;METADATA ;title{शारदीयाख्यनाममाला} ;author{हर्षकीर्ति} ;bookFullName{Śāradīyākhyanāmamālā of Harṣakīrti} ;bookSeriesDetails{Sources of Indo-Aryan Lexicography - 6} ;editor{Madhukar Mangesh Patkar} ;editorQualifications{B.A., Ph.D., Department of Dictionary of sanskrit, Deccan College Postgraduate and Research Institute, Poona} ;publisher{Deccan College Postgraduate and Research Institute, Poona} ;pressDetails{Printed by S. R. Sardesai, B.A., LL.B. at the Navin Samarth Vidyalaya's 'Samarth Bharat Press', 41 Budhwar Peth, Poona 2} ;publicationYear{1951 A.D.} ;dataEntryBy{Dr. Dhaval Patel} ;dataEntryEmail{drdhaval2785@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{SNHK} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. Google OCR for providing us raw OCR data to work with. 3. Dr. Dhaval Patel for spending time to type in and proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{syno} ;pagenum{true} ;linenum{true} ;chapterArrangements{kanda holds varga.} ;newVerseNumbersAtChangeOf{kanda} ;newLineNumbersAtChangeOf{never} ;version0.0.1{11 January 2020} ;version0.0.2{31 January 2020} ;version0.0.3{01 February 2020} ;version0.0.4{01 February 2020} ;version0.1.0{01 February 2020} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0001} ;c{हर्षकीर्तिविरचिता शारदीयाख्यनाममाला} ;c{ॐ नमः ॥} प्रणम्य परमात्मानं सच्चिदानन्दमीश्वरम् । ग्रथ्नाम्यहं नाममालां मालामिव मनोरमाम् ॥ १ ॥ ;k{प्रथमः काण्डः} ;v{देववर्गः} वाग्देवी शारदा ब्राह्मी भारती गीः सरस्वती । हंसयाना ब्रह्मपुत्री सा सदा वरदास्तु नः ॥ २ ॥ विनायकः पर्शुपाणिर्विघ्नराजो गजाननः । ;l{0005} द्वैमातुर एकदन्तो लम्बोदरगणाधिपौ ॥ ३ ॥ गौरीसुतश्च हेरम्बस्तथा मूषकवाहनः । कार्यारम्भेषु सर्वेषु सिद्धिबुद्धिप्रदोऽस्तु सः ॥ ४ ॥ परमात्मा परब्रह्म परं ज्योतिरगोचरः । निरञ्जनश्चिरानन्दः परमः परमेश्वरः ॥ ५ ॥ ;l{0010} देवाधिदेवः सर्वज्ञो वीतरागो जिनेश्वरः । तीर्थंकरो जगन्नाथो जिनोऽर्हन्भगवान्प्रभुः ॥ ६ ॥ सुगतः श्रीघनो बुद्धो बोधिसत्त्वस्तथागतः । द्वयवादी दशबलो जिनः सौ[शौ]द्धोदनिर्मुनिः ॥ ७ ॥ ;p{0002} ब्रह्मा प्रजापतिः स्रष्टा विधिर्वेधाः पितामहः । ;l{0015} हिरण्यगर्भो द्रुहिणः परमेष्ठी चतुर्मुखः ॥ ८ ॥ धाता विधाता लोकेशो विरञ्चिर्विश्वसृड्ध्रुवः । सुरज्येष्ठः कमलभूः स्वयंभूर्नाभिभूरजः ॥ ९ ॥ पद्मनाभादियोनिः क आत्मभूः कमलासनः । तत्पुत्रो नारदो वीणायुतो हंसश्च वाहनः ॥ १० ॥ ;l{0020} श्रीपतिः केशवः कृष्णो गोविन्दो माधवोऽच्युतः । दामोदरो दैत्यरिपुर्विष्णुर्नारायणो हरिः ॥ ११ ॥ जनार्दनश्चक्रपाणिर्वासुदेवश्चतुर्भुजः । उपेन्द्रः पुण्डरीकाक्षो मुरारिः पुरुषोत्तमः ॥ १२ ॥ पीताम्बरः पद्मनाभो मुकुन्दो मधुसूदनः । ;l{0025} विश्वंभरो विश्वरूपो विश्व[ष्व]क्सेनो वृषाकपिः ॥ १३ ॥ यदुनाथो हृषीकेशः शौरिः श्रीवत्सलाञ्छनः । वैकुण्ठ इन्द्रावरजो वनमाली त्रिविक्रमः ॥ १४ ॥ अब्धिशायी शेषशायी श्रीधरो गरुडध्वजः । जलशायी यज्ञमूर्त्यः[र्तिः] पुराणपुरुषः स्वभूः ॥ १५ ॥ ;l{0030} अधोक्षजः कैटभजिद्बलिभिद्विष्टरश्रवाः । देवकीनन्दनः शार्ङ्गी कंसारिर्नरकान्तकृत् ॥ १६ ॥ ;p{0003} गदाधरश्चक्रधरो गोवर्धनधरो विधुः । गोपीप्रियो गिरिधरः श्यामो गरुडवाहनः ॥ १७ ॥ यशोदातनयो राधावल्लभो नन्दनन्दनः । ;l{0035} विठ्ठलो मोहनः कुञ्जविहारी द्वारकेश्वरः ॥ १८ ॥ महेश्वरो महादेवः श्रीकण्ठः शंकरः शिवः । उग्रः शूली मृडः शंभुस्त्र्यम्बकश्चन्द्रशेखरः ॥ १९ ॥ रुद्रस्त्रिलोचनः शर्वः स्थाणुर्गङ्गाधरो हरः । ईशान ईशो गिरिशो गिरीशः प्रमथाधिपः ॥ २० ॥ ;l{0040} मृत्युंजयः पशुपतिः कृत्तिवासाः कपालभृत् । वामदेवो भवो भर्गः पिनाकी वृषभध्वजः ॥ २१ ॥ व्योमकेशः क्रतुध्वंसी भूतनाथ उमापतिः । अष्टमूर्तिर्नीलकण्ठः पुरभिन्नीललोहितः ॥ २२ ॥ षण्ढः कपर्दी सर्वज्ञो धूर्जटिस्त्रिपुरान्तकः । ;l{0045} कृशानुरेता दिग्वासा अन्धकारिविषान्तकृत् ॥ २३ ॥ ष[ख]ण्डपर्शुर्विरूपाक्षो वरदो भाललोचनः । इन्दुमौलिः स्मरारिश्च भीमो वृषभवाहनः ॥ २४ ॥ लक्ष्मीः श्रीः कमला पद्मा मा रमा कमलालया । इन्दिरा हरिपत्नी सा लोकमाताब्धिनन्दिनी ॥ २५ ॥ ;l{0050} ;p{0004} ईश्वरी पार्वती गौरी भवानी हिमवत्सुता । उमा शिवाम्बिका दुर्गा काली कात्यायनीश्वरा ॥ २६ ॥ रुद्राणी चण्डिका चण्डी मृडानी मैनाकस्वसा । अपर्णार्या सती देवी गिरिजा सर्वमङ्गला ॥ २७ ॥ दाक्षायणी च शर्वाणी महामाया महेश्वरी । ;l{0055} भैरवी भूतनाथा च शंकरी सिंहवाहना ॥ २८ ॥ अनङ्गो मदनः कामो मारः पञ्चशरः स्मरः । मनोभवो रतिपतिर्मन्मथो मकरध्वजः ॥ २९ ॥ पुष्पधन्वा मनसिजः कन्दर्पो विषमायुधः । सम्बरारिः सूर्पकारिर्दर्पको मीनकेतनः ॥ ३० ॥ ;l{0060} अनन्यजो मधुसखः प्रद्युम्नः कुसुमायुधः । शृङ्गारयोनिः पुष्पेषुः संकल्पात्मा रमासुतः ॥ ३१ ॥ हृच्छयः कमनः कन्तुर्जराभीरुश्च तच्छराः । मोहनोन्मादनौ शोषणश्च तापनमारणौ ॥ ३२ ॥ कार्त्तिकेयो गुहः स्कन्दः सेनानीः पार्वतीसुतः । ;l{0065} षाण्मातुरो महासेनः षण्मुखः शिखिवाहनः ॥ ३३ ॥ शरजन्माग्निभूः स्वामी विशाखः क्रौञ्चभेदनः । तारकारिः शक्तिधरः कुमारो बहुलात्मजः ॥ ३४ ॥ ;p{0005} विबुधा देवता देवास्त्रिदशा निर्जराः सुराः । आदित्या मरुतो लेखा निलिम्पा नाकिनोऽमराः ॥ ३५ ॥ ;l{0070} वृन्दारकाः सुमनसः सुपर्वाणः सुधाभुजः । त्रिदिवेशा आदितेया अमर्त्या दानवारयः ॥ ३६ ॥ दिवौकसो दिविषदो गीर्वाणा अमृतान्धसः । अस्वप्ना ऋभवो बर्हिर्मुखाः क्रतुभुजोऽरुजः ॥ ३७ ॥ स्वः स्वर्गं त्रिदिवं नाकः सुरलोकस्त्रिविष्टपम् । ;l{0075} सुरालयश्चोर्ध्वलोको द्यौर्गौस्तविषताविषौ ॥ ३८ ॥ इन्द्रः पुरंदरः शक्रो वासवः पाकशासनः । संक्रन्दनः सहस्राक्षः सुत्रामा मघवा वृषा ॥ ३९ ॥ आखण्डलः सुनासीरः पुरुहूतः शतक्रतुः । दिवस्पतिर्दुश्च[श्च्य]वनो जम्भारातिः शचीपतिः ॥ ४० ॥ ;l{0080} जिष्णुर्वृद्धश्रवा वज्री बिडौजा नाकनायकः । बलारातिः सुरपतिर्मरुत्वान्मेघवाहनः ॥ ४१ ॥ प्राचीनबर्हिर्मघवाञ्शतमन्युः सुरर्षभः । ऋभुक्षा नमुचिद्विट् च वृत्रहा कौशिको हरिः ॥ ४२ ॥ वास्तोष्पतिस्तुराषाट् च पुलोमारिर्मरुत्सखः । ;l{0085} गोत्रभेदी हरिहयो देवराजोऽस्य तु प्रिया ॥ ४३ ॥ ;p{0006} पुलोमजा शचीन्द्राणी पीयूषममृतं सुधा । हाहा हूहूश्च गन्धर्वो विश्वकर्मा तु शिल्पिकृत् ॥ ४४ ॥ सुतो जयन्तः प्रासादो वैजयन्तोऽमरावती । पुरी सभा सुधर्मा च मातलिः सारथिर्हरेः ॥ ४५ ॥ ;l{0090} ऐरावतो गजो वज्रमायुधं नन्दनं वनम् । उच्चैःश्रवा हयो यानं विमानं व्योमगामि च ॥ ४६ ॥ द्वारपालो देवनन्दी बृहस्पतिः पुरोहितः । स्वर्वैद्यावश्विनीपुत्रौ नारदाद्याः सुरर्षयः ॥ ४७ ॥ घृताची मेनका रम्भा मञ्जुघोषा तिलोत्तमा । ;l{0095} उर्वशी च सुकेशी चेत्याद्या अप्सरसः स्मृताः ॥ ४८ ॥ संतानः पारिजातश्च कल्पश्च हरिचन्दनः । मन्दारश्चेति देवानां वृक्षाः पञ्च बुधैः स्मृताः ॥ ४९ ॥ विद्याधराप्सरोयक्षरक्षोगन्धर्वकिंनराः । पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः ॥ ५० ॥ ;l{0100} कुबेरो धनदः श्रीदो यक्षराजो धनाधिपः । किंनरेशो राजराजः पौलस्त्यो गुह्यकेश्वरः ॥ ५१ ॥ ऐलविलः शंभुसखः कुहः पुण्यजनेश्वरः । एकपिङ्गो वैश्रवणो निधीशो नरवाहनः ॥ ५२ ॥ ;p{0007} मनुष्यधर्मा कैलासनाथः किंपुरुषाधिपः । ;l{0105} उत्तराशापतिः शक्रकोशाध्यक्षोऽलकापतिः ॥ ५३ ॥ वरुणः पाशभृच्चैव प्रचेता अब्धिमन्दिरः । यादःपतिर्जलपतिः पाशी पश्चिमदिक्पतिः ॥ ५४ ॥ यमः कृतान्तः शमनो धर्मराजः परेतराट् । समवर्ती श्राद्धदेवः कालः सूर्यसुतोऽन्तकः ॥ ५५ ॥ ;l{0110} यमराजः पितृपतिर्मृत्युर्दक्षिणदिक्पतिः । कीनाशो यमुनाभ्राता दण्डभृन्माहिषध्वजः ॥ ५६ ॥ असुरा दानवा दैत्याः शुक्रशिष्याः सुरद्विषः । पूर्वदेवा दितिसुता दैत्येन्द्रा दनुजा अपि ॥ ५७ ॥ असुरा राक्षसा जातुधाना रक्षांसि नैर्ऋताः । ;l{0115} रात्रिंचराः पुण्यजनाः पलादाश्रपरक्तपाः ॥ ५८ ॥ ;c{इति देववर्गः समाप्तः} ;v{व्योमवर्गः} आकाशमभ्रं गगनं व्योम विष्णुपदं नभः । अम्बरं पुष्करं खं द्यौरन्तरिक्षं मरुत्पथः ॥ ५९ ॥ वियद्विहायोऽनन्तं च सुरवर्त्म घनाश्रयः । आदित्यः सविता सूर्यो रविर्भानुर्दिनेश्वरः ॥ ६० ॥ ;l{0120} अर्कः सूरः खगः पूषा पतंगो भास्करो भगः । तपनस्तरणिर्मित्रश्चित्रभानुस्त्रयीतनुः ॥ ६१ ॥ ;p{0008} सप्ताश्वोऽहस्करो भास्वान्द्वादशात्मा विरोचनः । प्रभाकरः सहस्रांशुर्मार्तण्डो मिहिरोऽर्यमा ॥ ६२ ॥ प्रद्योतनो जगच्चक्षुः कर्मसाक्षी दिवाकरः । ;l{0125} हरिदश्वो हरिर्हेलिर्ब्रध्नो हंसो विकर्तनः ॥ ६३ ॥ उष्णरश्मिर्ग्रहपतिर्गभस्तिश्चक्रबान्धवः । इनोंऽशुमाली तीक्ष्णांशुः सप्तसप्तिर्विभाकरः ॥ ६४ ॥ नभोमणिर्धामपतिर्द्युमणिः पद्मिनीपतिः । पद्मबन्धुर्विवस्वांश्च ध्वान्तारातिरहर्पतिः ॥ ६५ ॥ ;l{0130} तिमिरारिर्दिनकरो यमुनाजनकोऽरुणः । चन्द्रः सोमो मृगाङ्को ग्लौर्हिमांशुश्चन्द्रमाः शशी ॥ ६६ ॥ विधुः शशाङ्कः शीतांशुर्द्विजराजः सुधाकरः । जैवातृकः शशधरो नक्षत्रेशो निशाकरः ॥ ६७ ॥ ओषधीशो निशानाथ इन्दुः कुमुदिनीपतिः । ;l{0135} अब्जो राजा चोडुपतिः कलानाथो हिमद्युतिः ॥ ६८ ॥ रोहिणीरमणः सिन्धुसुतः कुमुदबान्धवः । चन्द्रोद्योतः स्मृता ज्योत्स्ना चन्द्रिका कौमुदीन्दुरुक् ॥ ६९ ॥ नक्षत्रमृक्षं भं धिष्ण्यं तारा ज्योतिरुडुर्ग्रहः । मयूखः किरणो भानुर्मरीचिर्दीधितिः करः ॥ ७० ॥ ;l{0140} ;p{0009} पादो गभस्तिरुस्रो गौर्ज्योतिर्धामांशुरश्मयः । अर्चिः पृष्णिर्घृणिस्तेजो भाः प्रभा त्विट् छविर्द्युतिः ॥ ७१ ॥ शोचिर्दीप्तिर्महो वर्चो रोचिर्भा रुग्रुचिर्वसुः । शिशिरः शीतलः शीतस्तुषारश्च हिमो जडः ॥ ७२ ॥ उष्णं तिग्मं खरं तीक्ष्णं चण्डं तीव्रं तथा पटुः । ;l{0145} मङ्गलोऽङ्गारको भौम आरो वक्रः कुजः स्मृतः ॥ ७३ ॥ बुधस्तु सौम्यो ज्ञश्चान्द्रिर्गुरुर्जीवो बृहस्पतिः । वाचस्पतिः सुराचार्यो गीष्पतिर्धिषणोऽङ्गिराः ॥ ७४ ॥ शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः । शनिः शनैश्चरः शौरिर्मन्दश्छायासुतोऽसितः ॥ ७५ ॥ ;l{0150} राहुस्तमः सैंहिकेयः स्वर्भाणु[नु]स्तु विधुंतुदः । केतुः शिखी चाहिकः स्याद्ध्रुवस्तूत्तानपादजः ॥ ७६ ॥ सप्तर्षयोऽत्रिप्रमुखा अगस्तिः कुम्भजोऽब्धिपः । अश्विन्यादीनि नक्षत्राण्यष्टाविंशतिसंख्यया ॥ ७७ ॥ लग्नानि राशयश्चैव मेषाद्या द्वादश स्मृताः । ;l{0155} अहर्दिनं दिवं घस्रं दिवसो वासरो दिवा ॥ ७८ ॥ प्रातः प्रभातं प्रत्यूषो उषः कल्यमहर्मुखम् । रजनी यामिनी रात्रिस्त्रियामा शर्वरी निशा ॥ ७९ ॥ निशीथिनी क्षपा दोषा क्षणदा च विभावरी । अन्धकारं च तिमिरं ध्वान्तं संतमसं तमः ॥ ८० ॥ ;l{0160} ;p{0010} तमिस्रमन्धतमसं भूछाया तामसं रजः । क्षणः पलं घटी यामदिनमासर्तवोऽयनम् ॥ ८१ ॥ संवत्सरो युगः कल्पं कालस्येत्यादयो भिदाः । वसन्तग्रीष्मवर्षाश्च शरद्धेमन्त एव च ॥ ८२ ॥ शिशिरश्चेति विज्ञेया ऋतवः षट् द्विमासिकाः । ;l{0165} अब्दः संवत्सरो वर्षं वत्सरो हायनः शरत् ॥ ८३ ॥ कल्पो युगान्तः संहारः कल्पान्तः प्रलयः क्षयः । दिशा आशा दिशः काष्ठा हरितः ककुभश्च ताः ॥ ८४ ॥ चतस्रोऽष्टौ च दश वा स्युरिन्द्राद्यास्तदीश्वराः । पूर्वाग्नेयी दक्षिणा च नैर्ऋती पश्चिमा तथा ॥ ८५ ॥ ;l{0170} वायवी चोत्तरेशानी ब्राह्मी नागीति ता दश । वारिवाहो घनो मेघः स्तनयित्नुर्घनाघनः ॥ ८६ ॥ अभ्रं तडित्वान्मुदिरो जलमुग्जलदोऽम्बुभृत् । धाराधरो जलधरो धूमयोनिर्बलाहकः ॥ ८७ ॥ जीमूतो वारिदो नभ्राट् पर्जन्योऽम्भोधरोऽम्बुदः । ;l{0175} विद्युत्सौदामिनी शम्पा चञ्चला चपला तडित् ॥ ८८ ॥ ऐरावती क्षणरुचिर्ह्रादिनी च शतह्रदा । गर्जितं स्तनितं गर्जा रसितं मेघनिस्वनः ॥ ८९ ॥ बप्पीह(?)श्चातकसारङ्गस्तोकको नभोऽम्बुपः । नीलकण्ठः शिखी केकी मयूरो जलमुक्सुहृत् ॥ ९० ॥ ;l{0180} ;p{0011} शिखण्डी बर्हिणो बर्ही कलापी च भुजंगभुक् । परपुष्टा परभृता ताम्राक्षी कोकिला पिकी ॥ ९१ ॥ मधुरालापिनी श्यामा कलकण्ठी वनप्रिया । रथाङ्गाह्वश्चक्रवाकः कोको द्वंद्वचरश्च सः ॥ ९२ ॥ यामिनीविरहश्चक्रो रामशापनिशावियुक् । ;l{0185} जीवंजीवश्चलचञ्चुश्चकोरो विषसूचकः ॥ ९३ ॥ ताम्रचूडः कुर्कुटश्च कृकवाकुः शिखण्डिकः । प्रभातज्ञो निशावेदी वृक्षाक्षश्चरणायुधः ॥ ९४ ॥ अनुवादी रक्ततुण्डः शुकः कीरः फलादनः । खञ्जनः खञ्जरीटश्च नीलश्चाषः किकीदिविः ॥ ९५ ॥ ;l{0190} हंसो मरालश्चक्राङ्गो मानसौकाः शितच्छदः । हंसभेदा राजहंसाः कादम्बा धार्तराष्ट्रकाः ॥ ९६ ॥ तार्क्ष्यः सुपर्णो गरुडो वैनतेयोऽरुणानुजः । गरुत्मान्पक्षिराजश्च सर्पारिः कश्यपात्मजः ॥ ९७ ॥ खगो विहंगमः पक्षी विहंगो विहगो द्विजः । ;l{0195} पत्री पतत्री शकुनिः शकुन्तः शकुनः पतत् ॥ ९८ ॥ विहायो विः पत्त्ररथो विकिरः पतगोऽण्डजः । नगौका नीडनिलयः खचरो विष्किरो वयः ॥ ९९ ॥ पक्षश्छदो गरुत्पत्रं पतत्रं च तनूरुहम् । वाजोऽस्य पक्षतिर्मूलं चञ्चुस्त्रोटिः सृपाटिका ॥ १०० ॥ ;l{0200} ;p{0012} वायुः समीरणो वातः समीरो मारुतो मरुत् । गन्धवाहो गन्धवहो मातरिश्वा प्रभञ्जनः ॥ १०१ ॥ सदागतिर्जगत्प्राणो नभस्वान्पवनोऽनिलः । श्वसनः पवमानश्च पृषदश्वः प्रकम्पनः ॥ १०२ ॥ अहिप्रियो दैत्यदेव आशुगः स्पर्शनोऽस्य तु । ;l{0205} पुत्रौ भीमहनूमन्तौ झञ्झा वृष्टियुतो मरुत् ॥ १०३ ॥ ;c{॥ इति श्रीव्योमवर्गः समाप्तः ॥} ;v{धरावर्गः} विष्टपं भुवनं विश्वं जगल्लोकश्चराचरम् । मनुष्यलोकः संसारो नागलोको रसातलम् ॥ १०४ ॥ भूमिर्भूर्वसुधा पृथ्वी धरित्री धरणी धरा । मही वसुंधरा धात्री क्षोणी क्ष्मा मेदिनी क्षितिः ॥ १०५ ॥ ;l{0210} विश्वंभरा वसुमती स्थिरानन्ताचलावनिः । सर्वंसहा क्षमा गोत्रा काश्यपी सागराम्बरा ॥ १०६ ॥ उर्वी ज्या कुर्भूतधात्री विपुला जगती रसा । इला गौ रत्नगर्भा च पृथिवी सिन्धुमेखला ॥ १०७ ॥ पर्वतः शिखरी क्ष्माभृन्नगः शैलोऽचलो गिरिः । ;l{0215} अद्रिः शिलोच्चयो गोत्रो भूधरः सानुमान्धरः ॥ १०८ ॥ मेरुर्हिमालयो विन्ध्यः कैलासो मलयाचलः । उदयाद्री रोहणश्च लोकालोकादयो नगाः ॥ १०९ ॥ नीरं वारि जलं तोयं पानीयं सलिलं कुशम् । अम्भोऽर्णोऽम्बु पयः पाथः शम्बरं जीवनं वनम् ॥ ११० ॥ ;l{0220} ;p{0013} उदकं पुष्करं क्षीरममृतं सर्वतोमुखम् । कङ्कबन्धं घनरसमापो वा कमलं विषम् ॥ १११ ॥ समुद्रः सागरः सिन्धुरुदधिः सरितां पतिः । वारिराशिरकूपारः सरस्वान्मकरालयः ॥ ११२ ॥ यादःपतिर्जलनिधिरुदन्वानब्धिरर्णवः । ;l{0225} रत्नाकरो मितद्रुश्च पारावारो नदीश्वरः ॥ ११३ ॥ नदी तरङ्गिणी सिन्धुस्तटिनी निम्नगा धुनी । श्रो[स्रो]तस्विनी शैवलिनी स्रवन्ती ह्रदिनी सरित् ॥ ११४ ॥ कूलंकषा निर्झरिणी कर्षूः स्रोतोवहापगा । रोधोवक्रा जलधिगा द्वीपवत्यब्धिवल्लभा ॥ ११५ ॥ ;l{0230} स्वर्नदी जाह्नवी गङ्गा त्रिस्रोता सुरदीर्घिका । मन्दाकिनी त्रिपथगा भीष्मसूर्वियदापगा ॥ ११६ ॥ भागीरथी विष्णुपदी पवित्रा हरशेखरा । कालिन्दी यमुना सौरी सूर्यपुत्री यमस्वसा ॥ ११७ ॥ उर्मिस्तरङ्गः कल्लोलो भङ्ग उत्कलिकावलिः । ;l{0235} उल्लोलो लहरी वीचिरावर्तः पयसां भ्रमः ॥ ११८ ॥ ओघः स्रोतः प्रवाहश्च वेला स्याद्वृद्धिरम्भसः । कूलं तीरं तटं रोधः पुलिनं सैकतं च तत् ॥ ११९ ॥ बोहित्थं वहनं पोतो यानपात्रं वहित्रकम् । द्रोणी तु मङ्गिनी वेडा नौका नौस्तरणिस्तरी ॥ १२० ॥ ;l{0240} ;p{0014} उडुपं तु प्लवः कोलस्तरण्डो मेल इत्यपि । निर्यामकः कर्णधारो नाविकः पोतवाहकः ॥ १२१ ॥ पृथुरोमा संघचारी मत्स्यो मीनो झषोऽण्डजः । वैसारिणो विसारी च शम्बरोऽनिमिषस्तिमिः ॥ १२२ ॥ पाठीनः शफरी शल्की रोहितश्च तिमिंगिलः । ;l{0245} भेकमण्डूकवर्षाभूशालूरप्लवदर्दुराः ॥ १२३ ॥ कच्छपः कमठः कूर्मो दौलेयः कमठी दुलिः । यादांसि जलजीवाः स्युस्ते नक्रमकरादयः ॥ १२४ ॥ उदपानं प्रहिः कूपश्चान्धुर्वापी तु दीर्घिका । पुष्करिणी खातकं च निपानं तु जलाश्रयः ॥ १२५ ॥ ;l{0250} सरस्तडागः कासारः सरसी च सरोवरः । पद्माकरः स एव स्याद्वसन्तः पल्वलं लघु ॥ १२६ ॥ कमलं पुष्करं पद्ममरविन्दं कुशेशयम् । अम्भोरुहं तामरसं राजीवं च महोत्पलम् ॥ १२७ ॥ वि[बि]सप्रसूनं नलिनं शतपत्रं सरोरुहम् । ;l{0255} सहस्रपत्रं जलजं सरोजं सरसीरुहम् ॥ १२८ ॥ पङ्केरुहं सरसिजमब्जं वारिजमम्बुजम् । नालीकं पङ्कजाम्भोजे कजं चाह्नि विकासभाक् ॥ १२९ ॥ रक्तोत्पलं कोकनदं पुण्डरीकं सिताम्बुजम् । पद्मिनी च कमलिनी नलिनी बिस[सि]नीत्यपि ॥ १३० ॥ ;l{0260} ;p{0015} अम्भोजिनी नीरजिनी पङ्कजिन्यब्जिनी स्मृता । अथोत्पलं कुवलयं कुमुदं कैरवं सितम् ॥ १३१ ॥ इन्दीवरं च तन्नीलोत्पलं रात्रिविकासभाक् । कुमुद्वती कुमुदिनी कैरविणी शशिप्रिया ॥ १३२ ॥ दण्डो नालं मृणालं च बिसतन्तुश्च तन्तुलम् । ;l{0265} द्विरेफो भ्रमरो भृङ्गो रोलम्बोऽलिः शिलीमुखः ॥ १३३ ॥ इन्दिन्दिरश्चश्चरीकः षट्पदश्च मधुव्रतः । मधुपोऽली[लिः] मधुकरो मधुलिट् पुष्पलिट् स्मृतः ॥ १३४ ॥ वल्ली प्रतानिनी वीरुद्व्रततिर्वल्लरी लता । पुष्पं प्रसूनं कुसुमं सूनं सुमनसः सुमम् ॥ १३५ ॥ ;l{0270} मकरन्दः पुष्परसः परागं पुष्पजं रजः । पत्रं पर्णं दलं बर्हं पलाशं छदनं छदः ॥ १३६ ॥ नवं तत्स्यात्किसलयं प्रवालः पल्लवो नवः । फुल्लं विकसितं स्मेरं प्रबुद्धं विकचं स्मृतम् ॥ १३७ ॥ उज्जृम्भितं चोन्मिषितं हसितं च विजृम्भितम् । ;l{0275} स्फुटं प्रफुल्लमुत्फुल्लं विनिद्रं दलितं तथा ॥ १३८ ॥ संकुचितं मीलितं च निद्राणं मुद्रितं स्मृतम् । षण्ड आराम उद्यानं विपिनं काननं वनम् ॥ १३९ ॥ वाटिकोपवनं दावः कक्षः कान्तारनिःकुटौ । अटव्यरण्यं गहनं सान्द्रे कुञ्जो निकुञ्जवत् ॥ १४० ॥ ;l{0280} ;p{0016} वृक्षो द्रुमस्तरुः शाखी पादपश्च महीरुहः । अनोकहोंऽह्रिपः सालः पलाशी विटपी कुटः ॥ १४१ ॥ अगो नगोऽगमो द्रुश्च फलवांश्च वनस्पतिः । केतकः केतकी जाती चम्पको मल्लिका जपा ॥ १४२ ॥ बन्धुको यूथिका कुन्द इत्याद्याः पुष्पजातयः । ;l{0285} आम्रो रसालो माकन्दः सहकारश्चूतनूतवत् (?) ॥ १४३ ॥ रम्भा तु कदली मोचा समौ करकदाडिमौ । गन्धसारो मलयजः श्रीखण्डश्चन्दनद्रुमः ॥ १४४ ॥ तैलपर्णिकमेवेदं गोशीर्षं हरिचन्दनम् । सर्पो भुजंगो भुजगः पन्नगोऽहिर्भुजंगमः ॥ १४५ ॥ ;l{0290} उरगो जिह्मगो भोगी दन्दशूकः सरीसृपः । दर्वीकरो विषधरो द्विजिह्वः पवनाशनः ॥ १४६ ॥ काकोदरो दीर्घपृष्ठः पृदाकुः कुण्डली फणी । आशीविषो गुप्तपादो व्यालो नागो बिलेशयः ॥ १४७ ॥ चक्षुःश्रवाः काद्रवेयः सर्पराजस्तु वासुकिः । ;l{0295} शेषो नागाधिपोऽनन्तः सहस्रवदनश्च सः ॥ १४८ ॥ विषस्तु गरलं क्ष्वेडो रसस्तीक्ष्णश्च तद्भिदः । हालाहलः कालकूटो वत्सनागः प्रदीपनः ॥ १४९ ॥ सौराष्ट्रिको ब्रह्मपुत्रः काकोलो दरदोऽपि च । मृगः कुरङ्गो हरिण एणः सारङ्ग एव च ॥ १५० ॥ ;l{0300} ;p{0017} वातायुः कृष्णसारश्च रुरुमुख्यास्तु तद्भिदः । सिंहो मृगेन्द्रः पारीन्द्रो हर्यक्षः केसरी हरिः ॥ १५१ ॥ कण्ठीरवो महानादो मृगारिर्नखरायुधः । पञ्चाननो गजारातिः पुण्डरीकस्तु चित्रकः ॥ १५२ ॥ द्वीपी व्याघ्रश्चित्रकायः शार्दूलः शरभोऽष्टपाद् । ;l{0305} गजो मतङ्गजो हस्ती मातङ्गः कुञ्जरः करी ॥ १५३ ॥ इभः स्तम्बेरमः कुम्भी दन्ती दन्तावलो द्विपः । द्विरदः सिन्धुरो नागः सामयोनिर्महामृगः ॥ १५४ ॥ अनेकपश्च करटी करेणुः पीलुवारणौ । घोटकस्तुरगो वाजी तुरंगोऽश्वस्तुरंगमः ॥ १५५ ॥ ;l{0310} अर्वा वाहो हयः सप्तिर्गन्धर्वो वीतिरेव च । काम्बोजाः सैन्धवा देश्या अ[आ]जानेया वनायुजाः ॥ १५६ ॥ अश्वा वामी च वडवा किशोरो बालघोटकः । अनश्च शकटो गन्त्री शताङ्गः स्यन्दनो रथः ॥ १५७ ॥ शिबिका याप्ययानं च दोला प्रेङ्खा सुखासनम् । ;l{0315} वाहनं धोरणं यानं पत्रं युग्यं गतिर्ध्वजः ॥ १५८ ॥ ध्वजश्च केतनं केतुः पताका चिह्नमेव च । मार्गोऽध्वा निगमः पन्था पदवी वर्त्म पद्धतिः ॥ १५९ ॥ अयनं सरणिः पथ्या रथ्या वीथी च संचरः । उक्षा गौर्वृषभोऽनड्वान्भद्रः शार्करशर्करौ ॥ १६० ॥ ;l{0320} ;p{0018} बलीवर्दः सौरभेयः ककुद्माञ्शांकरो वृषः । सुरभिर्गौरनड्वाही सौरभेयी च रोहिणी ॥ १६१ ॥ तम्पा तम्बार्जुनी धेनुर्माहेयी च निलिम्पिका । क्रमेलकोष्ट्रकरभा दासेरः कण्टकाशनः ॥ १६२ ॥ वराहः शूकरः कोलो गर्दभो रासभः खरः । ;l{0325} कुक्कुरः सारमेयः श्वा भषणः श्वानमण्डलः ॥ १६३ ॥ शाखामृगो मर्कटश्च वनौका वानरः कपिः । शृगालो जम्बुकः क्रोष्टा फेरुगोमायुफेरवः ॥ १६४ ॥ उरभ्रो मेण्ढको मेष एडकोऽविहुडोरणाः । अजस्तु छगलश्छागश्छगो बस्तः स्तभः पशुः ॥ १६५ ॥ ;l{0330} अग्निर्वह्निर्बृहद्भानुर्दहनो ज्वलनोऽनलः । वैश्वानरः कृष्णवर्त्मा चित्रभानुर्धनंजयः ॥ १६६ ॥ आशुशुक्षणिरप्पित्तं जातवेदा हुताशनः । हव्यवाहो हुतवहो बर्हिः शुष्मा विभावसुः ॥ १६७ ॥ आश्रयाशो वायुसखः पावको हुतभुक्शिखी । ;l{0335} वृषाकपिर्वीतिहोत्रः कृशानुश्छागवाहनः ॥ १६८ ॥ हिरण्यरेताः सप्तार्चिः शोचिष्केशस्तनूनपात् । कृपीटयोनिर्दमुना रोहिताश्व उषर्बुधः ॥ १६९ ॥ स्वाहापतिः शुचिः शुक्रो बर्हिर्ज्योतिर्विरोचनः । ज्वालाजिह्वः सप्त मन्त्रः शुष्मा धूमध्वजोऽपि च ॥ १७० ॥ ;l{0340} ;p{0019} वडवानल और्वश्च वाडवो वडवामुखः । संवर्तकः समुद्राग्निर्दवो दावो वनानलः ॥ १७१ ॥ सुवर्णं कनकं स्वर्णं हिरण्यं हेम काञ्चनम् । चामीकरं शातकौम्भं गाङ्गेयं भर्म हाटकम् ॥ १७२ ॥ कार्तस्वरं जातरूपं कलधौतं च कर्बुरम् । ;l{0345} तपनीयं च कल्याणं रुक्मं जाम्बूनदं वसु ॥ १७३ ॥ अष्टापदं भूरिचन्द्रो महारजतभूत्तमे । दुर्वर्णं रजतं रूप्यं तारं खर्जूरमित्यपि ॥ १७४ ॥ रत्नं वसु मणिस्तस्य भेदा मरकतादयः । वैडूर्यवज्रमाणिक्यनीलमौक्तिकविद्रुमाः ॥ १७५ ॥ ;l{0350} द्रव्यं स्वं द्रविणं वित्तं द्युम्नं रा विभवो धनम् । अर्थो लक्ष्मीः स्वापतेयं रिक्थमृक्थ तथा वसु ॥ १७६ ॥ भूतिर्विभूतिरैश्वर्यमणिमादिकमष्टधा । अणिमा महिमा चैव गरिमा लघिमा तथा । प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः ॥ १७७ ॥ ;l{0355} महापद्मस्तथा पद्मः शङ्खो मकरकच्छपौ । मुकुन्दकुन्दौ नीलश्च खर्वश्च निधयो नव ॥ १७८ ॥ अस्यां श्रीहेममालायां हर्षकीर्तिकवेः कृतौ । देवव्योमधरावर्गैः काण्डोऽयं प्रथमोऽजनि ॥ १७९ ॥ ;c{इति श्रीहर्षकीर्त्युपाध्यायविरचितायां शारदीयाभिधायां लघुनाममालायां प्रथमः काण्डः ॥ १ ॥} ;p{0020} ;k{द्वितीयः काण्डः} ;v{अङ्गवर्गः} मनुष्यो मानवो मर्त्यो मनुजो मानुषो नरः । ;l{0360} ना विट् पञ्चजनो भूस्पृक् पुरुषः पूरुषः पुमान् ॥ १ ॥ स्त्री नारी वनिता योषा ललना महिलाबला । कामिनी भामिनी रामा रमणी च नितम्बिनी ॥ २ ॥ अङ्गना मानिनी योषिद्वर्णिनी वामलोचना । बाला सीमन्तिनी भीरुः सुन्दरी युवती वशा ॥ ३ ॥ ;l{0365} मृगाक्षी प्रमदा भामा मुग्धा वामा विलासिनी । कृशोदरी पुरन्ध्री च तन्वी लीलावती वधूः ॥ ४ ॥ उपयामः परिणयो विवाहः पाणिपीडनम् । पाणिग्रहणमुद्वाहो दारकर्म विवाहनम् ॥ ५ ॥ भर्ता विवोढा रमणो भोक्ता नाथः पतिर्धवः । ;l{0370} वरो वरयिता कान्तो वल्लभो दयितः प्रियः ॥ ६ ॥ प्राणेशः प्रणयी प्रेयान्प्रेष्ठः प्राणसमोऽधिकः । प्रीतः प्रियतमः सेक्ता आर्यपुत्रश्च नायकः ॥ ७ ॥ भार्या सहचरी पत्नी वल्लभा प्रेयसी प्रिया । कान्ता जाया जनी जानिर्गृहं दाराः परिग्रहः ॥ ८ ॥ ;l{0375} ऊढा पाणिगृहीता च कलत्रं गृहिणी वधूः । दयिता च प्रियतमा द्वितीया च सधर्मिणी ॥ ९ ॥ पिता तु जनकस्तातो वप्ता जनयितापि च । अम्बा माता सवित्री च जनयित्री जनन्यपि ॥ १० ॥ नन्दनस्तनयः पुत्रो दारकः सूनुरुद्वहः । ;l{0380} सुतोऽङ्गज आत्मजश्च पुत्री तु दुहिता सुता ॥ ११ ॥ ;p{0021} बालः स्तनंधयः पोतः पाको डिम्भोऽर्भकः शिशुः । कुमारः पृथुकः शावः क्षीरकण्ठः किशोरकः ॥ १२ ॥ कुमारी कन्यका कन्या बालिका दिक्करी कनी । तोकापत्ये प्रसूतिस्तुक् संतानं संततिः प्रजाः ॥ १३ ॥ ;l{0385} भ्राता सहोदरो बन्धुः सहजो बान्धवोऽपि च । भगिनी तु स्वसा जामिर्दंपती दयितापती ॥ १४ ॥ वंशोऽन्वयः कुलं गोत्रं जननाभिजने अपि । सती पतिव्रता साध्वी दासी चेटी च चेटिका ॥ १५ ॥ दूती संचारिका चुन्दी कुट्टिनी सम्भली समाः । ;l{0390} पण्यस्त्री गणिका वेश्या रूपाजीवा पणाङ्गना ॥ १६ ॥ असती पांशुलाशीला स्वैरिणी कुलटेत्वरी । पुंश्चली बन्धुकी धृष्टा चर्षणी व्यभिचारिणी ॥ १७ ॥ मित्रं सखा सहचरौ वयस्यः सवयाः सुहृत् । आली सखी वयस्या च सध्रीची सहचारिणी ॥ १८ ॥ ;l{0395} शरीरं विग्रहो देहो गात्रं क्षेत्रं तनुस्तनूः । अङ्गः कायो वपुर्वर्ष्म मूर्तिर्वेरं कलेवरम् ॥ १९ ॥ संहननं घनो बन्धः पुरः पिण्डं च पुद्गलम् । हृषीकमक्षं करणं ग्रहणं च खमिन्द्रियम् ॥ २० ॥ आत्मा जीवोंऽशुमाञ्जन्तुर्देही प्राणी च चेतनः । ;l{0400} जन्युः शरीरी पुरुषो हंसः सत्त्वं पुनर्भवा (?) ॥ २१ ॥ स्वान्तं चित्तं मनश्चेतो मानसं हृदयं च तत् । अन्तःकरणमप्यस्य संकल्पश्च मनोरथः ॥ २२ ॥ ;p{0022} शीर्षकं मस्तकं मुण्डं मौलिर्मस्तं च मस्तिकम् । उत्तमाङ्गं शिरो मूर्धा करणत्राणमेव च ॥ २३ ॥ ;l{0405} केशा बालाश्च चिकुरा अलकाः कुन्तलाः कचाः । शिरोरुहास्तीर्थवाका मूर्धजास्तत्समुच्चये ॥ २४ ॥ केशात्कलापरचनापाशभारचया अपि । कवरी वेणिका वेणी धम्मिल्ला गुम्फिताः कचाः ॥ २५ ॥ केशेषु वर्त्म सीमन्तः कुरलो भ्रमरालकः । ;l{0410} शिखा शिखण्डिका चूडा बालानां काकपक्षकः ॥ २६ ॥ मुखकेशाः श्मश्रु कूर्चो लोम रोम तनूरुहम् । रोमावली रोमलता रोमराजी हृदूदरे ॥ २७ ॥ मुखं तु वदनं वक्त्रं तुण्डमास्यं तथाननम् । ललाटमलिकं भालं गोध्यलीके ललाटिका ॥ २८ ॥ ;l{0415} कर्णः श्रोत्रं श्रवणं च शब्दग्राहः श्रुतिः श्रवः । नक्रं तु नासिका नासा घ्राणं घोणा च शिङ्घिनी ॥ २९ ॥ नयनं लोचनं नेत्रमीक्षणं चक्षुरम्बकम् । अक्षि दृग्दृष्टिरस्यान्तस्तारका च कनीनिका ॥ ३० ॥ अर्धदृग्वीक्षणं काक्षः कटाक्षोऽपाङ्गदर्शनम् । ;l{0420} क्रोधाद्भवो विकारो यो भ्रकुटिर्भृकुटिश्च सा ॥ ३१ ॥ पक्ष्म स्यान्नेत्ररोमाणि भ्रूरूर्द्ध्वं रोमपद्धतिः । गल्लो गण्डः कपोलश्च चिबुकं त्वधरादधः ॥ ३२ ॥ ;p{0023} ओष्ठोऽधरो दन्तवस्त्रं तथा च रदनच्छदम् । रदना दशना दन्ता द्विजा दंशा रदा अपि ॥ ३३ ॥ ;l{0425} जिह्वा रसज्ञा रसना कण्ठो निगरणो गलः । अंशः स्कन्धो भुजशिरो बाहुर्बाहा च दोर्भुजः ॥ ३४ ॥ हस्तः करः शयः पाणिः पञ्चशाखश्च स स्मृतः । अङ्गुल्यः करशाखाः स्युस्तथाङ्गुष्ठाङ्गुलौ समौ ॥ ३५ ॥ कामाङ्कुशो महाराजः करजो नखरो नखः । ;l{0430} करशूकः कररुहो भुजाकण्टः पुनर्भवः ॥ ३६ ॥ शिरोधिः कंधरा ग्रीवा धमनिश्च शिरोधरा । उरो हृद्धृदयं वक्षः स्तनान्तरभुजान्तरे ॥ ३७ ॥ स्तनौ कुचावुरोजौ च वक्षोजौ च पयोधरौ । उदरं जठरं तुन्दं पिचण्डः कुक्षिरेव च ॥ ३८ ॥ ;l{0435} त्रिवलिस्तूदरे रेखा नाभिः स्यात्तुन्दकूपिका । अङ्कस्तु क्रोड उत्सङ्गः पृष्ठं वंशस्त्रिकं तथा ॥ ३९ ॥ मध्योऽवलग्नं विलग्नं मध्यमोऽलङ्क एव च । काञ्चीपदं कटिः श्रोणिः कटीरं च ककुद्मती ॥ ४० ॥ अधो नितम्ब आरोहः स्त्रीकट्या जघनं पुरः । ;l{0440} उपस्थं च भगो योनिः स्त्रीचिह्नं स्मरमन्दिरम् ॥ ४१ ॥ पुंश्चिह्नं मेहनं मेढ्रं शिश्नं शेफ इति स्मृतम् । अपानं तु गुदं पायुरूरू सक्थि समे उभे ॥ ४२ ॥ ;p{0024} जानूरुपर्व चाष्ठीवत्प्रतिजङ्घा तु पिण्डिका । पादः पदोंऽह्रिश्चरणश्चलनः क्रमणः क्रमः ॥ ४३ ॥ ;l{0445} मण्डनं स्यादलंकारो भूषणाभरणे अपि । शीर्षाभरणं शीर्षपुष्पं चूडामणिः शिरोमणिः ॥ ४४ ॥ मौलिः किरीटं कोटीरमुष्णीषं मुकुटं तथा । आपीडः शेखरोत्तंसावतंसाः शिरसः स्रजि ॥ ४५ ॥ ललामकं ललाटस्थं कर्णपूरं तु कर्णगम् । ;l{0450} तिलकं तमालपत्रं चित्रं पुण्ड्रं विशेषकम् ॥ ४६ ॥ पत्रलेखा पत्रलता पत्रभङ्गी ललाटिका । ताडङ्कस्तु ताडपत्रं कुण्डलं कर्णवेष्टकम् ॥ ४७ ॥ नासानामग्रतः पुष्पमाभरणं च मौक्तिकम् । अञ्जनं कज्जलं चैव ताम्बूलं मुखरञ्जनम् ॥ ४८ ॥ ;l{0455} ग्रैवेयं कण्ठाभरणं कण्ठसूत्रं च कण्ठिका । हारो मुक्तावली मुक्तामाला मुक्ताकलापकम् ॥ ४९ ॥ हारमध्यमणिः प्रोक्तो नायकस्तरलोऽपि च । केयूरमङ्गदं बाहुरक्षकं करभूषणम् ॥ ५० ॥ मुद्रिका ऊर्मिका मुद्राभिज्ञानं चाङ्गुलीयकम् । ;l{0460} कटको वलयावापौ कङ्कणं करभूषणम् ॥ ५१ ॥ रसना मेखला काञ्ची कलापश्चापि सप्तकी । कटिसूत्रं सारसनं किङ्किणी क्षुद्रघण्टिका ॥ ५२ ॥ मञ्जीरं पादकटकं तुलाकोटिश्च नूपुरम् । हंसकं सिञ्जिनी चेति यावकोऽलक्तकः स्मृतः ॥ ५३ ॥ ;l{0465} ;p{0025} माला स्रग्दाम माल्यं च स्नानं मज्जनमाप्लवः । चार्चिक्यं समालम्भनमङ्गरागो विलेपनम् ॥ ५४ ॥ अंशुकं वसनं वस्त्रं वासश्चीवरमम्बरम् । पटश्च सिचयश्चेलं वस्त्रस्यान्तोऽञ्चलः स्मृतः ॥ ५५ ॥ क्षौमं दुकूलं दुगुलं पट्टकूलं पटोत्तमम् । ;l{0470} वेषो नेपथ्यमाकल्पमुष्णीषो मूर्धवेष्टनम् ॥ ५६ ॥ प्रावार उत्तरासङ्गो वैकक्षं बृहतिकापि च । परिधानं वेष्टनकं कच्छा तत्पश्चिमाञ्चलम् ॥ ५७ ॥ कक्षापटस्तु कौपीनं नक्तकः कर्पटोऽपि च । प्रच्छादनं प्रावरणं संव्यानं चोत्तरीयकम् ॥ ५८ ॥ ;l{0475} कूर्पासः कञ्चुकश्चैव चोलः कञ्चुलिकाङ्गिका । चण्डातकं चलनकं साटी चोटी च साटिका ॥ ५९ ॥ अन्तरीयं निवसनं परिधानमधोंशुकम् । नीवी तद्बन्धनं ग्रन्थिः प्रालम्बं जुम्बणं समे ॥ ६० ॥ चूर्णानि वासयोगाः स्युः पिष्टातः पटवासकः । ;l{0480} वस्त्रादेर्यस्तु गन्धाद्यैः संस्कारः सोऽधिवासनम् ॥ ६१ ॥ आमोदश्च परिमलो गन्धो वासो विमर्दजः । इष्टगन्धः सुगन्धिः स्यात्सुरभिर्घ्राणतर्पणः ॥ ६२ ॥ कुङ्कुमं घुसृणं वर्ण्यं रक्तं काश्मीरजन्म च । श्रीखण्डो मलयजश्च गोशीर्षं चन्दनं स्मृतम् ॥ ६३ ॥ ;l{0485} कर्पूरो घनसारश्च चन्द्राख्यो हिमवालुका । कस्तूरिका मृगमदो मृगनाभिर्मृगाण्डकः ॥ ६४ ॥ ;p{0026} कस्तूरी गन्धधूली च मदना मृगनाभिजा । कृष्णागरुः काकतुण्डो राजार्हं वंशिकागरुः ॥ ६५ ॥ चोचाह्वयं तस्य सत्त्वं तद्धूपो देववल्लभः । ;l{0490} परिकर्माङ्गसंस्कारो मण्डनं च प्रसाधनम् ॥ ६६ ॥ दर्पणो मुकुरादर्शौ व्यजनं तालवृन्तकम् । शोभा कान्तिर्विभूषा श्रीर्लक्ष्मीश्छाया द्युतिश्छविः । राढाभिख्या च लावण्यं सुषमा विभ्रमोऽपि च ॥ ६७ ॥ ;c{॥ इत्यङ्गवर्गः ॥} ;v{संयोगादिवर्गः} मन्दिरं सदनं सद्म निलयो भवनं गृहम् । ;l{0495} ओको निवास आवासो धिष्ण्यं धाम निकेतनम् ॥ ६८ ॥ आगारं वेश्म वसतिर्निशान्तं शरणं क्षयः । प्रासाद आलयः सौधं हर्म्यं गेहं कुटाश्रयौ ॥ ६९ ॥ गर्भागारोऽपवरको मण्डपो जनताश्रयः । भाण्डागारः कोशकोषावङ्गण्यं [णं] चत्वराजिरे ॥ ७० ॥ ;l{0500} अट्टमट्टालकं क्षौमं गृहस्योपरिभूमिका । चित्रशाला चतुर्द्वारं चन्द्रशाला शिरोगृहम् ॥ ७१ ॥ शय्यागृहं वासगृहं क्रीडासद्म रतास्पदम् । वातायनं गवाक्षश्च जालको लघुमण्डपः ॥ ७२ ॥ दीपो गृहमणिर्ज्योतिः प्रदीपः कज्जलध्वजः । ;l{0505} आसनं विष्टरः पीठं भद्रासनं तदुत्तमम् ॥ ७३ ॥ खट्वा पर्यङ्कपल्यङ्काष्टशल्यामञ्चमञ्चकाः । शय्या च शयनं तल्पं शयनीयं च तूलिका ॥ ७४ ॥ ;p{0027} उच्छीर्षकमुपधानमुपबर्हं च गिन्दुकम् । चन्द्रोदयो वितानं चोल्लोचः कदक इत्यपि ॥ ७५ ॥ ;l{0510} आलिङ्गनं परिष्वङ्गः संश्लेष उपगूहनम् । अङ्कपाली परिरम्भो मेलकः सङ्गसंगमौ ॥ ७६ ॥ मैथुनं कामकेलिश्च संभोगः सुरतं रतम् । रहोरतिर्निधुवनं ग्राम्यधर्मश्च मोहनम् ॥ ७७ ॥ क्रीडा लीला विलासश्च केलिर्नर्म रतिर्द्रवः । ;l{0515} स्नेहः प्रीतिः प्रेमरागौ मैत्री सख्यं च सौहृदम् ॥ ७८ ॥ लज्जा व्रीडा त्रपा ह्रीश्च मन्दाक्षं स्यादपत्रपा । हासस्तु हासिका हास्यं हसनं हसितं स्मितम् ॥ ७९ ॥ हर्षः प्रमोद आनन्दो ह्लादो मुन्मोदसंमदाः । हावः सुखविकारः स्याद्भावश्चित्तसमुद्भवः ॥ ८० ॥ ;l{0520} विलासः सहजो ज्ञेयो विभ्रमो भ्रूसमुद्भवः । तुष्टिः प्रीती रतिः स्वास्थ्यं संतोषो निर्वृतिर्धृतिः ॥ ८१ ॥ शान्तं सौख्यं सुखं शर्म शंसा वा शुभवेदनम् । विधिश्च नियतिर्दिष्टं दैवं भाग्यं शुभं त्वयः ॥ ८२ ॥ दयानुकम्पा करुणानुक्रोशश्च कृपा घृणा । ;l{0525} प्रसनता प्रसत्तिश्च प्रसादोऽनुग्रहो हितम् ॥ ८३ ॥ भावो मतमभिप्रायश्छन्द आकूत आशयः । शीलं स्वभावः सहजो निसर्गः प्रकृती रुचिः ॥ ८४ ॥ आश्चर्यमद्भुतं चित्रं विस्मयश्चोद्यमित्यपि । कौतूहलं च कुतुकं कौतुकं च कुतूहलम् ॥ ८५ ॥ ;l{0530} लोभस्तृष्णा स्पृहा लिप्सा काङ्क्षा सेहा च लालसा । कामस्तर्षोऽभिलाषस्तृडिच्छा वाञ्छा मनोरथः ॥ ८६ ॥ ;p{0028} गर्वोऽभिमानोऽहंकारो मानश्चित्तसमुन्नतिः । हठो मदः स्मयो दर्प औद्धत्यमवलिप्तता ॥ ८७ ॥ कोपः क्रोधोऽमर्षरोषौ प्रतिघो मन्युरुट्क्रुधः । ;l{0535} ईर्षासूयाभिषङ्गश्च संरम्भोऽक्षान्तिरक्षमा ॥ ८८ ॥ कैतवं कपटं दम्भः कूटं छद्मोपविश्छलम् । व्यपदेशो मिषं व्याजं निभं लक्ष्यं छलं च तत् ॥ ८९ ॥ माया तु शठता शाठ्यं वञ्चनं विप्रतारणम् । शङ्कातङ्कौ दरस्त्रासो भीतिर्भीः साध्वसं भयम् ॥ ९० ॥ ;l{0540} निद्रा तन्द्रा प्रमीला च स्वापः संवेशसंलयौ । उपांशुश्छन्नमेकान्तं विविक्तं विजनं रहः ॥ ९१ ॥ प्रस्तावोऽवसरो वेला वारश्च समयः क्षणः । आगोऽपराधो मन्तुश्च व्यलीकं विप्रियाहिते ॥ ९२ ॥ विप्रलम्भो विप्रयोगो वियोगो विरहः स्मृतः । ;l{0545} रोदनं रुदितं क्रन्दो विलापः परिदेवनम् ॥ ९३ ॥ बाष्पो श्रमांशु (?) नेत्राम्बु घर्मः स्वेदः श्रमाम्बु च । पुलकः कण्टको रोमहर्षो रोमाञ्च इत्यपि ॥ ९४ ॥ उत्कण्ठोत्कलिकौत्सुक्यं हृल्लेखारलकारती (?) । मौनं चाजल्पनं तूष्णी[ष्णीं?] चिन्तनं स्मरणं स्मृतिः ॥ ९५ ॥ ;l{0550} शोकः शुक् शोचनं खेदः पश्चात्तापोऽप्यनिर्वृतिः । विषाद आधिरुद्वेगश्चिन्ता कम्पश्च वेपथुः ॥ ९६ ॥ ;p{0029} दुःखं कष्टं व्यथा पीडा वेदना यातनासुखम् । कृच्छ्रं बाधार्तिराभीलं विधुरं व्यसनं विपत् ॥ ९७ ॥ प्रयासायासव्यायामा ग्लानिः खेदः क्लमः श्रमः । ;l{0555} व्यर्थं वृथा मुधा मोघं निःफलं च निरर्थकम् ॥ ९८ ॥ शाप आक्रोश आक्षेपो भर्त्सनं तर्जनं च धिक् । परिभाषणमुपालम्भः शपथः शपनं शपः ॥ ९९ ॥ अवधिः पूर्णता सीमा मर्यादा धारणा स्थितिः । वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः किंवदन्त्यपि ॥ १०० ॥ ;l{0560} संदेशो वाचिकं वाच्यं लेखः पत्रं च पत्रिका । प्रसादनमनुनयः सान्त्वनं चटु चाटु च ॥ १०१ ॥ व्याहारो भाषितं चोक्तिर्वाग्वाक्यं वचनं स्मृतम् । प्रश्नः पृच्छानुयोगश्च प्रतिवाक्यं तदुत्तरम् ॥ १०२ ॥ ;c{॥ इति संयोगादिवर्गः ॥} ;v{संगीतवर्गः} गीतं नृत्यं च वादित्रं त्रयं संगीतमुच्यते । ;l{0565} गीतं गानं गेयं गीतिर्नादो गन्धर्व एव च ॥ १०३ ॥ नर्तनं नाटकं नृत्यं लास्यं नाट्यं च ताण्डवम् । अङ्गहारोऽङ्गविक्षेपो व्यञ्जकोऽभिनयो लयः ॥ १०४ ॥ षड्जर्षभगान्धारा मध्यमः पञ्चमस्तथा । धैवतो निषधः सप्त स्वरास्तन्त्र्यादिषूद्भवाः ॥ १०५ ॥ ;l{0570} ;p{0030} द्रुतं विलम्बितं मध्यमिति गीते त्रयो लयाः । ग्रामा घोरमन्द्रतारास्तालाश्च चपुटादयः ॥ १०६ ॥ सप्त स्वरास्त्रयो ग्रामा मूर्छनाश्चैकविंशतिः । ताना एकोनपञ्चाशत्तालाः स्युर्द्विचतुर्मिताः ॥ १०७ ॥ वाद्यं वादित्रमातोद्यं तूर्यं तूरः स्मरध्वजः । ;l{0575} ततं वीणाप्रभृतिकं वंशतालादिकं घनम् ॥ १०८ ॥ वंशादिकं तु सुषिरमानद्धं मुरजादिकम् । विपञ्ची वल्लकी वीणा मुरलीवंशवेणवः ॥ १०९ ॥ मृदङ्गो मुरजश्चैव मर्दलः पुष्करस्त्रिधा । स्याद्यशःपटहो ढक्का भेरी दुन्दुभिरानकः । ;l{0580} वाद्यभेदाः शङ्खताला झल्लरीपटहादयः ॥ ११० ॥ शृङ्गारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतशान्ताश्चेत्येते नव रसाः स्मृताः ॥ १११ ॥ मभजासानयरता गणा अष्ट लघुर्गुरु । एकं द्विचतुःषट्स्वरैर्द्रुतो लघुर्गुरुः प्लुतः ॥ ११२ ॥ ;l{0585} न स्यात्पञ्चस्वरान्नूनं पञ्चभिः षा[ओ]डवं स्मृतम् । षट्स्वरैः षाडवं प्रोक्तं सम्पूरणं तु सप्तभिः ॥ ११३ ॥ ;c{॥ इति श्रीसंगीतवर्गः ॥} ;p{0031} ;v{पण्डितवर्गः} पण्डितः कोविदः प्राज्ञो धीमान्विद्वान्बुधः सुधीः । कृती मनीषी मेधावी कविः सूरिर्विशारदः ॥ ११४ ॥ कृष्टिर्विपश्चित्संख्यावान्दोषज्ञो ज्ञो विचक्षणः । ;l{0590} प्रवीणश्चतुरो विज्ञो विदग्धः कुशलः पटुः ॥ ११५ ॥ निष्णातो निपुणो दक्षो लब्धलक्षः सुशिक्षितः । छेको नागरिकः सुज्ञो वाग्मी व्युत्पन्न एव च ॥ ११६ ॥ मूर्खो मन्दो जडो मूढो बालोऽज्ञो जाल्मबालिशौ । शठः कुण्ठश्च वठरो निर्बुद्धिश्च निरक्षरः ॥ ११७ ॥ ;l{0595} उपाध्यायोऽव्यापकश्चोपदेष्टा पाठको गुरुः । आचार्यः शिक्षकः शास्तानूचानः साङ्गशास्रवित् ॥ ११८ ॥ शिष्यश्छात्रो विनेयोऽन्तेवासी शैक्षश्च दीक्षितः । आस्तिकः श्रावकः श्राद्धः स्याच्छ्रद्धालुरुपासकः ॥ ११९ ॥ यतिर्यती मुनेः साधुस्तपस्वी संयतो व्रती । ;l{0600} भिक्षुर्मुमुक्षुर्निर्ग्रन्थः ऋषिर्योगी च संयमी ॥ १२० ॥ नतिः प्रणामः प्रणतिर्नमस्कारोऽभिवादनम् । वन्दनं प्रणिपातश्च नमस्या च नमस्क्रिया ॥ १२१ ॥ भक्तिः सेवा च सु[शु]श्रूषा परिचर्या प्रसादना । वरिवस्याराधनोपास्तिर्विनयः समुपासनम् ॥ १२२ ॥ ;l{0605} पूजार्हणा सपर्यार्चोपहारोऽपचितिर्बलिः । सन्मानादरसत्कारा अभ्युत्थानं च गौरवम् ॥ १२३ ॥ ;p{0032} उपग्राह्यं ढौकनिका प्राभृतोपायनोपदाः । आज्ञा नियोग आदेशो निर्देशः शासनं वचः ॥ १२४ ॥ वाचा संधा प्रतिज्ञागूः संगरः संविदाश्रवः । ;l{0610} आम्नायः संप्रदायश्च गुरुक्रमः परंपरा ॥ १२५ ॥ प्रशंसा वर्णना श्लाघा स्तवः स्तोत्रं स्तुतिर्नुतिः । कीर्तिः श्लोको यशो वर्णः साधुवादः समाज्ञया ॥ १२६ ॥ उपक्रोशोऽवर्णवादः कौलीनं वचनीयता । जुगुप्सा गर्हणा निन्दा निर्वादश्चापवादवत् ॥ १२७ ॥ ;l{0615} अनादरः परिभवो रीढावज्ञा तिरस्क्रिया । अवहेलावगणना तक्षणं चापमानता ॥ १२८ ॥ अभिधानं नामधेयं नामाख्या आह्वयोऽभिधा । गोत्रं संज्ञा च संबुद्धिर्हूतिराकरणं हवः ॥ १२९ ॥ अर्दना प्रार्थना याच्ञा दानं त्यागो विसर्जनम् । ;l{0620} विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् ॥ १३० ॥ याचकस्तर्कुको ग्राही मार्गणोऽर्थी वनीपकः । धर्मः पुण्यं वृषः श्रेयः सुकृतं शुभकर्म च ॥ १३१ ॥ किल्बिषं कल्मषं पापमेनः पाप्मा च पातकम् । दुरितं वृजिनं पङ्कमघमंहश्च दुःकृतम् ॥ १३२ ॥ ;l{0625} असत्यं वितथं कूटं मिथ्यालीकं मृषानृतम् । सत्यं तथ्यमृतं सम्यक् सूनृतं च यथास्थितम् ॥ १३३ ॥ विधिः कल्पाचारमार्गा वृत्तं शीलं स्वभाववत् । क्षान्तिः क्षमा तितिक्षा च तपस्या नियमस्तपः ॥ १३४ ॥ ;p{0033} उपवासश्चोपवस्तं व्रतं नियमपालनम् । ;l{0630} समाधिर्धारणा ध्यानं प्रणिधानं च चिन्तनम् ॥ १३५ ॥ बुद्धिर्मेधा मतिः प्रज्ञा धिषणा धीश्च शेमुषी । मनीषा प्रतिभा ज्ञप्तिः प्रेक्षा पण्डा च चेतना ॥ १३६ ॥ चित्संविज्ज्ञानसंवित्तिर्भगबोधोपलब्धयः । तत्त्वं रहस्यं सारश्च परमार्थश्च निश्चयः ॥ १३७ ॥ ;l{0635} सिद्धान्तागमराद्धान्तकृतान्ताः प्रोक्तयः श्रुतम् । समयः प्रवचनं सूत्रं ग्रन्थः शास्त्रं च पुस्तकम् ॥ १३८ ॥ स्वाध्यायः पठनं पाठोऽधीतिरध्ययनं पठः । जाप्यं जापो जपो मन्त्रे मानसे वचनेऽपि च ॥ १३९ ॥ शब्दो नादो ध्वनिर्ध्वानं निर्घोषो निस्वनः स्वनः । ;l{0640} निर्ह्राद आरवो रावो निनादो निनदोऽपि च ॥ १४० ॥ प्रतिनादः प्रतिशब्दः प्रतिध्वानं प्रतिश्रुतिः । निदानं कारणं हेतुः कृत्यमर्थः प्रयोजनम् ॥ १४१ ॥ दैवज्ञो गणको ज्ञानी मौहूर्तिको निमित्तवित् । सांवत्सरो ज्योतिषिको ज्योतिर्वित्प्रश्नविच्च सः ॥ १४२ ॥ ;l{0645} चिकित्सिको भिषग्वैद्योऽगदंकारश्च रोगहृत् । चिकित्सितज्ञो दोषज्ञ आयुर्वेदस्तु वैद्यकः ॥ १४३ ॥ ऋग्वेदश्च यजुर्वेदः सामवेदोऽप्यथर्वणः । शिक्षा कल्पो व्याकरणं छन्दोज्योतिर्निरुक्तयः ॥ १४४ ॥ षडङ्गा वेदाश्वत्वारो मीमांसान्विक्षिकी तथा । ;l{0650} धर्मशास्त्रं पुराणं च विद्या एताश्चतुर्दश ॥ १४५ ॥ ;p{0034} देवालयो देवगृहं चैत्यमायतनं मठः । बिम्बं मूर्तिः प्रतिमार्चा महः पर्व महोत्सवः ॥ १४६ ॥ जैना मीमांसका बौद्धाः शैवा वैशेषिका अपि । नैयायिकाश्च मुख्यानि दर्शनानीह सन्ति षट् ॥ १४७ ॥ ;l{0655} मोक्षोऽपवर्गो निर्वाणं मुक्तिर्निःश्रेयसं शिवः । महोदयोऽमृतं सिद्धिः कैवल्यमपुनर्भवः ॥ १४८ ॥ कुशलं मङ्गलं भद्रं कल्याणं भावुकं शुभम् । क्षेमं भव्यं शिवं श्रेयः शस्तं स्वःश्रेयसं स्मृतम् ॥ १४९ ॥ स्वागतं स्वस्तिभेदं च स्वास्थ्यं वार्तमनामयम् । ;l{0660} सदा ददातु सानन्दं चिदानन्दो जगत्प्रभुः ॥ १५० ॥ ;c{॥ इति पण्डितवर्गः ॥} ;c{इति श्रीहर्षकीर्त्युपाध्यायविरचितायां शारदीयाभिधायां लघुनाममालायां द्वितीयः काण्डः ॥ २ ॥ } ;k{तृतीयः काण्डः} ;v{ब्रह्मवर्गः} ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णचतुष्टयम् । ब्रह्मचारी गृही वानप्रस्थो भिक्षुरिहाश्रमाः ॥ १ ॥ ब्रह्मचारी तु वर्णी स्याद्गृहस्थः स्नातको गृही । वैखानसो वानप्रस्थो भिक्षुः सांन्यासिको यतिः ॥ २ ॥ ;l{0665} परिव्राट् परिरक्षी च परिव्राजकतापसौ । पाराशरी मस्करी च पाषण्डाः सर्वलिङ्गिनः ॥ ३ ॥ द्विजातिर्ब्राह्मणो विप्रो भूदेवो वाडवो द्विजः । अग्रजन्मा द्विजन्मा च षट्कर्मा मुखसंभवः ॥ ४ ॥ ;p{0035} यज्ञो यागः क्रतुः सत्रं सप्ततन्तुर्मखोऽध्वरः । ;l{0670} होमो होत्रं वषट्कारो हवनं देवतर्पणम् ॥ ५ ॥ अजिनं चर्म कृत्तिस्त्वक्चीरं वल्कं च वल्कलम् । वितर्दिर्वेदिका वेदी गुहा स्यात्कन्दरा दरी ॥ ६ ॥ ;c{॥ इति ब्रह्मवर्गः ॥} ;v{राजवर्गः} क्षत्रियो बाहुजः क्षत्रं राजन्यो राजवंशजः । राजा राट् पार्थिवः क्ष्माभृन्महीक्षिन्नृपतिर्नृपः ॥ ७ ॥ ;l{0675} प्रजापतिः क्षितिपतिर्नरदेवो नराधिपः । भूपः क्षितीशो भूपालः क्षोणीनाथो नरेश्वरः ॥ ८ ॥ नरेन्द्रो भूपतिर्भूभुक् सम्राट् तु शास्ति यो नृपः । चक्रवर्ती सार्वभौमः सर्वदेशाधिपो हि यः ॥ ९ ॥ नाथः प्रभुः पतिः स्वामी विभुः परिवृढोऽधिपः । ;l{0680} ईश्वरो नायको नेता भर्तेन्द्र इन ईशिता ॥ १० ॥ राजचिह्नं त्वातपत्रं छत्रमातपवारणम् । चामरं वालव्यजनं सिंहासनं नृपासनम् ॥ ११ ॥ सभा समज्या परिषत्संसच्च समितिः सदः । गोष्ठ्यास्थानी समाजश्च पर्षत्सभ्याः समाजिकाः ॥ १२ ॥ ;l{0685} अन्तःपुरं च शुद्धान्तोऽवरोधो नृप [ति?] स्त्रियः । महिषी पट्टराज्ञी स्यात्सौविदल्लश्च कञ्चुकी ॥ १३ ॥ परिवारः परिकरः परिबर्हः परिच्छदः । प्रतिहारो द्वारपालो दौवारिकश्च वेत्रभृत् ॥ १४ ॥ ;p{0036} अवसर्पः स्पशश्चारो हेरिकः प्रण(णि)धिश्चरः । ;l{0690} संदेशहारको दूतः पान्थस्तु पथिकोऽध्वगः ॥ १५ ॥ सेवकः किंकरो भृत्योऽनुजीव्यनुचरोऽनुगः । दासः प्रेक्षो भृतकश्च चेटः कर्मकरोऽपि च ॥ १६ ॥ पत्तिः पदातिः पदगः पुरोगामी पदातिकः । भटा योधाश्च योद्धारः सैन्याश्च सैनिका अपि ॥ १७ ॥ ;l{0695} शूरो वीरश्चारभटो विक्रान्तः सुभटो बली । कातरो भीरुको भीरुः कांदिशीको भयद्रुतः ॥ १८ ॥ पराक्रमः पौरुषं च बलं शौर्यं च विक्रमम् । ओजः प्राणस्तरः स्थाम शक्तिर्वीर्यं तथोर्जवत् ॥ १९ ॥ अरिर्वैरी रिपुः शत्रुर्विपक्षो द्विट् द्विषत्परः । ;l{0700} प्रत्यर्थी प्रत्यवस्थाता सपत्नः शात्रवोऽहितः ॥ २० ॥ परिपन्थी प्रत्यनीको दस्युदुर्हृदरातयः । अनीकं कटकं सैन्यं चक्रं दण्डो बलं चमूः ॥ २१ ॥ वाहिनी ध्वजिनी सेना पृतना च वरूथिनी । अनीकिन्यक्षौहिणी च स्कन्धावारः पताकिनी । ;l{0705} हस्त्यश्वरथपद्भिश्च चतुरङ्गं बलं स्मृतम् ॥ २२ ॥ स्यात्सेनाक्षौहिणी नाम खागाष्टैकद्विकै(२१८७०)र्गजैः । रथैश्चैभ्यो हयैस्त्रिघ्नैः(६५६१०) पञ्चघ्नैश्च(१०९३५०) पदातिभिः ॥ २३ ॥ आधोरणो हस्तिपको माहामात्रो निषाद्यपि । यन्ता सादी त्वश्ववारो नियन्ता सूतसारथी ॥ २४ ॥ ;l{0710} संनाहः कवचं दंशस्तनुत्रं वर्म कङ्कटः । सारसनं त्वधिकाङ्गं वारवाणस्तु कञ्चुकः ॥ २५ ॥ ;p{0037} शिरस्त्राणं तु शीर्षण्यं जालिका त्वङ्गरक्षिका । शस्त्रमायुधमस्त्रं च हेतिः प्रहरणं स्मृतम् ॥ २६ ॥ धनुः कोदण्डमिष्वासश्चापो धन्व शरासनम् । ;l{0715} कार्मुकं जीवा प्रत्यञ्चा ज्यामौर्वीसिञ्जिनीगुणाः ॥ २७ ॥ निषङ्गस्तूणतूणीरावुपासङ्गस्तथेषुधिः । इषुर्बाणः शरः पत्री काण्डो विशिख आशुगः ॥ २८ ॥ पृषत्कः सायको रोपः कङ्कपत्रः शिलीमुखः । कलम्बाजिह्मगखगा नाराचश्च क्षुरप्रवत् ॥ २९ ॥ ;l{0720} खेटकः पलकं चर्म शस्त्रिका तु कृपाणिका । असिधेनुरसिपुत्री छुरिका क्षुरिका च सा ॥ ३० ॥ करवालासिनिस्त्रिंशकृपाणतरवारयः । मण्डलाग्रश्चन्द्रहासः खङ्गकौक्षेयरिष्टयः ॥ ३१ ॥ कुन्तः प्रासस्तथा भल्लो द्रुघणो मुद्गरो घनः । ;l{0725} कुठारः परशुः पर्शुः सुधितिश्च परश्वधः ॥ ३२ ॥ संग्रामः समरं युद्धं प्रघनं संयुगं रणम् । जन्यमायोधनं संख्यमाहवः संपरायकम् ॥ ३३ ॥ संयत्समितिराजिर्युध् द्वंद्वमास्कन्दनं मृधम् । राटिः समीकं संस्फोटो विग्रहः कलहः कलिः ॥ ३४ ॥ ;l{0730} वैतालिका बोधकरा बन्दिनः स्तुतिपाठकाः । देशो जनपदो राष्ट्रं नीवृद्विषयमण्डले ॥ ३५ ॥ पूः पुरं नगरं द्रङ्गो निवेशो नगरी पुरी । स्थानीयं निगमो ग्रामः पत्तनं पुटभेदनम् ॥ ३६ ॥ वप्रः शालः कोट्टदुर्गौ प्राकारो वरणश्चयः । ;l{0735} प्रतोली विशिखा रथ्या पुरद्वारं च गोपुरम् ॥ ३७ ॥ ;p{0038} तुरुष्का यवना म्लेच्छाः पारसीकाः शकास्तथा । प्रष्टाना मुद्गलाश्चैव स साहिस्तेषु योऽधिपः ॥ ३८ ॥ सीतापतिर्दाशरथिः काकुत्स्थो भरताग्रजः । रघुनाथो रामचन्द्रः स्यात्सौमित्रिस्तु लक्ष्मणः ॥ ३९ ॥ ;l{0740} वैदेही मैथिली सीता जानकी पृथिवीसुता । पौलस्त्यो रावणो रक्षो लङ्केशो दशकन्धरः ॥ ४० ॥ धर्मात्मजोऽजातशत्रुः शल्यारिश्च युधिष्ठिरः । भीमोऽरिर्बककीचकयोर्वायुपुत्रो वृकोदरः ॥ ४१ ॥ धनंजयोऽर्जुनः पार्थ इन्द्रपुत्रः कपिध्वजः । ;l{0745} श्वेताश्वः फाल्गुनो जिष्णुः सव्यसाची च कर्णजित् ॥ ४२ ॥ प(पा)ञ्चाली द्रौपदी कृष्णा याज्ञसेनी च वेदिजा । हनूमानञ्जनीपुत्रो मारुतिर्वज्रकङ्कटः ॥ ४३ ॥ ;c{इति राजवर्गः । ॥} ;v{विड्वर्गः} वैदेहिकश्चापणिको नैगमो वाणिजो वणिक् । पण्याजीवः सार्थवाहः क्रयविक्रयिकः क्रयी ॥ ४४ ॥ ;l{0750} आपणो विपणिर्हट्टस्तन्मार्गे स्याच्चतुष्पथः । धान्यं शस्यं च तद्भेदा मुद्गगोधूमतन्दुलाः ॥ ४५ ॥ अमत्रं भाजनं पात्रं पण्यं भाण्डं क्रयाणकम् । वर्तनं जीवनं वृत्तिराजीवो जीविकापि च ॥ ४६ ॥ ;p{0039} मूलद्रव्यं परिपणो नीवी लाभोऽधिकं फलम् । ;l{0755} सत्यापनं सत्यंकारो मूल्यवस्त्वर्थवक्रयाः ॥ ४७ ॥ संपत्तिः श्रीर्विभूतिश्च लक्ष्मीसंपत्समृद्धयः । श्रीमान्समृद्धो लक्ष्मीवानिभ्य आढ्यो धनेश्वरः ॥ ४८ ॥ आपद्विप[द्विप]त्तिश्च दारिद्रं निःस्वनिर्धनौ । कदर्यः कृपणो लोभी बद्धमुष्टिर्मितंपचः ॥ ४९ ॥ ;l{0760} ;c{॥ इति श्रीविड्वर्गः ॥} ;v{शूद्रवर्गः} गोकुलं तु व्रजो घोषो गोष्ठं गोपास्तु बल्लवाः । दुग्धं पयोऽमृतं क्षीरं गोरसः क्षीरजं दधि ॥ ५० ॥ घृतमाज्यं हविः सर्पिः नवनीतं तु म्रक्षणम् । उदश्विन्मथितं तक्रमारनालं तु काञ्जिकम् ॥ ५१ ॥ हविष्यान्नं तु क्षैरेयी परमान्नं च पायसम् । ;l{0765} घृतपक्वं तु पक्वान्नं घृतपूरादिभेदवत् ॥ ५२ ॥ सूपः स्यात्प्रहितं सूदोऽन्धः कूरं भक्तमोदनम् । व्यञ्जनं तेमनं शाकः पूपः पूपा च पोलिका ॥ ५३ ॥ भोजनं जेमनाहारौ भक्षणं खादनाशने । पिपासा तृट् तृषोदन्या बुभुक्षा क्षुत्क्षुधा रुचिः ॥ ५४ ॥ ;l{0770} खण्डस्तु मधुधूलिः स्यान्मत्स्यण्डी फाणितं वरा । सितोपला शर्करा च सिताथेक्षुरसो गुडः ॥ ५५ ॥ ;p{0040} क्षेत्री जीवश्च कृषिकृत्कर्षकश्च कृषीवलः । क्षेत्रं वप्रश्च केदारो हलः सीरश्च लाङ्गलम् ॥ ५६ ॥ कुम्भकारः कुलालश्च कुम्भस्तु कलशो घटः । ;l{0775} स्वर्णकारः कलादश्च मालाकारस्तु मालिकः ॥ ५७ ॥ क्षुरमर्दी दिवाकीर्तिर्नापितोऽन्तावसाय्यपि । मुण्डनं भद्राकरणं वपनं परिवापनम् ॥ ५८ ॥ वर्धकिः स्थपतिस्तक्षा रथकारश्च काष्ठतक् । व्योकारो लोहकारश्च शस्त्रमार्जोऽसिधावकः ॥ ५९ ॥ ;l{0780} रङ्गाजीवश्चित्रकारस्तन्तु[स्तुन्न]वायस्तु सौचिकः । निर्णेजकः स्याद्रजकस्तन्तुवायः कुविन्दकः ॥ ६० ॥ चाक्रिकस्तैलिकस्तैली शिल्पिकारूककारवः । कल्यपालः सुराजीवी शौण्डिको मण्डहारकः ॥ ६१ ॥ मदिरा वारुणी मद्यं सुरा कादम्बरी मधु । ;l{0785} शुण्डा दालासवः सीधुर्माध्वीकं कापिशायनम् ॥ ६२ ॥ आमिषं पिशितं मांसं पलं क्रव्यं च जङ्गलम् । रुधिरं शोणितं रक्तमस्रं क्षतजमप्यसृक् ॥ ६३ ॥ द्यूतकारोऽक्षदेवी चाक्षधूर्तः कितवश्व सः । द्यूतं दुरोदरं चाक्षवती पणश्च कैतवम् ॥ ६४ ॥ ;l{0790} पाशका देवना अक्षाः सारयोऽष्टपदं फलम् । स्तेनः पाटच्चरो दस्युश्चौरस्तस्करमोषकौ ॥ ६५ ॥ ;p{0041} कैवर्तो धीवरो दासो वागुरिकस्तु जालिकः । लुब्धको मृगयुर्व्याधो मृगयाखेटकौ समौ ॥ ६६ ॥ जीवान्तकः शाकुनिको वैतंसिकस्तु सौनिकः । ;l{0795} पादूकृच्चर्मकारश्चोपानत्पादूश्च पादुका ॥ ६७ ॥ चाण्डालस्तु दिवाकीर्तिर्निषादश्च जनंगमः । मातङ्गः श्वपचोऽस्पृश्योऽन्तेवासी प्लवबुक्कसौ ॥ ६८ ॥ इतरः प्राकृतो नीचः पामरश्च पृथग्जनः । पुलिन्दः शम्बरो भिल्लः किरातश्च वनेचरः ॥ ६९ ॥ ;l{0800} ;c{इति शूद्रवर्गः ॥} ;v{संकीर्णवर्गः} उत्पत्तिर्जन्म जननमुत्पादो जनिरुद्भवः । जीवितं चासवः प्राणाः श्वासश्च श्वसितं मरुत् ॥ ७० ॥ युवा वयःस्थस्तरुणस्तारुण्यं यौवनं वयः । जरीयान्स्थविरो वृद्धो वार्धक्यं विस्रसा जरा ॥ ७१ ॥ गुणवानुत्तमः श्रेष्ठो योग्यः पूज्यो महान्गुणी । ;l{0805} श्रेयाञ्शिष्टः सदाचारः साधुसभ्यार्यसज्जनाः ॥ ७२ ॥ विख्यातः प्रथितो ज्ञातः प्रतीतो विश्रुतोऽपि च । दातोदारो वदान्यश्च त्राता गोप्ता च रक्षकः ॥ ७३ ॥ कर्णेजपश्च पिशुनो द्विजिह्वो दुर्जनः खलः । पापो धूर्तः शठः क्रूरः क्षुद्रो नीचोऽधमोऽनृजुः ॥ ७४ ॥ ;l{0810} ;p{0042} दृप्तोऽभिमानी गर्विष्ठो गर्वितः स्तब्ध उन्नतः । कलङ्को लाञ्छनं लक्ष्म चिह्नमङ्कश्च लक्षणम् ॥ ७५ ॥ वैरं विरोधो विद्वेषः शृङ्खलो निगडोऽन्दुकः । विघ्नोऽन्तरायः प्रत्यूहो रोगातङ्कगदामयाः ॥ ७६ ॥ पाषाणः प्रस्तरो ग्रावा दृषदश्मोपलः शिला । ;l{0815} रेणुर्धूली रजः पांशुः पङ्कश्चिखिल्लकर्दमौ ॥ ७७ ॥ व्यवसायोद्यमोद्योगाभियोगोत्साहविक्रमाः । खुरली तु श्रमोऽभ्यासः संवाहनं तु मर्दनम् ॥ ७८ ॥ मिष्टं स्वादुश्च मधुरः कषायस्तुवरो रसः । पाचनोऽम्लो दन्तशठः कटुकः कटुरुषणः ॥ ७९ ॥ ;l{0820} स्याल्लवणः सर्वरसः क्षारस्तिक्तं तु तीक्ष्णवत् । रक्तः शोणोऽरुणस्ताम्रो लोहितः पाटलोऽपि च ॥ ८० ॥ श्वेतः शुक्लः सितः शुभ्रो वलक्षो धवलः शुचिः । गौरोऽवदातो विशदः पाण्डुः पाण्डुर उज्ज्वलः ॥ ८१ ॥ पीतो गौरो हरिद्राभः पालाशो हरितो हरित् । ;l{0825} कालः श्यामः सितिः कृष्णः श्यामलो मेचकोऽसितः ॥ ८२ ॥ नीलो रामोऽञ्जनाभश्च कर्बुराद्यास्तु मिश्रिताः । युग्मं द्वयं युगं द्वंद्वमुभयं युगलं द्वयी ॥ ८३ ॥ यमलं मिथुनं द्वैतं त्रयं च त्रितयं त्रयी । समूहो निवहो व्यूहो वृन्दं चक्रं कदम्बकम् ॥ ८४ ॥ ;l{0830} ;p{0043} ओघः संघो व्रजो व्रातो निकरः प्रकरश्चयः । संदोहः संहतिः स्तोमो वारः समुदयो गणः ॥ ८५ ॥ समुदायः समवायो निकुरम्बं च संचयः । जालः कलापः पटलः संघातः पूगमण्डलौ ॥ ८६ ॥ राशिः पुञ्जोत्करौ कूटं जातं यूथं भरः कुलम् । ;l{0835} ग्रामो वर्गः समाहारो निकायो निचयोऽपि च ॥ ८७ ॥ राजिर्मालावलिः श्रेणिस्ततिः पङ्क्तिश्च घोरिणी । सर्वं समस्तं सकलं समग्रं निखिलाखिले ॥ ८८ ॥ विश्वं कृत्स्नं तथाशेषं खण्डेऽर्धं शकलं दलम् । स्तोकं तुच्छं दभ्रमल्पं मात्रा लेशः कणो लवः ॥ ८९ ॥ ;l{0840} अणु सूक्ष्मं लघु श्लक्ष्णं क्षामः क्षीणः कृशस्तनु । बंहिष्ठं प्रचुरं प्राज्यं पुष्कलं बहुलं बहु ॥ ९० ॥ अदभ्रं भूरि भूयिष्ठं भूयश्च प्रबलोऽधिकः । खर्वं ह्रस्वं वामनं च प्रलम्बं दीर्घमायतम् ॥ ९१ ॥ उच्चं प्रांशून्नतं तुङ्गं निम्नं नीचं न्यगानतम् । ;l{0845} विवरं कुहरं छिद्रं रन्ध्रं गर्तावटौ बिलम् ॥ ९२ ॥ विचालं त्वन्तरं मध्यमन्तरालं च मध्यमम् । अरालं कुटिलं वक्रं सरलं प्रगुणो ऋजु ॥ ९३ ॥ बृहद्विशालं विस्तीर्णं महच्च विपुलं पृथु । कठोरः कठिनो रूक्षो निष्ठुरः कर्कशः खरः ॥ ९४ ॥ ;l{0850} ;p{0044} तीव्रोग्रौ दारुणं घोरं दृढमुद्दाममुत्कटम् । सुकुमारः सुखस्पर्शः कोमलो मृदुलो मृदु ॥ ९५ ॥ सुन्दरं रुचिरं रुच्यं xxxx मनोहरम् । मनोज्ञं मञ्जुलं मञ्जु पेशलं वल्गु बन्धुरम् ॥ ९६ ॥ कान्तं रम्यं चारु हारि कमनीयं मनोरमम् । ;l{0855} हृद्यं काम्यं रमणीयं प्रशस्तं साधु शोभनम् ॥ ९७ ॥ मुख्यः प्रधानः प्रवरो वर्योऽग्र्योऽग्रेसरोऽग्रणीः । प्रकृष्टश्च परार्ध्यश्च पुंगवः सत्तमः परः ॥ ९८ ॥ पौरस्त्यः प्रथमः पूर्व आदिराद्यादिमोऽग्रिमः । जघन्यः पश्चिमोऽन्त्यश्च पाश्चात्त्यश्चरमोऽन्तिमः ॥ ९९ ॥ ;l{0860} पूतं पवित्रं मेध्यं च मलिनं च मलीमसम् । निर्णिक्तं क्षालितं धौतमुज्ज्वलं निर्मलं शुचि ॥ १०० ॥ समानं सदृशं xx संकाशः संनिभः समः । अनुहारश्चोपमानं समकक्षा तुलोपमा ॥ १०१ ॥ समीपं निकटं पार्श्वं समयाभ्यर्णमन्तिकम् । ;l{0865} उपकण्ठं संनिधानोपान्ते सविधसंनिधी ॥ १०२ ॥ विप्रकृष्टं परं दूरं ध्रुवं नित्यं च शाश्वतम् । चञ्चलं चपलं लोलं तरलं चटुलं चलम् ॥ १०३ ॥ वेल्लितं प्रेङ्खितं धूतमान्दोलितं च वीजितम् । दोला प्रेङ्खोलनं प्रेङ्खा हिन्दोलश्चापहिञ्चितम् (?) ॥ १०४ ॥ ;l{0870} ;p{0045} संहनं मेदुरं सान्द्रं नीरन्ध्रं निबिडं दृढम् । प्रकटं तु स्फुटं स्पष्टं प्रकाशं व्यक्तमुल्बणम् ॥ १०५ ॥ त्वरितं सत्वरं शीघ्रं तूर्णं क्षिप्रं द्रुतं लघु । जवो वेगो रयो रंहस्तरो मन्दे तु मन्थरः ॥ १०६ ॥ अत्यर्थं निर्भरं तीव्रं गाढं बाढं दृढं भृशम् । ;l{0875} पूरितं भरितं पूर्णं शून्यरिक्ताखिलोद्वसाः ॥ १०७ ॥ संकुलाकुलसंकीर्णाकीर्णसंबाधसंकटाः । परीतं निचितं व्याप्तं दिग्धलिप्ताक्तगुण्डिताः ॥ १०८ ॥ संपृक्तः खचितो मिश्रः संवलितः करम्बितः । आश्रितः सहितो युक्तः समवेतः समन्वितः ॥ १०९ ॥ ;l{0880} सिद्धे निर्वृत्तनिष्पन्नौ निर्मितो विहितः कृतः । लब्धमासादितं प्राप्तं त्यक्तमुत्सृष्टमुज्झितम् ॥ ११० ॥ उरीकृतं प्रतिज्ञातमङ्गीकृतं प्रतिश्रुतम् । प्रस्थापितः प्रतिसृष्टः प्रहितः प्रेषितोऽपि च ॥ १११ ॥ रुद्धं तिरोहितं छन्नं छादितं पिहितावृते । ;l{0885} उत्पाटितमुन्मूलितमुत्खातं भग्नमुद्धृतम् ॥ ११२ ॥ उक्तं जल्पितमाख्यातं भाषितं कथितोदिते । प्रतिकूलं विलोमं च प्रतीपं वाममेव च ॥ ११३ ॥ ज्ञातं बुद्धमवसितं विदितावगते अपि । व्यत्यासस्तु विपर्यासो वैपरीत्यं विपर्ययः ॥ ११४ ॥ ;l{0890} ;p{0046} प्रत्यादिष्टं प्रतिक्षिप्तं निरस्तं नुन्नमीरितम् । श्र(स्र)स्तं भ्रष्टं च प्रस्कन्नं पतितं गलितं च्युतम् ॥ ११५ ॥ अन्वेषितं गवेषितमन्विष्टं मार्गितं तथा । छेदितं खण्डितं कृत्तं छिन्नं लूनं छितं दितम् ॥ ११६ ॥ पाटितं दारितं भिन्नं विद्धे छिद्रितवेधितौ । ;l{0895} बद्धो निगडितो नद्धः कीलितो यन्त्रितः सितः ॥ ११७ ॥ दग्धः प्रज्वलितः प्लुष्टो हेतिर्ज्वालाशिखार्च्चिषः । अङ्गारेङ्गालौ रक्षा तु भसितं भस्म भूतिवत् ॥ ११८ ॥ आर्द्रं तु स्तिमितं क्लिन्नं शुष्कमाश्याननीरसौ । निशितं तेजितं तीक्ष्णं कुण्ठितं वेगवर्जितम् ॥ ११९ ॥ ;l{0900} वर्तुलं मण्डलं वृत्तं निस्तलं वलयाकृतिः । अस्रं कोटिरणिः कोणं प्रान्तं पर्यन्तमन्तवत् ॥ १२० ॥ संदेहः संशयो रेको निश्चयो निर्णयोऽपि च । तथा विश्रम्भविश्वासप्रतीतिप्रत्ययाः समाः ॥ १२१ ॥ आर्भट्याडम्बराटोपाः व्यापप्रसरमूर्छनाः । ;l{0905} आधारः स्यादवष्टम्भः स्यादालम्बनमाश्रयः ॥ १२२ ॥ स्वरूपं लक्षणं भावो रूपधर्मात्मरीतयः । सृष्टिः सर्गश्च निर्माणं करणं घटनं कृतिः ॥ १२३ ॥ जम्बूः प्लक्षः शाल्मलिश्च कुशः क्रोञ्चाभिधस्तथा । शाकद्वीपः पुष्कराख्यः सप्त द्वीपा इमे स्मृताः ॥ १२४ ॥ ;l{0910} लवणक्षीरदध्याज्यसुरेक्षुस्वादुसागराः । भारताख्यं किंपुरुषं हरिवर्षमिलावृतम् । रम्यकाख्यं पञ्चमकं खण्डं षष्ठं हिरण्मयम् ॥ १२५ ॥ ;p{0047} कुरुखण्डं च भद्राख्यं केतुमालमिति स्मृतम् । एतानि नव खण्डानि जम्बूद्वीपविभागतः ॥ १२६ ॥ ;l{0915} वीणावारणवाजिसिंहहरिणानङ्गप्रवालाचलाः चन्द्रश्चातकचञ्चरीकजलमुक्चापासिवज्राहयः । हंसः कोकिलकेकिकीरगरुडः स्वर्णानिलार्कास्तमो गुञ्जा श्रीफलपद्मदीपखटीकाः सारङ्गशब्दा इमे ॥ १२७ ॥ श्रीसिंहे च कपौ शुके हरिहरे चामीकरे भार्गवे ;l{0920} चन्द्रेभे कविराजवाजिवहने वंशे यमे पारदे । नागे वर्णसमीरणेऽपि दहने स्कन्दे च संक्रन्दने मार्तण्डेऽशनिपन्नगेश्वरदिने खड्गे हरिः कीर्तितः ॥ १२८ ॥ अर्कमर्कटमण्डूकविष्णुवासववायवः । तुरङ्गसिंहशीतांशुयमाश्च हरयो दश ॥ १२९ ॥ ;l{0925} दिग्दृष्टिदीधितिस्वर्गवज्रवाग्बाणवारिषु । भूमौ पशौ च गोशब्दो विद्वद्भिर्दशधा मतः ॥ १३० ॥ ;c{इति श्रीसंकीर्णवर्गः ।} ब्रह्मक्षत्रियविट्शूद्रसंकीर्णाख्यैर्मनोरमैः । वर्गैस्तृतीयः काण्डोऽयं पूर्णितो हर्षकीर्तिना ॥ १३१ ॥ ;k{उपसंहारः} श्रीमन्नागपुरीयकाह्वयतपागच्छाधिपाः सज्जपाः ;l{0930} सूरिश्रीप्रभुचन्द्रकीर्तिगुरवस्तेषां पदानुग्रहात् । भूपाभिज्ञजनोचितां लघुतरां श्रीनाममालामिमां चक्रे पाठकहर्षकीर्तिरखिलां श्वेताम्बरग्रामणीः ॥ १३२ ॥ भूद्वीपवर्षसरिदद्रिनभःसमुद्र- पातालदिग्ज्वलनवायुवनानि यावत् । ;l{0935} यावन्मुदं वितरतो भुवि पुष्पदन्तो तावत्स्थिरा विजयतां बत नाममाला ॥ १३३ ॥ ;c{इति श्रीशारदीयाख्यनाममाला संपूर्णा ।}