------------- ( एकाक्षरी-कोषः -अमरकविविरचितः-धनञ्जयनाममालायामुपनिबद्धः अः 2 - कृष्णः 2 आः 2 - स्वयंभूः 2 इः 2 - कामः 2 ईः 2 - श्रीः 2 उः 2 - ईश्वरः 2 ऊः 2 - रक्षणः 2 ऋः 2 - देवमाता 2 ऋः 2 - दानवमाता 2 लः 3 - देवसूः 3 लÜः 3 - वाराही 3 एः 3 - विष्णुः 3 ऐः 3 - शिवः 3 ओः 3 -वेधा 3 औः 3 - अनंतः 3 अं 3 - ब्रह्म परम् 3 अः 3 - शिवः 3 कः 4 -ब्रह्मा 4 , आत्मप्रकाशः 4 , अर्कः 4 कः 4 - वायुः 4 , यमः 4 , अग्निः 4 कं 4 -शीर्षे 4 , सुसुखे 4 कुः 4 -भूमौ 4 , शब्दे 4 किं 4 - पुनः 4 ,क्षेपः 5 ,निन्दा 5 , प्रश्नः 5 , वितर्कः 5 खम् 5 -इन्द्रियं 5 , स्वर्ग्गः 5 , व्योम 5 , मुखं 5 , शून्यं 5 , सुखं 5 ,संवित् 5 खः 5 - रविः 5 गः 6 - गाता 6 , गंधर्व्वः 6 गाः 6 - गीतं 6 गोः 6 - विनायकः 6 , स्वर्गः 6 ,दिक् 6 , पशुः 6 , वज्रं 6 , भूमिः 6 , इन्दुः 6 , जलं 6 , गिरि 6 घः 7 - सुघटीशे घा 7 - किंकिणी 7 घुः 7 - ध्वनिः 7 ङं 7 -मञ्जनं 7 ङोः 7 -वृषभः 7 , जिनः 7 चः 7 - चन्द्रः 7 , चोरः 7 चः 8 -सूर्यः 8 , कच्छपः 8 छं 8 - निर्मलं 8 जः 8 - जेता 8, विजयः 8 , तेजः 8 , वाक् 8 , पिशाची 8 जिः 8 - जवः 8 झः 9 - नष्टं 9 , रविः 9 ,वायुः 9 ञः 9 - गायनं 9 , घर्घरध्वनिः 9 टं 9 - पृथिवी 9 , करटः 9 ठः 9 - ध्वनिः 9 ठोः 9 -महेश्वरः9 ,शून्यं10 ,बृहद्ध्वनिः 10 ,चंद्रमंङलं 10 डं 10 - शिवः 10 , ध्वनिः 10 ढः 10 - भयं 10 , निर्गुणं 10 ,शब्दः 10 , ढक्का 10 णः 10 - निश्चयः 10 तः 11 -ज्ञानं 11 , तस्करः 11 ,क्रोडः 11 , पुच्छः 11 ताः 11 - दया 11 थः 11 - भीत्राणं 11 , महीध्रः 11 दं 11 - पत्नी 11 दा 11 -दाता 11 , दानं 11 धा 12 -बन्धः 12 , गुह्यं 12 , केशः 12 , धाता 12 धीः 12 - मतिः 12 धूः 12 -भारः 12 , कंपः 12 , चिंता 12 नः 12 - नरः 12 , बन्धुः 12 , बुद्धः 12 निः 13 -नेता 13 नुः 13 - स्तुतिः 13 नौः 13 - सूर्यः 13 पः 13 -पाता13 ,पावनं 13 , जलयानं 13 फः 13 - झंझा 13 , जलं 13 ,फेनः 13 भाः 14 - कांतिः 14 भूः 14 - भुवः 14 , स्थानं 14 भीः 14 - भयं 14 मः 14 -शिवः 14 ,विधिः 14 , चंद्रः 14 , शिरः 14 मा 14 -मानं 14 , श्रीमाता 14 ,वारणं 14 मुः 15 - बंधनं 15 यः 15 - मातरिश्वा 15 यं 15 - यशः 15 याः 15 - याता 15,खट्वांगः 15 ,यानं 15 , लक्ष्मी 15 रः 15 -धृतिः 15 ,तीव्रः 16 , वैश्वानरः 16 , कामः 16 राः 1 - स्वर्णं 16 ,जलदः 16 ,ध्वनिः 16 रीः 16 - भ्रमः 16 रूः 16 - भयं 16 , सूर्यः 16 लः 16 - इंद्रः 16 , चलनं 16 लं 17 -तैलं 17 लीः 17 - श्लेषः 17 लीः 17 - भयं 17 वः 17 - महेश्वरः 17 , पश्चिमदिशास्वामी 17 व 17 - इवार्थः 17 , स्मरः 17 शं 18 -शुभं 18 शा 18 - शोभा 18 शी 18 -शयनं 18 शु 18 - निशाकरः 18 शः 18 - श्लिष्टः 18 ,गर्भः 18 , विमोक्षं 18 ,परोक्षकं 18 सा 19 - लक्ष्मी 19 ह 19 -( निपातः ) 19 हुः 19 - दारु 19 , शूली 19 क्षं 19 - क्षेत्रं 19 , रक्षसी 19