;METADATA ;title{एकार्थनाममाला} ;author{सौभरि} ;bookFullName{Ekārthanāmamālā-Dvyakṣaranāmamālā of Saubhari} ;bookSeriesDetails{Sources of Indo-Aryan Lexicography - 12} ;editor{Ekanath Dattatreya Kulkarni} ;editorQualifications{M.A., Ph.D., Assistant Editor, Dictionary of Sanskrit on Historical Principles and Lecturer in Sanskrit and Comparative Philology, Deccan College Post-Graduate and Research Institute, Poona} ;publisher{Dr. S. M. katre, Decan College Post-Graduate and Research Institute, Poona} ;pressDetails{M. N. Chapekar, Aryasamskriti Mudranalay, Poona 2.} ;publicationYear{1955 A.D.} ;dataEntryBy{Dr. P. Srinivas, Lecturer in Vyakarana, S.V.V.V.S.College, Bowenpally, Secunderabad, A.P.500011 as part of Sansknet Project - retrieved from https://www.wilbourhall.org/sansknet/index.html} ;dataEntryEmail{} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{ENMS} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. Sansknet project for providing us the data in custom font. 2. Dr. Dhaval Patel for proof reading the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{homo} ;pagenum{true} ;linenum{true} ;chapterArrangements{kanda} ;newVerseNumbersAtChangeOf{never} ;newLineNumbersAtChangeOf{never} ;version0.0.1{25 February 2019} ;version0.0.2{25 January 2020} ;version0.0.3{25 January 2020} ;version0.0.4{25 January 2020} ;version0.1.0{25 January 2020} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0001} ;c{सौभरिकृता एकार्थनाममाला ।} ;c{॥ श्रीगणेशाय नमः ॥} प्रणम्य सुधियां नाथं देवदेवं रमापतिम् । एकार्थनाममालां तु कुर्वे चेतःप्रसादनीम् ॥ १ ॥ अः कृष्णः शंकरो ब्रह्मा शक्रः सोमोऽनिलोऽनलः । सूर्यः प्राणो यमः कालो वसन्तः प्रणवः सुखी ॥ २ ॥ ;l{0005} आः स्वयंभूरिभो वाजी खेदः शंकरवासवौ । पारिजातः समः प्राज्ञो निवासश्चणकः सुतः ॥ ३ ॥ इः कामः स्थाणुरिन्द्रोऽर्को वरुणः पादपो द्विपः । शुचिः श्रीमानजो बालो विरञ्चिः कृत्तिकासुतः ॥ ४ ॥ ईरीश्वरो भवेच्छत्रुः पुरुषः करुणोऽरुणः । ;l{0010} अप्रजाः सुप्रजाः शङ्कुर्मुकुरो नकुलोऽकुलः ॥ ५ ॥ उर्गौरीपतिरुः कालः सेतुर्नाथः परायणः । नारदोऽर्कोऽनिलः पाशी मार्कण्डेयोऽथ रावणः ॥ ६ ॥ ऊः परेतोऽण्डजस्त्वष्टा विवस्वानग्निसारथिः । वह्निर्निशाकरः पूर्णो दरिद्री सरमाधिपः ॥ ७ ॥ ;p{0002} ;l{0015} ऋर्निऋतिर्नलो नाकः खगराडथ वासुकिः । शालः पितृस्वसुः पुत्रोऽदितिर्दितिरुमा रमा ॥ ८ ॥ ॠर्निषेधो भवः पूषा वरुणोऽमरराडजः । करी तरुर्नरः पाप्मा विद्वानथ रमापतिः ॥ ९ ॥ लृर्म्लेच्छोऽरुणवर्णः स्यात्क्लीबः पापी पराजितः । ;l{0020} वीतरागोऽथ पाखण्डी कमलं मरणं च लृ ॥ १० ॥ लॄर्महात्मा सुरो बालो भूपः स्तोमः कथानकः । मूर्खः शिश्नो गुदः कक्षा केशः पापरतो नरः ॥ ११ ॥ एः कुमारोऽसुरोऽरातिर्ज्ञातीयोऽहित उद्धतः । आत्मा शेषो विवस्वांश्च कृतार्थो मध्वरिः शरः ॥ १२ ॥ ;l{0025} ऐः क्रूरो धरणीनाथः पूरो मारोऽमरोऽसुरः । कुलालो राधरः प्राज्ञो मन्दः पुत्रोऽथवा नरः ॥ १३ ॥ ओर्वेधा ज्ञो ध्रुवोऽगस्त्यो गरुडोऽगोऽक्षयोऽसुरः । आखुः काणोऽथ मार्जारः साधुः सङ्गः पराशरः ॥ १४ ॥ औः श्वा युवा नरो नारी भावः सूक्ष्मः प्रजापतिः । ;p{0003} ;l{0030} स्थूलो जारः कलावांश्च सुखी दुर्गा रतिः कविः ॥ १५ ॥ अं सुखं कश्मलं दुःखं पूर्णं दूरं गतं वरम् । अः प्रागुक्तो जिनाद्येषु विष्णुभृत्येन यः स्तुतः ॥ १६ ॥ को ब्रह्मा का मही दुर्गा किः सुग्रीवो रमापतिः । आखण्डलोऽथ सूर्योऽग्निर्व्याधः कर्षक इत्यपि ॥ १७ ॥ ;l{0035} कीर्गजस्तुरगो व्यालो जारो जीवः पिपीलिका । धरा रमा च द्विट् रुट् च पुरुषः पाटलश्च गौः ॥ १८ ॥ कुः पृथ्वी कुः कुचः कूलं कूः कृत्या भूरपि स्मृता । केः प्राणोऽर्को मदः सारः क्लीबः कैः प्रणतः शुचिः ॥ १९ ॥ कोः कुर्कुरो जनः श्यावः श्यानः शोकश्च कौर्वृषः । ;l{0040} कं शिरः कं सुखं तोयं पयो दुःखं विषं भयम् ॥ २० ॥ कः प्रागुक्तोऽथ खः सूर्यः खोमा क्ष्मा कमला च गीः । खिः कामः खीर्गुदो धाता खुर्वह्निः खूर्बृहस्पतिः ॥ २१ ॥ खेः प्राणः खैर्भवो भ्राता पुत्रः खोः खञ्ज उच्यते । खौः सुरेशोऽग्निरीशोऽर्कः खं व्योम च खमिन्द्रियम् ॥ २२ ॥ ;l{0045} खः प्रागुक्तोऽथ गः प्रीतो भवः श्रीपतिरुत्तमः । गा क्ष्मोमा च रमा गिर्धीर्गीः श्रीमानथ बुद्धिमान् ॥ २३ ॥ ;p{0004} गीर्वाणी गीः सुरा पत्नी सुधा गुः प्राण आसवः । गुः कान्तिर्मदनो भीरुर्गूश्च सेतुः सखा रविः ॥ २४ ॥ गुरुः पुरीषं गूः श्वादो गेः पापी जनवञ्चकः । ;l{0050} गैः पलाशोऽप्यशोकोऽग्निः सूर्यो गोर्द्विपदः करी ॥ २५ ॥ गौर्वज्रं गौः प्रभा भूमिर्वाणी तोयं त्रिविष्टपम् । धेनुर्बस्तो वृषो दिग्गौर्नेत्रं लज्जा गुरू रमा ॥ २६ ॥ इन्द्रियं श्रीरुमा गं च वादित्रं शरणं वरम् । गः प्रागुक्तोऽथ घः सूनुर्वह्निः पूषा नृपो गजः ॥ २७ ॥ ;l{0055} घा रमा च शची दुर्गा भूमिर्घिर्धृतधर्मकः । घीः कुमारोऽमराचार्यो घुर्मूढोऽकरुणः फणी ॥ २८ ॥ घूर्भूमिर्घूः सुराधीशो गुदः संकर्षणोऽमलः । घेः शङ्खः कुर्कुरः कीलो घैः सूर्यः सरमासुतः ॥ २९ ॥ घोर्घोषो घौः सुरावासः पाप्मा घं पापमुच्यते । ;l{0060} घः प्रागुक्तोऽथ ङः प्राणस्तुरगो ङा धरा रमा ॥ ३० ॥ ङिर्बीभत्सुर्नृगः सूक्ष्मो ङीर्भूपः कृकलासपः । ङुः सूकरोऽथ ङूर्व्याध्रो ङेः सूतो ङैः पराशरः ॥ ३१ ॥ ङोश्च सिंहोऽथ ङौः सूर्योऽरुणो वह्निः कलानिधिः । ङं वितानं सुखं ब्रह्म सर्पिस्तोयं विषं पयः ॥ ३२ ॥ ;p{0005} ;l{0065} ङः प्रागुक्तोऽथ चश्चञ्चुश्चरणोऽर्चिर्मुखो रविः । चा कद्रूरदितिः कन्या चिः पूषा माष एव च ॥ ३३ ॥ ची मषिर्दन्तिपत्नी स्याच्चुः कालोऽथ पविः शरः । भीरुश्चूर्मार्गणोऽपि स्यात्पक्षी भूमिजराड्रविः ॥ ३४ ॥ चेः कृष्णोऽर्कस्तुराषाट् च चैः सोमो विनतासुतः । ;l{0070} चोः पाखण्डी च चौर्धेनुरनड्वानग्निरुद्धतः ॥ ३५ ॥ चं चरित्रं सुखं दुःखं कश्मलं भ्रमणं पयः । चः प्रागुक्तोऽथ छः सोमः छा च रुट् छिः कुलालकः ॥ ३६ ॥ छी छविश्छुः शुकश्छूर्भूश्छेः पाशी छैः सुरालयः । छोः पूर्णोऽलंकृतो वायुश्छौः समीरस्तरुर्नगः ॥ ३७ ॥ ;l{0075} छमर्चिर्भूतलं स्वः स्यात्कूटं कूलं मुखं कुलम् । छः प्रागुक्तोऽथ जो जारो जा योनिर्जिः सदाशिवः ॥ ३८ ॥ जीर्जिष्णुः करुणो यूका जुर्विष्णुर्जूः कुलालजः । जेः शुनीजोऽथ जैः पूषा वह्निर्जोः कमलासनः ॥ ३९ ॥ जौर्जारोऽजो युवा जं च जातं रजतमेव च । ;l{0080} जः प्रागुक्तोऽथ झो हस्तो झा योनिर्झिः कला कपिः ॥ ४० ॥ झीः करी झुर्भृगुर्झूश्च ध्रुवः संघोऽमरोऽरुणः । ;p{0006} झेश्चर्मकृद्भवः सोमो रोमा रामोऽथ झैर्गुरुः ॥ ४१ ॥ झोः कर्णो झौः स्मृतो नाको झं मैथुनमिति स्मृतम् । झः प्रागुक्तोऽथ ञश्चाग्निर्ञा जरा राशिरेव च ॥ ४२ ॥ ;l{0085} ञिः सम्राड् ज्ञानवृद्धोऽग्निर्ञीः पाखण्डी सुराप्रियः । ञुः सुनेत्रा ञूः सुवासा ञेः कार्तस्वरसंनिभः ॥ ४३ ॥ ञैः कृष्णा ञोः पलाशः स्याद् ञौर्गौः पाखण्डवाक्करी । पूर्वा ध्रुवा च ञं सर्पिः परं ब्रह्म निगद्यते ॥ ४४ ॥ ञः प्रागुक्तोऽथ टः प्लीहो मूत्रकृच्छ्रोऽथ पिप्पलः । ;l{0090} टासूया टिः करेणुर्भूः सरमा टीर्धराधरः ॥ ४५ ॥ टुः कङ्कणोऽथ चूडः स्याट्टूर्ननन्दा स्वसा च भीः । टेः काणष्टैर्द्विडन्धः स्याट्टैः प्रोतो नभसी हयः ॥ ४६ ॥ टोः परेतो गुरुः शिष्यः टौर्विनीतो दवो वृषः । टं नेत्रं श्रवणं पात्रं भ्रमणं मरणं तथा ॥ ४७ ॥ ;l{0095} टः प्रागुक्तोऽथ ठः सूनुर्ज्ञानी मध्वरिरेव च । वाचालः शून्य आसारः ठा शून्या नासिकेत्यपि ॥ ४८ ॥ ;p{0007} ठिः कुमारोऽमरारातिष्ठीः कुटुम्ब्यथ पुत्रवान् । ठुः कदम्बो यमस्त्वष्टा ठूः प्रज्ञा धृतिरेव च ॥ ४९ ॥ ठेः समासोऽपि ठैर्व्यासः ठोः समष्ठौश्च गौतमः । ;l{0100} ठं ज्ञानं विवरं शून्यममृतं शारदं पयः ॥ ५० ॥ ठः प्रागुक्तोऽथ डः साथो डा क्ष्मा च सरमा रमा । डिर्गौरी डी शिवा धात्री डुश्चन्द्रो डूः कलापवान् ॥ ५१ ॥ डेर्धर्मो डैर्वृषः कर्णो डोः पापी पुरूषाधमः । डौर्धेनुश्च करो जारो डं नेत्रं च पयस्तथा ॥ ५२ ॥ ;l{0105} डः प्रागुक्तोऽथ ढः श्वादः श्वा मार्जारस्तथा खरः । ढा नाभिर्ढिर्गुदो मेढ्रो ढ्रीर्धूमो वह्निरुत्कटः ॥ ५३ ॥ ढुः कूर्मः सूकरो व्यालो ढूः कुचो ढेः कुरङ्गजः । ढैर्मारो ढोः सुखी वर्यो ढौर्भूमिर्ढं पयो वरम् ॥ ५४ ॥ ढः प्रागुक्तोऽथ णो नक्रो णा नाभिर्णिर्वृकोऽजरः । ;l{0110} णीः स्वर्गो णुः करेणुर्भूर्णूः कालिन्दी सटा जरा ॥ ५५ ॥ णेर्मार्जारो विडङ्गश्च णैः शृगाली हरीतकी । णोः सर्षपोऽथ णौर्माया णं दर्शनमिति स्मृतम् ॥ ५६ ॥ तः सुवेषोऽथ ता नारी तिर्मूषक उमेश्वरः । ;p{0008} तीर्नदी जलधिः प्रोक्तस्तुः सारङ्गो रमेश्वरः ॥ ५७ ॥ ;l{0115} तूर्म्लेच्छस्तेः करी नक्रस्तैः कलापी दितिः प्रसूः । तोः सूर्ये विघ्नकृत्स्वामी तौः स्वर्गो भूस्तथा गरः ॥ ५८ ॥ आचार्यो यजमानश्च तं तृणं जलमेव च । तः प्रागुक्तोऽथ थः सूर्यो गणेशो विनतासुतः ॥ ५९ ॥ था धरित्री प्रभा गङ्गा थिर्गोदा यमुना तथा । ;l{0120} थीः समुद्रो व्रणो रेवा थुः साक्षी थूः पराशरः ॥ ६० ॥ थेर्व्यासस्थैः शुकः प्रोक्तः थोर्धर्मो गाधिपुत्रकः । थौः शङ्खस्थं विषं कर्म बहुलं सूक्ष्ममेव वा ॥ ६१ ॥ थः प्रागुक्तोऽथ दो दाता दा दात्री धरणी शुभा । दिर्दानी दिः सुधानाथो दुर्दरिद्री करोऽवरः ॥ ६२ ॥ ;l{0125} दूर्दुःखी देः स्मृता जाया दैर्मत्स्यो वामनर्षभः । दोर्हस्तश्चरणः शिश्नो दौः स्वर्गः प्राण आत्मजः ॥ ६३ ॥ दं दानं शरणं कर्म भव्यं न्यूनमकिल्बिषम् । दः प्रागुक्तोऽथ धो धाता विष्णुर्वा गिरिजात्मजः ॥ ६४ ॥ धा धरित्री रमा गौरी धिर्धर्मो धीर्वृकासुरः । ;l{0130} धुस्तनुर्धूः करो भारो धेर्वृषो धैश्च रावणः ॥ ६५ ॥ ;p{0009} धोः पापी वृषणः पूषा धौर्धर्मः पृथिवी गिरा । धं धनं धूननं दानं धारणं करणं सुखम् ॥ ६६ ॥ धः प्रागुक्तोऽथ नोऽभावो नास्तीति पुमान्गरिमा तथा । निर्दुर्गतिश्च नी रागो नुर्देहो नूः कलत्रवान् ॥ ६७ ॥ ;l{0135} नेः समो नैः कुरङ्गोऽग्निर्नौस्तरिः पुरुषोऽमरः । नं नेत्रमञ्जनं श्रोत्रं करणं कारणं सुखम् ॥ ६८ ॥ नः प्रागुक्तोऽथ पः पापी पूषा वृषण आत्मजः । पापर्णा पिः पवित्रोऽग्निः पी स्मृताऽथ पिपीलिका ॥ ६९ ॥ पुः पुत्रः पूः पुरं देहः पेः पेशी पैश्च गालवः । ;l{0140} पोः पौत्रः पौः पुमान्भूमिः पं प्रीणनमृणं पयः ॥ ७० ॥ पः प्रागुक्तोऽथ फो माघः फा फूत्कारवती विषा । फुः कार्तिकोऽथ फूः सर्पो वासवः शरणागतः ॥ ७१ ॥ फेः फाल्गुनोऽथ फैः शङ्खः फोः कालः फौः फणीश्वरः । गर्गो द्रोणो रणो बाणः फं फल्गु चारु च स्मृतम् ॥ ७२ ॥ ;l{0145} फः प्रागुक्तोऽथ बो बिम्बो बा स्मृता नर्मदासरित् । बिः पूपो बीर्बटुः पादो बेः साक्षी बैः कणो रणः ॥ ७३ ॥ ;p{0010} बोः प्राणो बौः सरिद्गङ्गा बं बलं बहुलं स्मृतम् । बः प्रागुक्तोऽथ भः सोमो भा कान्तिर्मदिरेन्दिरा ॥ ७४ ॥ भिः पत्नी भीश्च भीतिः स्याद्भुर्भुजंगोऽथ भूर्मही । ;l{0150} जाता जातश्च भेः कान्तिर्भौर्ब्रह्मा वरुणो यमः ॥ ७५ ॥ भैः प्रहारोऽथ भीरुः स्याद्बोः कंसो भौ रमापतिः । भं नक्षत्रं भयं ब्रह्म भरणं धरणं पयः ॥ ७६ ॥ भः प्रागुक्तोऽथ मः स्तोमः सोमो रामो रणो गजः । मा जालन्ध्री व्यथा लक्ष्मीर्माता माः मास ईरितः ॥ ७७ ॥ ;l{0155} मिः कर्णो मीर्महाबाहुर्मुर्माता मूर्महाबलः । मेः सारङ्गोऽथ मैः पूषा सारथिः प्रणतो वरः ॥ ७८ ॥ मोः पत्नी मौः सुरावासो मं गलं मलिनं पलम् । मः प्रागुक्तोऽथ यः पुञ्जः सुदेवीसूनुरीश्वरः ॥ ७९ ॥ या योनिर्यिश्च संग्रामो यीर्गजः सारथिर्द्रुमः । ;l{0160} युः सर्पे यूः स्मृता यूका येः सार्थो यैश्च वासवः ॥ ८० ॥ योः पादो यौः कणः स्वर्गो यं यत्नं करुणं मधु । यः प्रागुक्तोऽथ रः कामो वह्निः सूर्योऽथ तोयधिः ॥ ८१ ॥ रा लक्ष्मी राः समृद्धिः स्याद्रिः कर्पूरो महेश्वरः । रीः कामो नृगपत्न्यग्नी रुर्मृगो रूः प्रजापतिः ॥ ८२ ॥ ;p{0011} ;l{0165} रेः खेदो वापि संबुद्वी रैः कृष्णो वर्ण उच्यते । रो रोषो रौर्भवः स्वर्गो रं रत्नं रोदनं धनम् ॥ ८३ ॥ रः प्रागुक्तोऽथ लश्चोरो लक्ष्मणो ललना च ला । लिः सर्पो ली धरा लुर्भूर्लू रुद्रो गरुडोऽरुणः ॥ ८४ ॥ लेर्लवो लैः कुशो रामी लोर्मत्स्यो लौः प्रजापतिः । ;l{0170} लं लक्ष्मणं सुखं नाम रक्षः श्रोत्रं वचो विषम् ॥ ८५ ॥ लः प्रागुक्तोऽथ वः पङ्गुः सुखी वा त्रिदशप्रसूः । विः पक्षी गरुडः सूर्यो जलधिः सोम उच्यते ॥ ८६ ॥ वीर्विष्णुर्वुः पदातिः स्याद्वूः संघो गज उच्यते । वेः पारिजातो वैः सारो वोः कालो वौः सुखावहः ॥ ८७ ॥ ;l{0175} वं सुखं वसनं रक्तं वपुर्वचनमासुरम् । वः प्रागुक्तोऽथ शः शंभुः शा गौरी कमलालया ॥ ८८ ॥ शिः पक्षी श्यथ सौभाग्यः शिशुः शुः शार्क्करोऽचलः । शूः शूद्रः शेः शिरीषोऽगः शौः स्मृतो धन्धुहा नृपः ॥ ८९ ॥ शोर्दोषः शौः शिशुः शङ्खः शं सुखं शरणं वपुः । ;l{0180} शः प्रागुक्तोऽथ षः षञ्जो वह्निः सूर्यो रणः कणः ॥ ९० ॥ परिखा षा खरी शावा षिः शङ्खो वर्तुलः स्मृतः । षीः पुत्रः षुः खुरः पूरः षूः सोमो म्लेच्छ एव च ॥ ९१ ॥ षेः सार्थः षैः खरः पारः षोर्देहो मलिनो जनः । ;p{0012} षौः खट्वा धरणी बुद्धिः षं सस्यं मधु धारणम् ॥ ९२ ॥ ;l{0185} षः प्रागुक्तोऽथ सः सूर्यः सा सीता सिः सखामरः । सीः सुखी सुः कुठारोऽर्कः रूर्धरा गर्भिणी नरी ॥ ९३ ॥ सेः सारः सैः शुकः श्वादः सोः सोमः सौः सहोदरः । सं सुखं शरणं कार्यं प्रधानं सरणं वरम् ॥ ९४ ॥ सः प्रागुक्तोऽथ हो हर्षो हिरण्याक्षोऽथ तस्करः । ;l{0190} हा गन्धर्वोऽथ हिः सर्पो हिर्नरो हर्षवान्मृगः ॥ ९५ ॥ हुः स्मृतो नहुषो राजा हूर्विप्रो हेः प्रसादकृत् । हैर्हासो होश्च संबुद्धिर्हौर्विरञ्चिः षडाननः ॥ ९६ ॥ हं चौर्यं हरणं पूर्णं भासुरं भरणं भरम् । हः प्रागुक्तः स्मृतं लक्षणमुक्तम् तु परं ब्रह्म सनातनम् ॥ ९७ ॥ ;l{0195} क्षः क्षान्तः क्षा मही सीता क्षिर्ज्योतिः क्षीर्हुताशनः । क्षुः क्षुद्रो वासवो वार्कः क्षूः पापिष्ठः प्रणाशनः ॥ ९८ ॥ क्षेः कर्षकोऽथ क्षैर्मूर्खो जारः क्षोः क्षुरको व्रणः । क्षौः खञ्जो धरणीधर्ता क्षं क्षेत्रं क्षं पयो मधु ॥ ९९ ॥ क्षः प्रागुक्त इयं माला शाब्दी सौभरिणा कृता । ;l{0200} सा श्रुताङ्गिरसा चास्तु विद्धच्चेतःप्रसादनी ॥ १०० ॥ ;c{॥ इति श्रीसौभरिकृता मातृकानाममाला (एकार्थनाममाला) संपूर्णा ॥}