्ययो मतः ।
1.1.1.30 0121
नि सन्निधान अधोभावोपरमयोः सन्निधानेऽव्ययो मतः ।
1.1.1.30 0121
नु प्रश्न नुः प्रश्ने च वितर्के च विकल्पेऽनुशयेऽव्ययः ॥ ३० ॥
1.1.1.30 0121
नु वितर्क नुः प्रश्ने च वितर्के च विकल्पेऽनुशयेऽव्ययः ॥ ३० ॥
1.1.1.30 0121
नु विकल्प नुः प्रश्ने च वितर्के च विकल्पेऽनुशयेऽव्ययः ॥ ३० ॥
1.1.1.30 0121
नु अनुशय नुः प्रश्ने च वितर्के च विकल्पेऽनुशयेऽव्ययः ॥ ३० ॥
1.1.1.30 0121
नौ तरणी तरण्यां नौस्तथा ख्यातः पः पाने पवने पथि ।
प्रौढे च वर्णके पश्च पा पातरि तथा श्रुते ॥ ३१ ॥
1.1.1.31 0121
पान तरण्यां नौस्तथा ख्यातः पः पाने पवने पथि ।
प्रौढे च वर्णके पश्च पा पातरि तथा श्रुते ॥ ३१ ॥
1.1.1.31 0121
पवन तरण्यां नौस्तथा ख्यातः पः पाने पवने पथि ।
प्रौढे च वर्णके पश्च पा पातरि तथा श्रुते ॥ ३१ ॥
1.1.1.31 0121
पथन् तरण्यां नौस्तथा ख्यातः पः पाने पवने पथि ।
प्रौढे च वर्णके पश्च पा पातरि तथा श्रुते ॥ ३१ ॥
1.1.1.31 0121
प्रौढ तरण्यां नौस्तथा ख्यातः पः पाने पवने पथि ।
प्रौढे च वर्णके पश्च पा पातरि तथा श्रुते ॥ ३१ ॥
1.1.1.31 0121
वर्णक तरण्यां नौस्तथा ख्यातः पः पाने पवने पथि ।
प्रौढे च वर्णके पश्च पा पातरि तथा श्रुते ॥ ३१ ॥
1.1.1.31 0121
पा पातृ तरण्यां नौस्तथा ख्यातः पः पाने पवने पथि ।
प्रौढे च वर्णके पश्च पा पातरि तथा श्रुते ॥ ३१ ॥
1.1.1.31 0121
पा श्रुते तरण्यां नौस्तथा ख्यातः पः पाने पवने पथि ।
प्रौढे च वर्णके पश्च पा पातरि तथा श्रुते ॥ ३१ ॥
1.1.1.31 0121
निष्फल फूत्कार
फकारो निष्फले जल्पे पुष्करे भयरक्षणे ।
झंझावाते फले फेने फूत्कारे फूस्तथोदितः ॥ ३२ ॥
1.1.1.32 0121
जल्प फूत्कार
फकारो निष्फले जल्पे पुष्करे भयरक्षणे ।
झंझावाते फले फेने फूत्कारे फूस्तथोदितः ॥ ३२ ॥
1.1.1.32 0121
पुष्कर फूत्कार
फकारो निष्फले जल्पे पुष्करे भयरक्षणे ।
झंझावाते फले फेने फूत्कारे फूस्तथोदितः ॥ ३२ ॥
1.1.1.32 0121
भयरक्षण फूत्कार
फकारो निष्फले जल्पे पुष्करे भयरक्षणे ।
झंझावाते फले फेने फूत्कारे फूस्तथोदितः ॥ ३२ ॥
1.1.1.32 0121
झञ्झावात फूत्कार
फकारो निष्फले जल्पे पुष्करे भयरक्षणे ।
झंझावाते फले फेने फूत्कारे फूस्तथोदितः ॥ ३२ ॥
1.1.1.32 0121
फल फूत्कार
फकारो निष्फले जल्पे पुष्करे भयरक्षणे ।
झंझावाते फले फेने फूत्कारे फूस्तथोदितः ॥ ३२ ॥
1.1.1.32 0121
फेन फूत्कार
फकारो निष्फले जल्पे पुष्करे भयरक्षणे ।
झंझावाते फले फेने फूत्कारे फूस्तथोदितः ॥ ३२ ॥
1.1.1.32 0121
वरुण बकारो वरुणे पद्मे कलहे विगतौ तथा ।
1.1.1.33 0121
पद्म बकारो वरुणे पद्मे कलहे विगतौ तथा ।
1.1.1.33 0121
कलह बकारो वरुणे पद्मे कलहे विगतौ तथा ।
1.1.1.33 0121
विगति बकारो वरुणे पद्मे कलहे विगतौ तथा ।
1.1.1.33 0121
आलि भश्चालिशुक्रयोर्भावे भश्च दीप्तौ भये च भीः ॥ ३३ ॥
1.1.1.33 0121
शुक्र भश्चालिशुक्रयोर्भावे भश्च दीप्तौ भये च भीः ॥ ३३ ॥
1.1.1.33 0121
दीप्तौ भश्चालिशुक्रयोर्भावे भश्च दीप्तौ भये च भीः ॥ ३३ ॥
1.1.1.33 0121
भी भय भश्चालिशुक्रयोर्भावे भश्च दीप्तौ भये च भीः ॥ ३३ ॥
1.1.1.33 0121
धिष्ण्य भं धिष्ण्ये भूर्भुवि स्थाने मश्चन्द्रे तु विधौ शिवे ।
1.1.1.34 0121
भू भू भं धिष्ण्ये भूर्भुवि स्थाने मश्चन्द्रे तु विधौ शिवे ।
1.1.1.34 0121
भू स्थान भं धिष्ण्ये भूर्भुवि स्थाने मश्चन्द्रे तु विधौ शिवे ।
1.1.1.34 0121
चन्द्र भं धिष्ण्ये भूर्भुवि स्थाने मश्चन्द्रे तु विधौ शिवे ।
1.1.1.34 0121
विधि भं धिष्ण्ये भूर्भुवि स्थाने मश्चन्द्रे तु विधौ शिवे ।
1.1.1.34 0121
शिव भं धिष्ण्ये भूर्भुवि स्थाने मश्चन्द्रे तु विधौ शिवे ।
1.1.1.34 0121
मू मौलि मौलौ च बन्धने मूः स्यात् मा माने वारणेऽव्ययः ॥ ३४ ॥
1.1.1.34 0121
मू बन्धन मौलौ च बन्धने मूः स्यात् मा माने वारणेऽव्ययः ॥ ३४ ॥
1.1.1.34 0121
मा मान मौलौ च बन्धने मूः स्यात् मा माने वारणेऽव्ययः ॥ ३४ ॥
1.1.1.34 0121
मा वारण मौलौ च बन्धने मूः स्यात् मा माने वारणेऽव्ययः ॥ ३४ ॥
1.1.1.34 0121
मा अस्मच्छब्दे द्वितीयायाम् अस्मच्छब्दे द्वितीयायां मा च षष्ठ्यां च मे पुनः ।
1.1.1.35 0121
मे मम अस्मच्छब्दे द्वितीयायां मा च षष्ठ्यां च मे पुनः ।
1.1.1.35 0121
मा मातृ मा मातरि तथा लक्ष्म्यां यस्तु वाते यमेऽपि च ॥ ३५ ॥
1.1.1.35 0121
मा लक्ष्मी मा मातरि तथा लक्ष्म्यां यस्तु वाते यमेऽपि च ॥ ३५ ॥
1.1.1.35 0121
वात मा मातरि तथा लक्ष्म्यां यस्तु वाते यमेऽपि च ॥ ३५ ॥
1.1.1.35 0121
यम मा मातरि तथा लक्ष्म्यां यस्तु वाते यमेऽपि च ॥ ३५ ॥
1.1.1.35 0121
धातृ धातर्यपि पशौ यं स्यात् या याने यातरि श्रियाम् ।
खट्वाङ्गेऽपि च रः कामे तीक्ष्णे वैश्वानरे नरे ॥ ३६ ॥
1.1.1.36 0121
पशु धातर्यपि पशौ यं स्यात् या याने यातरि श्रियाम् ।
खट्वाङ्गेऽपि च रः कामे तीक्ष्णे वैश्वानरे नरे ॥ ३६ ॥
1.1.1.36 0121
या यान धातर्यपि पशौ यं स्यात् या याने यातरि श्रियाम् ।
खट्वाङ्गेऽपि च रः कामे तीक्ष्णे वैश्वानरे नरे ॥ ३६ ॥
1.1.1.36 0121
या यातृ धातर्यपि पशौ यं स्यात् या याने यातरि श्रियाम् ।
खट्वाङ्गेऽपि च रः कामे तीक्ष्णे वैश्वानरे नरे ॥ ३६ ॥
1.1.1.36 0121
या श्री धातर्यपि पशौ यं स्यात् या याने यातरि श्रियाम् ।
खट्वाङ्गेऽपि च रः कामे तीक्ष्णे वैश्वानरे नरे ॥ ३६ ॥
1.1.1.36 0121
या खट्वाङ्ग धातर्यपि पशौ यं स्यात् या याने यातरि श्रियाम् ।
खट्वाङ्गेऽपि च रः कामे तीक्ष्णे वैश्वानरे नरे ॥ ३६ ॥
1.1.1.36 0121
काम धातर्यपि पशौ यं स्यात् या याने यातरि श्रियाम् ।
खट्वाङ्गेऽपि च रः कामे तीक्ष्णे वैश्वानरे नरे ॥ ३६ ॥
1.1.1.36 0121
तीक्ष्ण धातर्यपि पशौ यं स्यात् या याने यातरि श्रियाम् ।
खट्वाङ्गेऽपि च रः कामे तीक्ष्णे वैश्वानरे नरे ॥ ३६ ॥
1.1.1.36 0121
वैश्वानर धातर्यपि पशौ यं स्यात् या याने यातरि श्रियाम् ।
खट्वाङ्गेऽपि च रः कामे तीक्ष्णे वैश्वानरे नरे ॥ ३६ ॥
1.1.1.36 0121
नर धातर्यपि पशौ यं स्यात् या याने यातरि श्रियाम् ।
खट्वाङ्गेऽपि च रः कामे तीक्ष्णे वैश्वानरे नरे ॥ ३६ ॥
1.1.1.36 0121
राम रामे वज्रे च शब्दे स्यात् रा द्रव्ये कनके पुनः ।
आश्रये नीरदे च स्यात् रुः सूर्ये रक्षणेऽपि च ॥ ३७ ॥
1.1.1.37 0121
वज्र रामे वज्रे च शब्दे स्यात् रा द्रव्ये कनके पुनः ।
आश्रये नीरदे च स्यात् रुः सूर्ये रक्षणेऽपि च ॥ ३७ ॥
1.1.1.37 0121
शब्द रामे वज्रे च शब्दे स्यात् रा द्रव्ये कनके पुनः ।
आश्रये नीरदे च स्यात् रुः सूर्ये रक्षणेऽपि च ॥ ३७ ॥
1.1.1.37 0121
रा द्रव्य रामे वज्रे च शब्दे स्यात् रा द्रव्ये कनके पुनः ।
आश्रये नीरदे च स्यात् रुः सूर्ये रक्षणेऽपि च ॥ ३७ ॥
1.1.1.37 0121
रा कनक रामे वज्रे च शब्दे स्यात् रा द्रव्ये कनके पुनः ।
आश्रये नीरदे च स्यात् रुः सूर्ये रक्षणेऽपि च ॥ ३७ ॥
1.1.1.37 0121
रा आश्रय रामे वज्रे च शब्दे स्यात् रा द्रव्ये कनके पुनः ।
आश्रये नीरदे च स्यात् रुः सूर्ये रक्षणेऽपि च ॥ ३७ ॥
1.1.1.37 0121
रा नीरद रामे वज्रे च शब्दे स्यात् रा द्रव्ये कनके पुनः ।
आश्रये नीरदे च स्यात् रुः सूर्ये रक्षणेऽपि च ॥ ३७ ॥
1.1.1.37 0121
रु सूर्य रामे वज्रे च शब्दे स्यात् रा द्रव्ये कनके पुनः ।
आश्रये नीरदे च स्यात् रुः सूर्ये रक्षणेऽपि च ॥ ३७ ॥
1.1.1.37 0121
रु रक्षण रामे वज्रे च शब्दे स्यात् रा द्रव्ये कनके पुनः ।
आश्रये नीरदे च स्यात् रुः सूर्ये रक्षणेऽपि च ॥ ३७ ॥
1.1.1.37 0121
रु भय भये शब्दे च री भ्रान्तौ लकारश्चलने पुनः ।
1.1.1.38 0121
रु शब्द भये शब्दे च री भ्रान्तौ लकारश्चलने पुनः ।
1.1.1.38 0121
री भ्रान्ति भये शब्दे च री भ्रान्तौ लकारश्चलने पुनः ।
1.1.1.38 0121
चलन भये शब्दे च री भ्रान्तौ लकारश्चलने पुनः ।
1.1.1.38 0121
ला दान ला दाने लूश्च लवने लश्च लौश्च विडौजसि ॥ ३८ ॥
1.1.1.38 0121
लू लवन ला दाने लूश्च लवने लश्च लौश्च विडौजसि ॥ ३८ ॥
1.1.1.38 0121
विडौजस् ला दाने लूश्च लवने लश्च लौश्च विडौजसि ॥ ३८ ॥
1.1.1.38 0121
लौ विडौजस् ला दाने लूश्च लवने लश्च लौश्च विडौजसि ॥ ३८ ॥
1.1.1.38 0121
अमृत लश्चामृते दिशायां च लीः श्लेषे वलये तथा ।
1.1.1.39 0121
दिशा लश्चामृते दिशायां च लीः श्लेषे वलये तथा ।
1.1.1.39 0121
ली श्लेष लश्चामृते दिशायां च लीः श्लेषे वलये तथा ।
1.1.1.39 0121
ली वलय लश्चामृते दिशायां च लीः श्लेषे वलये तथा ।
1.1.1.39 0121
वात वो वाते वरुणे रुद्रे सान्त्वने वाऽव्ययः पुनः ॥ ३९ ॥
1.1.1.39 0122
वरुण वो वाते वरुणे रुद्रे सान्त्वने वाऽव्ययः पुनः ॥ ३९ ॥
1.1.1.39 0122
रुद्र वो वाते वरुणे रुद्रे सान्त्वने वाऽव्ययः पुनः ॥ ३९ ॥
1.1.1.39 0122
सान्त्वन वो वाते वरुणे रुद्रे सान्त्वने वाऽव्ययः पुनः ॥ ३९ ॥
1.1.1.39 0122
पदार्थ पदार्थ उपमाने च विकल्पे च समुच्चये ।
1.1.1.40 0122
उपमान पदार्थ उपमाने च विकल्पे च समुच्चये ।
1.1.1.40 0122
विकल्प पदार्थ उपमाने च विकल्पे च समुच्चये ।
1.1.1.40 0122
समुच्चय पदार्थ उपमाने च विकल्पे च समुच्चये ।
1.1.1.40 0122
वि श्रेष्ठ विः श्रेष्ठेऽतीते नानार्थे वै हेतौ पादपूरणे ॥ ४० ॥
1.1.1.40 0122
वि अतीत विः श्रेष्ठेऽतीते नानार्थे वै हेतौ पादपूरणे ॥ ४० ॥
1.1.1.40 0122
वि नानार्थ विः श्रेष्ठेऽतीते नानार्थे वै हेतौ पादपूरणे ॥ ४० ॥
1.1.1.40 0122
वै हेतु विः श्रेष्ठेऽतीते नानार्थे वै हेतौ पादपूरणे ॥ ४० ॥
1.1.1.40 0122
वै पादपूरण विः श्रेष्ठेऽतीते नानार्थे वै हेतौ पादपूरणे ॥ ४० ॥
1.1.1.40 0122
वः युष्मान् द्वितीयायाश्चतुर्थ्याश्च षष्ठ्या युष्मद्बहुत्वके ।
वश्चासां तु विभक्तीनां द्वित्वे वां कथितो बुधैः ॥ ४१ ॥
1.1.1.41 0122
वः युष्मभ्यम् द्वितीयायाश्चतुर्थ्याश्च षष्ठ्या युष्मद्बहुत्वके ।
वश्चासां तु विभक्तीनां द्वित्वे वां कथितो बुधैः ॥ ४१ ॥
1.1.1.41 0122
वः युष्माकम् द्वितीयायाश्चतुर्थ्याश्च षष्ठ्या युष्मद्बहुत्वके ।
वश्चासां तु विभक्तीनां द्वित्वे वां कथितो बुधैः ॥ ४१ ॥
1.1.1.41 0122
वाम् युवाम् द्वितीयायाश्चतुर्थ्याश्च षष्ठ्या युष्मद्बहुत्वके ।
वश्चासां तु विभक्तीनां द्वित्वे वां कथितो बुधैः ॥ ४१ ॥
1.1.1.41 0122
वाम् युष्माभ्याम् द्वितीयायाश्चतुर्थ्याश्च षष्ठ्या युष्मद्बहुत्वके ।
वश्चासां तु विभक्तीनां द्वित्वे वां कथितो बुधैः ॥ ४१ ॥
1.1.1.41 0122
वाम् युवयोः द्वितीयायाश्चतुर्थ्याश्च षष्ठ्या युष्मद्बहुत्वके ।
वश्चासां तु विभक्तीनां द्वित्वे वां कथितो बुधैः ॥ ४१ ॥
1.1.1.41 0122
वि आकाश आकाशे विहगे विश्च शं श्रेयसि सुखेऽव्ययः ।
1.1.1.42 0122
वि विहग आकाशे विहगे विश्च शं श्रेयसि सुखेऽव्ययः ।
1.1.1.42 0122
शम् श्रेयस् आकाशे विहगे विश्च शं श्रेयसि सुखेऽव्ययः ।
1.1.1.42 0122
शम् सुख आकाशे विहगे विश्च शं श्रेयसि सुखेऽव्ययः ।
1.1.1.42 0122
शा शान्त शा तु शान्ते च सास्नायां शीः शये हिंसनेऽपि च ॥ ४२ ॥
1.1.1.42 0122
शा सास्ना शा तु शान्ते च सास्नायां शीः शये हिंसनेऽपि च ॥ ४२ ॥
1.1.1.42 0122
शी शय शा तु शान्ते च सास्नायां शीः शये हिंसनेऽपि च ॥ ४२ ॥
1.1.1.42 0122
शी हिंसन शा तु शान्ते च सास्नायां शीः शये हिंसनेऽपि च ॥ ४२ ॥
1.1.1.42 0122
शु चन्द्र शुश्चन्द्रे षः सदारः स्यात् तथेष्टे प्रसवे तु षूः ।
1.1.1.43 0122
सदार शुश्चन्द्रे षः सदारः स्यात् तथेष्टे प्रसवे तु षूः ।
1.1.1.43 0122
षू इष्ट शुश्चन्द्रे षः सदारः स्यात् तथेष्टे प्रसवे तु षूः ।
1.1.1.43 0122
षू प्रसव शुश्चन्द्रे षः सदारः स्यात् तथेष्टे प्रसवे तु षूः ।
1.1.1.43 0122
सूर्य सः सूर्ये च परोक्षे च सं शङ्का वाऽव्ययस्तु सः ॥ ४३ ॥
1.1.1.43 0122
परोक्ष सः सूर्ये च परोक्षे च सं शङ्का वाऽव्ययस्तु सः ॥ ४३ ॥
1.1.1.43 0122
शङ्का सः सूर्ये च परोक्षे च सं शङ्का वाऽव्ययस्तु सः ॥ ४३ ॥
1.1.1.43 0122
सङ्गार्थ सङ्गार्थे शोभनार्थे च प्रकृष्टार्थसमर्थयोः ।
1.1.1.44 0122
शोभनार्थ सङ्गार्थे शोभनार्थे च प्रकृष्टार्थसमर्थयोः ।
1.1.1.44 0122
प्रकृष्टार्थ सङ्गार्थे शोभनार्थे च प्रकृष्टार्थसमर्थयोः ।
1.1.1.44 0122
समर्थ सङ्गार्थे शोभनार्थे च प्रकृष्टार्थसमर्थयोः ।
1.1.1.44 0122
प्रथमान्ततद् प्रथमान्ततदः स्थाने स्मृतौ लक्ष्म्यां च सोच्यते ॥ ४४ ॥
1.1.1.44 0122
सा स्मृति प्रथमान्ततदः स्थाने स्मृतौ लक्ष्म्यां च सोच्यते ॥ ४४ ॥
1.1.1.44 0122
सा लक्ष्मी प्रथमान्ततदः स्थाने स्मृतौ लक्ष्म्यां च सोच्यते ॥ ४४ ॥
1.1.1.44 0122
शूलिन् हः शूलिनि करे नीरे क्रोधगर्भप्रभाषणे ।
निवासेऽथाव्ययो हः स्यात् सम्बुद्धौ पादपूरणे ॥ ४५ ॥
1.1.1.45 0122
कर हः शूलिनि करे नीरे क्रोधगर्भप्रभाषणे ।
निवासेऽथाव्ययो हः स्यात् सम्बुद्धौ पादपूरणे ॥ ४५ ॥
1.1.1.45 0122
नीर हः शूलिनि करे नीरे क्रोधगर्भप्रभाषणे ।
निवासेऽथाव्ययो हः स्यात् सम्बुद्धौ पादपूरणे ॥ ४५ ॥
1.1.1.45 0122
क्रोधगर्भप्रभाषण हः शूलिनि करे नीरे क्रोधगर्भप्रभाषणे ।
निवासेऽथाव्ययो हः स्यात् सम्बुद्धौ पादपूरणे ॥ ४५ ॥
1.1.1.45 0122
निवास हः शूलिनि करे नीरे क्रोधगर्भप्रभाषणे ।
निवासेऽथाव्ययो हः स्यात् सम्बुद्धौ पादपूरणे ॥ ४५ ॥
1.1.1.45 0122
सम्बुद्धि हः शूलिनि करे नीरे क्रोधगर्भप्रभाषणे ।
निवासेऽथाव्ययो हः स्यात् सम्बुद्धौ पादपूरणे ॥ ४५ ॥
1.1.1.45 0122
पादपूरण हः शूलिनि करे नीरे क्रोधगर्भप्रभाषणे ।
निवासेऽथाव्ययो हः स्यात् सम्बुद्धौ पादपूरणे ॥ ४५ ॥
1.1.1.45 0122
हा शोक अव्ययो हा स्मृतः शोके तथा दुःखविषादयोः ।
1.1.1.46 0122
हा दुःख अव्ययो हा स्मृतः शोके तथा दुःखविषादयोः ।
1.1.1.46 0122
हा विषाद अव्ययो हा स्मृतः शोके तथा दुःखविषादयोः ।
1.1.1.46 0122
हि हेतु हि हेतौ पादपूर्तौ च विशेषे चावधारणे ॥ ४६ ॥
1.1.1.46 0122
हि पादपूर्ति हि हेतौ पादपूर्तौ च विशेषे चावधारणे ॥ ४६ ॥
1.1.1.46 0122
हि विशेष हि हेतौ पादपूर्तौ च विशेषे चावधारणे ॥ ४६ ॥
1.1.1.46 0122
हि अवधारण हि हेतौ पादपूर्तौ च विशेषे चावधारणे ॥ ४६ ॥
1.1.1.46 0122
हि स्फुट स्फुटे दानेऽथाव्ययो ही दुःखहेतौ च विस्मये ।
विषादे चाव्ययो हं त्वनुनये कोपभाषणे ॥ ४७ ॥
1.1.1.47 0122
हि दान स्फुटे दानेऽथाव्ययो ही दुःखहेतौ च विस्मये ।
विषादे चाव्ययो हं त्वनुनये कोपभाषणे ॥ ४७ ॥
1.1.1.47 0122
ही दुःखहेतु स्फुटे दानेऽथाव्ययो ही दुःखहेतौ च विस्मये ।
विषादे चाव्ययो हं त्वनुनये कोपभाषणे ॥ ४७ ॥
1.1.1.47 0122
ही विस्मय स्फुटे दानेऽथाव्ययो ही दुःखहेतौ च विस्मये ।
विषादे चाव्ययो हं त्वनुनये कोपभाषणे ॥ ४७ ॥
1.1.1.47 0122
ही विषाद स्फुटे दानेऽथाव्ययो ही दुःखहेतौ च विस्मये ।
विषादे चाव्ययो हं त्वनुनये कोपभाषणे ॥ ४७ ॥
1.1.1.47 0122
हम् अनुनय स्फुटे दानेऽथाव्ययो ही दुःखहेतौ च विस्मये ।
विषादे चाव्ययो हं त्वनुनये कोपभाषणे ॥ ४७ ॥
1.1.1.47 0122
हम् कोपभाषण स्फुटे दानेऽथाव्ययो ही दुःखहेतौ च विस्मये ।
विषादे चाव्ययो हं त्वनुनये कोपभाषणे ॥ ४७ ॥
1.1.1.47 0122
हुम् परिप्रश्न हुमव्ययः परिप्रश्ने वितर्के वचने तु हौ ।
1.1.1.48 0122
हुम् वितर्क हुमव्ययः परिप्रश्ने वितर्के वचने तु हौ ।
1.1.1.48 0122
हौ वचन हुमव्ययः परिप्रश्ने वितर्के वचने तु हौ ।
1.1.1.48 0122
हे कुत्सा हे कुत्सायां तथा हे तु हेतौ सम्बोधने तु हौ ॥ ४८ ॥
1.1.1.48 0122
हे हेतु हे कुत्सायां तथा हे तु हेतौ सम्बोधने तु हौ ॥ ४८ ॥
1.1.1.48 0122
हे सम्बोधन हे कुत्सायां तथा हे तु हेतौ सम्बोधने तु हौ ॥ ४८ ॥
1.1.1.48 0122
हौ सम्बोधन हे कुत्सायां तथा हे तु हेतौ सम्बोधने तु हौ ॥ ४८ ॥
1.1.1.48 0122

Metadata

tag value
title एकाक्षरनाममाला
author मलधारिगच्छीयश्रीसुधाकलशमुनि:
bookFullName अनेकार्थरत्नमञ्जूषायां श्रीसमयसुन्दरसन्दृब्धाष्टलक्षार्थीत्यादि नाना रत्नानि
bookSeriesDetails श्रेष्ठि लालभाइ जैनपुस्तकोद्धारे ग्रन्थाङ्कः ८१
editor सूर्यपुरवास्तव्यश्रीयुतरसिकदासतनुजः कापडियेत्युपाह्वो हीरालालः
editorQualifications एम्. ए. इत्युपाधिविभूषितः सभाष्यसटीकतत्त्वार्थाधिगमसूत्रादिग्रन्थानां संशोधको न्यायकुसुमाञ्जल्यादिग्रन्थानां विवेचनात्मकभाषान्तरकर्ताऽऽर्हतदर्शनदीपिकायाः प्रणेता च ।
publisher जीवनचन्द्र साकरचन्द्र जह्वेरीद्वारा श्रेष्ठि देवचन्द लालभाइ जैनपुस्तकोद्धारसंस्था
pressDetails रामचन्द्र येसू शेडगेद्वारा निर्णयसागराख्ययन्त्त्रालये मुद्रयित्वा प्रकाशितः
publicationYear 1933 A.D.
dataEntryBy Dr. Dhaval Patel
dataEntryEmail drdhaval2785@gmail.com
proofReadBy Dr. Dhaval Patel
proofReaderEmail drdhaval2785@gmail.com
annotatedBy Dr. Dhaval Patel
annotatorEmail drdhaval2785@gmail.com
version 1.0.0
projectDetails This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.
projectWebPage https://github.com/sanskrit-kosha/kosha/
emailTo drdhaval2785@gmail.com
description
shortCode ENSK
funding Shree Ramkrishna Knowledge Foundation.
licence GNU GPL v3.0
credits 1. SRKKF for funding. 2. Acharya Shri KailasaSagarsuri Gyanmandir for providing us the scanned book to digitize. 3. Dr. Dhaval Patel for spending time to digitize, proofread and anontate the data.
dataFormatDetails See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.
editorialChanges
nymic homo
pagenum true
linenum true
chapterArrangements
newVerseNumbersAtChangeOf never
newLineNumbersAtChangeOf page
version0.0.1 15 March 2019
version0.0.2 15 March 2019
version0.0.3 15 March 2019
version0.0.4 12 May 2019
version0.1.0 12 May 2019
version0.2.0 12 May 2019
version0.2.1 12 May 2019
version0.2.2 12 May 2019
version0.3.0 12 May 2019
version0.3.1 12 May 2019
version0.3.2 19 May 2019
version0.3.3 19 May 2019
version0.3.4 25 May 2019
version0.3.5 25 May 2019
version0.3.6 25 May 2019
version1.0.0 25 May 2019