;METADATA ;title{शिवकोष} ;author{शिवदत्तमिश्र} ;bookFullName{The Śivakoṣa of Śivadatta Miśra} ;bookSeriesDetails{Sources of Indo-Aryan Lexicography - 7} ;editor{R. G. Harshe} ;editorQualifications{B.A. (Tilak), D. Litt (Paris), Registrar and Honorary Collaborator, Dictionary of Sanskrit, Deccan College Postgraduate and Research Institute, Poona} ;publisher{Dr. S. M. Katre, for Deccan College Postgraduate and Research Institute, Yervada, Poona 6} ;pressDetails{S. R. Sardesai, B.A., LL.B. at Navin Samarth Vidyalaya's 'Samarth Bharat Press', 41 Budhwar, Poona 2} ;publicationYear{1952 A.D.} ;dataEntryBy{Dr. Dhaval Patel} ;dataEntryEmail{drdhaval2785@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{SKSD} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. Dr. Dhaval Patel for spending time to type in and proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{mixed} ;pagenum{true} ;linenum{true} ;chapterArrangements{kanda holds varga which holds subvarga.} ;newVerseNumbersAtChangeOf{varga} ;newLineNumbersAtChangeOf{varga} ;version0.0.1{08 February 2020} ;version0.0.2{09 February 2020} ;version0.0.3{09 February 2020} ;version0.0.4{09 February 2020} ;version0.1.0{09 February 2020} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0001} वन्दामहे भारति तं भवत्याः । कृपाकटाक्षं करुणापरायाः । यतो जगद्व्यस्तसमस्तवस्तु । स्वहस्तविन्यस्तमिवावभाति ॥ १ ॥ शब्दार्णवाजयामरवोपालितसिंहमेदिनीविश्वान् । हारावलीहलायुधशाश्वतहैमत्रिकाण्डशेषांश्च ॥ २ ॥ प्रीत्यै विविच्य भिषजो विविधौषधनामसंदिहानस्य । नानार्थौषधकोषो विरच्यते लिङ्गभेदेन ॥ ३ ॥ त्रिष्विति पदं त्रिलिङ्ग्यां मिथुने तु पदं द्वयोरिदं बोध्यम् । शेषे निषिद्धलिङ्गं त्वन्ताथादीनपूर्वकं भजतः ॥ ४ ॥ नानार्थः प्रथमान्तोऽत्र सर्वत्रादौ प्रकीर्तितः । सप्तम्यन्ताभिधेयेषु वर्तमानः सुनिश्चितः ॥ ५ ॥ प्राङ् नानार्थान्न तल्लिङ्गं द्वयोर्द्विद्वेन चैकता । शब्दावृत्तिर्न लिङ्गैक्ये सप्तमी न विशेषणे ॥ ६ ॥ लिङ्गं रूपादपि व्यक्तं लिपिभ्रान्तिछिदे क्वचित् । स्त्रियां नपुंसके पुंसीत्याद्यैः पुनरिहोच्यते ॥ ७ ॥ एकद्वित्रिचतुःपञ्चषड्वर्णानुक्रमात्कृतः । स्वरकाद्यादिकाद्यान्तवर्गैर्नानार्थसङ्ग्रहः ॥ ८ ॥ ;k{कान्ताः} ;v{कैकः} कश्चित्रके च सूर्याह्वे वालके तु नपुंसकम् । ;v{कद्विः} काका स्यात्काकजङ्घायां काकोलीकाकनासयोः ॥ ९ ॥ ;p{0002} काष्टोदुम्बरिका काकमाचिकारक्तिकास्वपि । टङ्कोऽस्त्री टङ्कणे नीलकपित्थेऽथ त्रिकः क्षुरे ॥ १० ॥ शृङ्गाटके च क्लीबं तु त्रिफलादित्रिकत्रये । वको वुको वङ्गसेने रक्तैरण्डे वसावपि ॥ ११ ॥ शाकोऽस्त्री हरिते ना तु द्रेष्कायां च स्मरच्छदे । शुकः शिरीषे स्थौणेये टिण्टुपूगे तु न द्वयोः ॥ १२ ॥ स्पृक्कापृक्के माल्यवत्यां लज्जायां च स्त्रियामुभे । ;v{कत्रिः} अशोको वञ्जुले मानद्रुमेऽशोकं तु पारदे ॥ १३ ॥ अशोका कटुरोहिण्यां अम्लको नाम्लवेतसे । स्त्री तु चिञ्चाम्लिकाकन्दचाङ्गेरीतिन्तिडीषु च ॥ १४ ॥ आढकी तु स्मृता शिम्बिधान्यभेदे च मृद्भिदि । आर्द्रकं शृङ्गवेरे स्यादार्द्रिका तु वितुन्नके ॥ १५ ॥ इक्ष्वाकुः कटुतुम्ब्यां स्त्री मुञ्जे राजादने पुमान् । कनकश्चम्पके धूर्ते कालीये नागकेसरे ॥ १६ ॥ किंशुके काञ्चनारे च क्रमुको ब्रह्मदारुणि । ताम्बूलमुस्तगूवाकरोध्रभिद्वयनीफले ॥ १७ ॥ कटुका राजिका तुम्बी करञ्जी रोहिणीषु च । क्लीबं कङ्कोलकव्योषत्रपुषे सर्षपे पुमान् ॥ १८ ॥ कण्टकः कोरके वेणौ पद्मबीजे तु कण्टकम् । स्त्री शाल्मलीकछुरयोः करकः सारलट्वयोः ॥ १९ ॥ कणिकाऽरणौ च कणिकश्चूर्णे सुमनस्य कर्णिकस्ताले । योषिति तु कोकिलाक्षे तरणीमल्ल्योश्च पद्मगर्भे च ॥ २० ॥ ;p{0003} कामुको रम्यकेऽशोके चातिमुक्तेऽपि चम्पके । किम्पाकस्तु परिव्याधे किम्पाकं वारुणीफले ॥ २१ ॥ अथ किंशुकः पलाशे नन्दीवृक्षे च पीततैलायाम् । योषिति कुशिकस्त्वक्षे रक्ते सर्जे च दीर्घपत्रे च ॥ २२ ॥ कुलकं तु पटोले स्यात्कुलकः काकतिन्दुके । क्षुरकः क्षवकेऽध्यण्डे गोक्षुरे तिलकेशरे ॥ २३ ॥ कृतकं खण्डलवणे कङ्कोले च विङङ्गके । कोरकोऽस्त्रीङ्गुदे कोले मृणाले कौशिकः पुरे ॥ २४ ॥ वत्सके चाथ गणिका यूथिका वह्निमन्थयोः । ग्रन्थिकं मागधे गूढच्छदनग्रन्थिपर्णयोः ॥ २५ ॥ गुग्गुलौ गैरिकं धातौ रुक्मे रक्ते च हल्लके । चित्रकः पावकेऽमण्डे चित्रकं मुखमण्डने ॥ २६ ॥ चीनाकः कृतकर्पूरे तृणधान्ये च चीनके । छद्मिका कन्दरोहिण्यां रक्तायां जतुकोऽस्त्रियाम् ॥ २७ ॥ लाक्षागुग्गुलुपालाशपर्पटेष्वपि हिङ्गुनि । जीविका जीवनीयायां जीवकः प्रियसर्जयोः ॥ २८ ॥ तनुका स्फूर्जलतयोस्तनुकं तु गुडत्वचि । तिन्दुकी स्याद्द्वयोः कालस्कन्धे क्लीबं तु तिण्डिशे ॥ २९ ॥ तिलकं मेचके ना तु पटोलश्रीमतोस्तिले । दीपको यवसाह्वायां जीरके लोचमस्तके ॥ ३० ॥ दीप्यको वस्तमोदायां यवानीबर्हिचूडयोः । नर्तकी शून्यमध्यायां नलनीवारयोर्नरि ॥ ३१ ॥ ;p{0004} नलिका नाडिका शाके निर्मध्यायां च नीलिका । जलनीली युग्मफलाशेफालीनीलिनीषु च ॥ ३२ ॥ पालङ्कः शल्लकी शाकभेदयोरथ पावकः । भल्लातके विडङ्गे च वह्निमन्थे च चित्रके ॥ ३३ ॥ प्राणको जीवके वोले प्रियकोऽसननीपयोः । कुङ्कुमे महिलाह्वायां पिण्याकः पुत्रपुंसकः ॥ ३४ ॥ तिलकल्के च बाल्हीके सूपधूपनसिल्हयोः । पीतकं गृञ्जने ताले चम्पके कुङ्कुमेऽभ्रके ॥ ३५ ॥ कुसुम्भे जीरके चाथ स्त्रियां कोशातकीभिदि । निशाकूष्माण्डयूथीषु किङ्किराते तु पीतकः ॥ ३६ ॥ पुलको गन्धके ताले पुलकं कालवालुके । पृथ्वीका पृथुलापार्थाकारवीबहुलासु च ॥ ३७ ॥ पृथुकश्चिपिटे चारुपत्रिकायां तु योषिति । बन्धूकोऽस्त्री बन्धुजीवे बन्धुकः पीतसालके ॥ ३८ ॥ वालुकं न द्वयोर्मूत्रफले च हरिवालुके । भूतीकं दीप्यकर्पूरसिल्हकस्तृणकत्तृणे ॥ ३९ ॥ भूनिम्बे वस्तमोदायां चिरबिल्वे च कट्फले । मधुकं क्लीतके कृष्णकङ्गुकाश्मर्ययोः स्त्रियाम् ॥ ४० ॥ मधूकं क्षौद्रसाह्वायां मधूकस्तु मधुद्रुमे । मण्डूका सूर्यभक्तायां मण्डूकस्तु कुटन्नटे ॥ ४१ ॥ ;p{0005} माक्षिकं सिक्थके क्षौद्रे माक्षिको धातुमाक्षिके । मार्षको रक्तवास्तूके जीवशाके च मूषिका ॥ ४२ ॥ देवदाल्यां द्रवन्त्यां च मोचकः शिग्रुपिच्छयोः । रम्भायां यवको ह्रस्वयवशालिप्रभेदयोः ॥ ४३ ॥ याज्ञिकः कुशपालाशखदिरे यावको निशि । अलक्तके सिल्हके च यूथिकाऽम्लानबालयोः ॥ ४४ ॥ रक्तकं शुल्वबाल्हीकप्राचीनामललोहिते । रक्तको रागिजपयोर्गुञ्जाराजिकयोः स्त्रियाम् ॥ ४५ ॥ रम्यकस्तु पटोलस्य मूले च विषमुष्टिके । रुचकं स्वर्जिकाक्षारे रोचना हृद्यगन्धयोः ॥ ४६ ॥ रुवौ लुङ्गे च रुचको रेणुकः शीतवल्लभे । कौन्त्यां स्त्री रेचकं काकवालुके च मुकूलके ॥ ४७ ॥ लोणीका लोणिकाशाकचाङ्गेरीशाकयोः स्त्रियाम् । वसुकः शिवमल्ल्यां स्याद्रौमके तु नपुंसकम् ॥ ४८ ॥ बाल्हीका बाल्हिकाधान्ये क्लीबे हिङ्गुनि कुङ्कुमे । वार्ताकं त्रिषु वार्ताकौ बृहतीक्षुद्रयोः स्त्रियाम् ॥ ४९ ॥ वार्षिकं त्रायमाणायां वार्षिकी मल्लिकाभिदि । बाष्पिका कारवीहिङ्गुपत्र्योः स्यादथ बीजकः ॥ ५० ॥ बीजपूरे पीतसारे वृक्षकः कुटजे धवे । स्त्रियां तु कन्दरोहिण्यां वृषकस्त्वटरूषके ॥ ५१ ॥ ऊषरे च दृषद्भेदे शालूकः खदिरेऽरलौ । पिण्डीतकेऽपि शालूकं फलपद्मादिकन्दयोः ॥ ५२ ॥ ;p{0006} सर्जिका स्वर्जिका क्षारे सर्जकोऽसनशालयोः । अजकर्णे सिंहिका तु चन्द्रपुष्पाटरूषयोः ॥ ५३ ॥ ;v{कच} अश्मन्तकः पुमानम्ललोणिकायुग्मपत्रयोः । अङ्गारिका दीर्घपत्रकाण्डे किंशुककोरके ॥ ५४ ॥ कुरण्टको पुमानेकैषिका पाठासुषेणयोः । कठिल्लकस्तु पर्णासे वर्षाभ्यां कारवेल्लके ॥ ५५ ॥ कर्कोटिका मनोज्ञायां बिल्वे कर्कोटकः पुमान् । कालीयकं कठिन्यां न स्री हरिचन्दने क्लीबम् ॥ ५६ ॥ काष्ठीलिका तु योषिति वनजायां वनजरम्भायाम् । मतः कुरबकोऽम्लानझिण्टीषष्टिकभित्सु च ॥ ५७ ॥ कुरण्टकः कुन्दपीता म्लानझिण्टीकपीतने । कोशातकी पटोल्यां च घोषकक्ष्वेडवेधयोः ॥ ५८ ॥ गवेधुकं गैरिके च तृणधान्ये गवेधुकः । गवेधुका तु गोधूमे बलायां च बलाभिदि ॥ ५९ ॥ गाङ्गेरुकी तु कालायां क्लीबं तु मृगलिण्डके । गोमेदकं पीतरत्ने काकोले पत्रकेऽपि च ॥ ६० ॥ तिक्तशाकस्तु वरुणे खदिरे पत्रसुन्दरे । त्रिवस्तुकं गोक्षुरके त्रिफलायां कटुत्रिके ॥ ६१ ॥ त्रिगन्धे तिन्तिडीकं तु न ना वृक्षाम्लचिञ्चयोः । दलाटकः स्वयंजाततिले च करिकेसरे ॥ ६२ ॥ ;p{0007} शिरीषे गैरिके कुन्दे ना फणिज्जे तु योषिति । पिण्डीतको मरुबके तगरे मदनद्रुमे ॥ ६३ ॥ पुण्डरीकं सिताम्भोजे बालुकाख्यविषान्तरे । सहकारफले ना तु दमने शालिभिद्यपि ॥ ६४ ॥ भण्डीरिका लोहितायां तण्डुलीयकभिद्यपि । भिरिण्टिका पयस्याभित्काकणन्त्योश्च योषिति ॥ ६५ ॥ मरुबकः पुष्पभेदे करघाटफणिज्जयोः । मयूरकः शैखरिके शिखिग्रीवेऽपि दीपके ॥ ६६ ॥ मधूलकोऽजातमद्ये दीर्घपत्रे मधूलिका । निःशूकदीर्घगोधूमाम्भोजामधुरसासु च ॥ ६७ ॥ मुरङ्गिका काकनासादेवश्रेणीसुभञ्जने । मृणालकं वीरतरे पद्मनाले वितुन्नकम् ॥ ६८ ॥ कुस्तुम्बरी भद्रमुस्तविष्बक्पर्णीमयूरके । विषाणिका मेषशृङ्गीकाकोलीकर्कटाह्वये ॥ ६९ ॥ वृषे तु ना शीतपाकी बलारक्तिकयोः स्त्रियाम् । सोमवल्कः कटुफले कदरे घृतपूरके ॥ ७० ॥ सौगन्धिकं तु रुचके कल्हारे सूपधूपने । देवजग्धे पद्मरागे क्लीबे लेलीतके पुमान् ॥ ७१ ॥ ;v{कपं} अथेक्षुवालिका काशक्षुरके चेक्षुभिद्यपि । स्यात्कृमिकण्टकं चित्राविडङ्गोदुम्बरेषु च ॥ ७२ ॥ भवेज्जलकरङ्कस्तु पुटोदकफलेऽम्बुदे । कम्बौ जललतायां च पुंस्यथ प्रतिविष्णुकः ॥ ७३ ॥ ;p{0008} क्षीरिण्यां मुचकुन्देऽपि स्यादथ व्रीहिराजकः । कङ्गुधान्ये च चीनाकधान्ये स्याच्छतपर्वकः ॥ ७४ ॥ वेणाविक्षुभिदि स्त्री तु षड्ग्रन्थानीलदूर्वयोः । स्वादुकण्टक इत्येष क्षुरे कोल्यां विकङ्कते ॥ ७५ ॥ स्याद्धेमपुष्पिका यूथ्यां चम्पके हेमपुष्पकः । ;v{कषट्} प्रावृषायणिका यूथीकण्डूराजटिलासु च ॥ ७६ ॥ मुखशोधनकं भव्ये नागवल्लीदले लवे । मुखमण्डनको धूम्रवर्णे च तिलकद्रुमे ॥ ७७ ॥ हिङ्गुनिर्यासकः पारिभद्रे क्लीबं तु हिङ्गुनि । ;c{इति कान्ताः ।} ;k{खान्ताः} ;v{खद्विः} शङ्खोऽस्त्रियां नखे कम्बौ शिखमांसीविशल्ययोः ॥ ७८ ॥ सुखमृद्धौ च वृद्धौ च वालके च नपुंसकम् । ;v{खच} अग्निशिखा कलिकार्यामग्निशिखं कुङ्कुमे कुसुम्भे च ॥ ७९ ॥ अग्निमुखी न क्लीबं भल्लाते स्त्री सुगर्भपातिन्याम् । इन्दुलेखा सोमलतागुडूचीवाकुचीषु च ॥ ८० ॥ नन्दीमुखी तु कर्मास्यां स्वल्पगोधूमभिद्यपि । ;c{इति खान्ताः ।} ;k{गान्ताः} ;v{गद्विः} तुङ्गी निशा बर्बरयोस्तुङ्गं पद्मस्य केसरे ॥ ८१ ॥ तुङ्गा पवित्रपत्रायां तुङ्गश्चोचे च केसरे । नागस्ताले भद्रमुस्ते पुन्नागे नागकेसरे ॥ ८२ ॥ नागा पुत्रजनन्यां च नागं सीसकरङ्गयोः । पिङ्गं तु वालके पिङ्गी शम्या पिङ्गा तु रामठे ॥ ८३ ॥ रोचनायां हरिद्रायां पूगः क्रमुकतूदयोः । भृङ्गं नखे त्वचायां भृङ्गो भृङ्गारके मार्गः ॥ ८४ ॥ आघाटे मृगनाभौ युगं तु ऋद्धौ च वृद्धौ च । वङ्गं सीसके रङ्गे वङ्गस्तु वयनीफले ॥ ८५ ॥ ;p{0009} वार्ताकेऽप्यथ वेगस्तु महाकालफलेऽपि च । मेघनादेऽथ शृङ्गी स्यादाम्रातवटपिप्पले ॥ ८६ ॥ पर्कट्यां चाथ शृङ्गो ना भूस्तृणे जीवकेऽस्त्रियाम् । विषर्षभशिवामेषशृङ्गीकर्कटकीषु च ॥ ८७ ॥ ;v{गत्रिः} कलिङ्गो लाङ्गलो गौरे कुटजे तद्यवे त्रिषु । कालिङ्गी राजकर्कट्यां भूमिकर्कारुकेऽस्त्रियाम् ॥ ८८ ॥ कुरङ्गी मुद्गपर्णी स्यात् कुरङ्गो मदनद्रुमे । चक्राङ्गी कटुरोहिण्यां मञ्जिष्टायामपि स्त्रियाम् ॥ ८९ ॥ त्रिवर्गस्तु विजाते स्यात्त्रिफलायां कटुत्रिके । द्विजाङ्गी कटुकातुम्ब्योर्नारङ्गः पिप्पलीरसे ॥ ९० ॥ नागरङ्गोपि पत्राङ्गं पद्मके रक्तचन्दने । भूर्जे परागः सुमनोरेणुः पर्पटचन्दने ॥ ९१ ॥ पतङ्गः शालिभेदेऽर्के क्लीबं पत्तूरसूतयोः । प्रियङ्गुः पिप्पलीकङ्गुराजिकाफलिनीषु च ॥ ९२ ॥ पुन्नागः पाटलापुष्पजातीफलसितोत्पले । वराङ्गं त्वचि कङ्कुष्टे वराङ्गी मूषिकाभिदि ॥ ९३ ॥ मुरङ्ग्युपोदकाकाकामूर्वाशोभाञ्जनेषु च । यज्ञाङ्गः किंशुके दर्भे तिलोदुम्बरपिप्पले ॥ ९४ ॥ यवे सक्तुफलायां च बालपत्रेऽपि सर्पिषि । रक्ताङ्गो रञ्जने चित्रे रक्ताङ्गा विद्रुमेऽसृजि ॥ ९५ ॥ रक्ताङ्गी जीवनीजिङ्ग्यो रथाङ्गं नेमियोग्ययोः । समङ्गा रक्तपादायां बलामञ्जिष्टयोरपि ॥ ९६ ॥ ;v{गच} अजशृङ्गी कर्कटकीमेषशृङ्ग्योश्च योषिति । ;c{इति गान्ताः ।} ;k{घान्ताः} ;v{घद्विः} लघु लोहे चलामज्जे स्पृक्कायां तु लघुः स्त्रियाम् ॥ ९७ ॥ ;p{0010} ;v{घत्रिः} अमोघा विजया कालवृन्तिका चित्रतण्डुले । ;c{इति घान्ताः ।} ;k{चान्ताः} ;v{चद्विः} कचं तूदीच्ये कर्पासे चुञ्चुर्ना सितिवारके ॥ ९८ ॥ चुञ्चु शाके वर्धमाने चोचं त्वचि गुडत्वचि । दाक्षिणात्यफले तालफले च नवनीतके ॥ ९९ ॥ चोचो माणवके मोचः पिच्छायां च घनच्छदे । मोचा तु शल्लकीरम्भानीलपुष्पीचिरायुषि ॥ १०० ॥ ;v{चत्रिः} कवचः पर्पटे नन्दिपादपे गूढपत्रके । त्रकचो गूढपत्रे स्यात्क्रकचा तु हलीमके ॥ १०१ ॥ निकोचोऽङ्कोटके मुस्ते मरिचं क्लीबमूषणे । पुंसि जम्बीरशाके स्यान्मारीचं तीक्ष्णकोलयोः ॥ १०२ ॥ ;v{चच} उपकुञ्ची राजिकायां क्षुद्रैलाकृष्णजीरयोः । तनुत्वगरणौ रोध्रे बृहत्वक् भूर्जपर्णयोः ॥ १०३ ॥ हिलमोची जलब्रह्म्यां मूलकाशोकवास्तुके । ;c{इति चान्ताः ।} ;k{छान्ताः} ;v{छद्विः} कच्छा शबरकन्दे च कच्छः कान्तालकद्रुमे ॥ १०४ ॥ पिच्छा भक्तस्य भण्डे च मोचाशाल्मलिवेष्टयोः । ;c{इति छान्ताः ।} ;k{जान्ताः} ;v{जद्विः} अब्जं शङ्खेऽस्त्रियां ना तु निचुले क्लीबमम्बुजे ॥ १०५ ॥ कुब्जस्तरण्यामाघाटे द्विजा कौत्यां च बर्बरे । पिजा तूले हरिद्रायां फञ्जी पद्माविशाल्ययोः ॥ १०६ ॥ रजः परागे रेणौ च लाजः स्यादार्द्रतण्डुले । नपुंसकमुशीरेऽथ स्त्रियां पुं भूम्नि चक्षते ॥ १०७ ॥ सर्जोऽश्वकर्णकण्डूरा हस्तिपिप्पलिकासने । ;v{जत्रिः} अम्बुजो निचुले पुंसि कमले क्लीबमद्रिजम् ॥ १०८ ॥ ;p{0011} पलिते शैलनिर्यासे करञ्जं घृतपूरके । नखे च कारुजीधातौ केसरे तिलभिद्यपि ॥ १०९ ॥ काम्बोजः श्वेतखदिरे पुन्नागे सोमवल्कले । काम्बोजी पाण्डुराहिङ्गुपर्णीचूडामणिष्वपि ॥ ११० ॥ गिरिजं त्वमले लोहे शिलाजतुनि गैरिके । गिरिजा मातुलुङ्ग्यां च जलजं शङ्खपद्मयोः ॥ १११ ॥ नीरजं कमले कुष्टे वनजोऽन्धकमुस्तयोः । क्लीबं गदेऽम्बुजे स्त्री तु मुद्गपर्ण्यश्वगन्धयोः ॥ ११२ ॥ शिलाजमिन्द्रजतुनि शैलेये स्त्री शिलात्वचि । ;v{जच} क्षीराब्धिजं स्यात्सामुद्रलवणे मौक्तिकेऽपि च ॥ ११३ ॥ काश्मीरजा विषायां क्लीबं कुष्टे च पुष्करे धीरे । तृणराजो गुडवृक्षे मोचायां कत्तृणे ताले ॥ ११४ ॥ रसराजः स्वादुरसे पारदे च रसाञ्जने । ;v{जपं} अक्षिभेषजशब्दो ना पुष्पकासीसरोध्रयोः ॥ ११५ ॥ मुनिभेषजः स्वादुरसे पारदे च रसाञ्जने । ;c{इति जान्ताः ।} ;k{टान्ताः} ;v{टद्विः} कटुर्लतासुरीकट्वीप्रियङ्गुविजयावहे ॥ ११६ ॥ ज्योतिष्मत्यां काकमात्यामथ त्रिकटुके कटु । कुटो हुतभुजि स्त्री तु गन्धकुट्यां कुटी कुटिः ॥ ११७ ॥ घृष्टिर्मूलकमूलाभे पुमान् स्त्री तु विषोदरे । घोण्टा तु मदने पूगवृक्षे च बदरीभिदि ॥ ११८ ॥ जटी प्लक्षे गर्दभाण्डेऽथो मूले नलदे जटा । झिण्टी सैरेयके बाणाबदरीमोदकीषु च ॥ ११९ ॥ ;p{0012} त्रुटिरेलाकट्फलयोर्नटस्तु नटमण्डने । नडेऽशोके नटं वन्ये नलीनीलिकयोर्नटी ॥ १२० ॥ पटुः पुंसि पटोले स्त्री छत्रायां लवणे पटु । पट्टिः स्त्री कृष्णवृन्तायां पट्टी लाक्षाप्रसादने ॥ १२१ ॥ वटो वराटे न्यग्रोधे यष्टी क्लीतकपद्मयोः । रिष्टः कुष्टे फेनिले च विटोऽब्जे लवणे रिमे ॥ १२२ ॥ शटी पुनर्नवाभेदगन्धमूलामयूरके । ;v{टत्रिः} अरिष्टो लसुने निम्बे रिष्टेऽरिष्टं तु गोरसे ॥ १२३ ॥ स्त्रियां नागबलाकट्व्योर्मद्यभेदे तु ना स्त्रियाम् । उच्चटा श्वेतगुञ्जायां भूधात्रीछत्रमुस्तयोः ॥ १२४ ॥ करटी कुसुम्भेऽक्लीबं पुंसि बिल्वकरीरयोः । कञ्चटं तोयपिप्पल्यां तण्डुलीयकभिद्यपि ॥ १२५ ॥ कर्कोटी स्याद्देवताडकर्कशच्छदयोरपि । कर्कटी बीजपेश्यां स्यादिर्वारौ शाल्मलीफले ॥ १२६ ॥ कर्कटा च कुलीरायां कर्कटं मृगलिण्डके । करहाटे कर्कटः स्यात्कुक्कुटः शितिवारके ॥ १२७ ॥ गूढपत्रे कुक्कुटी च काकणन्तीरसोनयोः । कन्दभेदे च लट्वायां मोचायामश्मभिद्यपि ॥ १२८ ॥ कुरण्टी शीर्षमञ्जार्यां कुरण्टः किङ्किरातके । कुनटी मनःशिलायां नेपाल्यां च वितुन्नके ॥ १२९ ॥ चर्पटः पर्पटेऽपि स्यात् पिष्टभेदेऽपि चर्पटी । त्रिकण्टस्त्रिकटश्चापि शृङ्गाटे गोक्षुरेऽपि च ॥ १३० ॥ त्रिपुटैलामल्लिकयोस्त्रिवृताबृहदेलयोः । सतीनके तु चणके त्रिपुटश्चाथ पर्कटी ॥ १३१ ॥ ;p{0013} पूगादिनूतनफले प्लक्षपिप्पलभेदयोः । पर्पटी जतुकृष्णायां रजःपिष्ठभिदोर्द्वयोः ॥ १३२ ॥ मर्कटी शूकशिम्बायां चक्राङ्ग्यां करजान्तरे । अपामार्गस्य भेदे च धान्यभेदे तु मर्कटः ॥ १३३ ॥ मार्कटो राजकर्कट्याः प्राचीनामलकस्य च । बीजे गवेधुकायाश्च फले पुंस्यथ मोरटम् ॥ १३४ ॥ सप्तरात्रात्परं क्षीरेऽङ्कोटपुष्पेक्षुमूलयोः । मोरटा पीलुपर्ण्यां च मोवाटः कृष्णजीरके ॥ १३५ ॥ चन्दने कदलीगर्भे शलाटुः शिवबिल्वयोः । शार्ङ्गष्टा काकणन्त्यां च काकमाचीकरञ्जयोः ॥ १३६ ॥ ;v{टच} करहाटः पद्मकन्दे पिण्डितेऽथ कुटन्नटम् । कैवर्तीमुस्तके जिह्मे शालूके वा कुटन्नटः ॥ १३७ ॥ गोपघोण्टः पूगफले विकङ्कतमहीरुहे । यवनेष्टः पारिभद्रे लशुने वृत्तमूलके ॥ १३८ ॥ खर्जूर्यां मरिचे चाथो यवनेष्टं च सीसके । विषमुष्टिर्महानिम्बे क्षुद्रमुष्टिः कपीलुनि ॥ १३९ ॥ सिंहच्छटा तु पुन्नागकेसरे नागकेसरे । ;c{इति टान्ताः ।} ;k{ठान्ताः} ;v{ठद्विः} काष्ठा दारुहरिद्रायां काष्ठं सामान्यदारुणि ॥ १४० ॥ कुष्ठं तु न द्वयोः पारिभाव्ये रामतृणे पुमान् । शठस्तून्मत्ततगरशङ्खाह्वाकुङ्कुमेषु च ॥ १४१ ॥ ;p{0014} ;v{ठत्रिः} अम्बष्ठा माचिकापाठाचाङ्गेरीयूथिकासु च । रामठं हिङ्गुनि स्त्री तु पिण्डायां ना समष्टिले ॥ १४२ ॥ ;v{ठच} दन्तशठः करमर्दे जम्भीले नागरङ्गेऽपि । भव्ये ग्राहिणि योषिति चिञ्चायामम्लवाटिकायां च ॥ १४३ ॥ पूतिकाष्ठं तु सरले देवदारुणि चाद्वयोः । शाकश्रेष्ठाऽनुजीवन्त्यां शाकश्रेष्ठं तु वास्तुके ॥ १४४ ॥ ;c{इति ठान्ताः ।} ;k{डान्ताः} ;v{डद्विः} क्ष्वेडा वंशशलाकायामथ पुंसि हलाहले । लोहितार्के पर्णफले क्लीबं च कृतवेधने ॥ १४५ ॥ खण्डः स्यादिक्षुविकृतौ विश्वदेव्यां तु योषिति । गुडः फाणौ गुडा हारहूरायां वज्रकण्टके ॥ १४६ ॥ चण्डा घोषाचोरपुष्प्योर्द्रावन्त्यां क्रोधमूर्च्छिते । यवान्यां गन्धमांस्यां च तिन्तिण्यां तु द्विलिङ्गभाक् ॥ १४७ ॥ पिण्डं लोहे बले पिण्डो जयापुष्पे च सिल्हके । पिण्ड्यलाबूतगरयोः पिण्डा खर्जूवरानिशि ॥ १४८ ॥ पृथ्व्यां च भण्डी जिङ्ग्यां ना कूष्माण्डे कर्कटीभिदि । मण्डोरुवावसिक्थान्नरसे क्लीबं तु मस्तुनि ॥ १४९ ॥ आमलक्यां स्त्रियां शौण्डी पिप्पल्यां त्रिकेऽपि च । ;v{डत्रिः} एरण्डा मूषिकाह्वायां पुंसि तूत्तानपत्रके ॥ १५० ॥ द्राविडमिति बिडलवणे स्त्रियां त्रुटौ ना तु कर्चूरे । निर्गुण्डीन्द्रसुरायां करहाटे सिन्दुके च शेफाल्याम् ॥ १५१ ॥ मत्स्याण्डी गण्डदूर्वायां संशृतार्धमलेक्षवे । ;v{डच} दीर्घदण्डस्तु गन्धर्वहस्तके च द्रुमोत्पले ॥ १५२ ॥ ;c{इति डान्ताः} ;p{0015} ;k{णान्ताः} ;v{णद्विः} कणो ना सूक्ष्मधान्यांशे पिप्पलीजीरयोर्द्वयोः । कृष्णं मरीचे लोहे स्त्री नीलीद्राक्षाकणासु च ॥ १५३ ॥ तीक्ष्णं मरीचे काकोलमूलकक्षारमुष्कके । समुद्रलवणे क्लीबं पुंसि तु क्षवकाभिधे ॥ १५४ ॥ पर्णं पलाशे पर्णस्तु सप्तपर्णे समिद्वरे । पर्ण्युग्रगन्धाशम्पाकमहाक्लीतनिकासु च ॥ १५५ ॥ बाणा द्वयोर्नीलटिण्ट्यां बाण इत्कटके पुमान् । वेणुरिक्षौ च वंशे च शोणः टिण्टो हविर्भुजि ॥ १५६ ॥ ;v{णत्रिः} अरुणातिविषायां च हेमायां त्रिवृताभिधे । अलंबुषारक्तपादीषड्ग्रन्थासु च योषिति ॥ १५७ ॥ उषणोषणे कणायामूषणमुषणं च मारीचे । अथ कत्तृणं हलीमे हठे किरातेऽपि रामकर्पूरे ॥ १५८ ॥ जरणो रुचके कृष्णे जीरे क्लीबं तु हिङ्गुनि । तरुणं च स्त्रियां कुब्जपुष्पे पञ्चाङ्गुले पुमान् ॥ १५९ ॥ पूरणं पिष्टभेदे च पूरणी शाल्मलीद्रुमे । वारुणी गण्डदूर्वायां विशालाश्वेतयोरपि ॥ १६० ॥ ब्राह्मणी ब्रह्मचारिण्यां फञ्जीमोहनयोरपि । रिङ्गिणी मृगगन्धायां कण्टकार्यां च योषिति ॥ १६१ ॥ रोहणश्चन्दने कूटशाल्मलौ गोमयप्रिये । विषाणी मेदुरकूर्चपर्ण्योः कुष्टे तु न द्वयोः ॥ १६२ ॥ श्रावणी श्रवणे मुण्ड्यां जटामांस्यां सुदर्शने । श्रीपर्णी तु हठे मुद्यां सप्तपर्णे तु कट्फले ॥ १६३ ॥ ;p{0016} कुम्भ्यां च शाल्मलौ क्लीबं पुण्डरीकाग्निमन्थयोः । सरणीकुन्दसारण्योः सुषेणा त्रिवृताभिदि ॥ १६४ ॥ पुंस्याविग्ने च वानीरे सुपर्णः कृतमालके । सुपर्णा कमलिन्यां च सुपर्णी पर्णसौम्ययोः ॥ १६५ ॥ सुवर्णा जोङ्गके क्लीबं काञ्चने हरिचन्दने । हरेणुः स्त्री रेणुकायां स तु पुंसि सतीनके ॥ १६६ ॥ ;v{णच} चारुपर्णी भद्रपर्ण्यां चारुपर्णो मुनिप्रिये । जीर्णपर्णस्तु खर्जूरीपादपे पिचुमर्दके ॥ १६७ ॥ तिलपर्णी तु कुन्तल्यां बर्बरे चन्दनेऽपि च । तैलपर्णी मलयजे सिल्हश्रीवासयोरपि ॥ १६८ ॥ पीलुपर्णी तु बिम्बायां मूर्वायां क्षीरमोरटे । पृथक्पर्णी स्निग्धपर्ण्यां पृष्टिपर्ण्यां यवासके ॥ १६९ ॥ मधुपर्ण्यमृताम्भोजाकाश्मरीनीलिनीषु च । रक्तरेणुस्तु सिन्दूरे पलाशस्य च कोरके ॥ १७० ॥ शतपर्णस्तु सुपर्णे शतपर्णी मस्त्यपित्तायाम् । शुकपर्णं स्थौणेये मोचायां ग्रन्थिपर्णे च ॥ १७१ ॥ स्निग्धपर्णी सिंहपुच्छ्यां मूर्व्यां पुंसि तु पिप्पले । सुनिषणश्चतुःपत्रसितिवारकयोः पुमान् ॥ १७२ ॥ सूर्यपर्णी मुद्गपर्ण्यां माषपर्ण्यामपि स्त्रियाम् । हस्तिकर्णो ब्रह्मवृक्षे हस्तिकर्णी तु चन्दने ॥ १७३ ॥ ;p{0017} हस्तिकर्णं कररुहे रक्तैरण्डे तु न स्त्रियाम् । हस्तिपर्णो वर्धमानगुह्यबीजकयोः पुमान् ॥ १७४ ॥ स्त्रियां धामार्गवे क्षीरमोरटे कर्कटीभिदि । ;v{णपं} मण्डूकपर्णः श्योनाकेऽप्यरलौ च कपीतने ॥ १७५ ॥ मण्डूकपर्णी मञ्जिष्टाब्राह्मीगोजिह्विकासु च । लोमशपर्णी प्रोक्ता गरागरीमाषपर्ण्योश्च ॥ १७६ ॥ ;c{इति णान्ताः ।} ;k{तान्ताः} ;v{तद्विः} कान्ता प्रियङ्गौ लोहे ना कुन्तः पुंसि गवेधुके । कुन्ती च गन्धवीरायां रेणुकायां पलङ्कषे ॥ १७७ ॥ कृत्तिर्भूर्जे त्वचायां स्त्री घृतमाज्ये जलेऽपि च । जातिर्जातीफले धात्र्यां मालत्यां रक्तचूर्णके ॥ १७८ ॥ तिक्तं रजसि कठिल्ले भूनिम्बे चापि तिक्ता तु । काण्डरुहा कटुतुम्बीकट्वीकाकाकणन्तीषु ॥ १७९ ॥ तेजोवती करञ्ज्यो रक्तो ना भल्लके दृढस्कन्धे । धातुः शिलादौ श्लेश्मादौ रसादौ गैरिकेऽस्थ्नि च ॥ १८० ॥ धूर्तं तु खण्डलवणे धूर्तो धुस्तूरचण्डयोः । नतः कुटन्नटे पुंसि क्लीबं कालानुसार्यके ॥ १८१ ॥ पीता तेजोवतीदार्वीरजनीरोचनासु च । रक्तो रोहिणि कम्पिल्ले रक्तं हिङ्गुलताम्रयोः ॥ १८२ ॥ प्राचीनामलके धीरे वसन्तोत्सवमण्डने । रक्ताङ्ग्यां तु स्त्रियां रीतिर्लोहकिट्टारकूटयोः ॥ १८३ ॥ लता ज्योतिष्मतीस्पृक्कालताकस्तूरिकासु च । दूर्वायां च प्रियङ्गौ च माधव्यां च नखेऽपि च ॥ १८४ ॥ ;p{0018} शिता सिता चोपलायां क्लीबे तु श्वेतचन्दने । शीतं मलयजे रूप्ये जलकुम्भ्यामथास्त्रियाम् ॥ १८५ ॥ वानीरे बहुवारे च शुक्तिः शङ्खे नखेऽपि च । श्वेता सिता वचाशङ्खाविदारीपाटलाभिदि ॥ १८६ ॥ गवादन्यामथ क्लीबं रूप्ये च हरिचन्दने । ;v{तत्रिः} अमृतं त्वक्षदुग्धाम्बुसुधाकाकोलसर्पिषि ॥ १८७ ॥ द्राक्षाकृष्णाभयाधात्रीछिन्नाकुल्यासु चामृता । अनन्तः पिप्पलेऽनन्ता दूर्वापथ्याकणासु च ॥ १८८ ॥ दन्ती दुरालभाधात्रीछिन्नाकर्पासिकास्वपि । विशल्यायां च गोप्यां च श्योनाके तगरेऽपि च ॥ १८९ ॥ आस्फोतोऽर्के द्वयोः स्त्री तु श्यामायां मल्लिकाभिदि । श्वेतायां कोविदारे तु नोन्मत्तः कनकेऽसने ॥ १९० ॥ मुचकुन्दे च कापोतं रुचके नेत्रभूषणे । जीवन्ती तु शमीजीवाछिन्नावन्दाभयाभिदि ॥ १९१ ॥ जीवन्तो रक्तमाषे स्यात् जीमूते मुस्तघोषयोः । त्रिवृतः स्नेहभेदे स्यात्त्रिवृता त्वरुणाभिदि ॥ १९२ ॥ द्रवन्ती दन्तिकाभेदरुदन्तीरोदनीषु च । पार्वती जीवनीयायां शल्लक्यामपि योषिति ॥ १९३ ॥ बृहती महतीक्षुद्राकलशीराष्ट्रिकास्वपि । मालत्यग्निशिखापाठावायसीसुमनासु च ॥ १९४ ॥ रोहितं कुङ्कुमे क्लीबं पुंसि रोहिणि रोहितः । लोहितं कुङ्कुमे रक्तचन्दने च कुचन्दने ॥ १९५ ॥ ;p{0019} वासन्ती प्रहसन्यां माधव्यां बालपुष्पायाम् । कुम्भ्यामथ वासन्तः श्रीमदशोकाक्षमुद्गचूतेषु ॥ १९६ ॥ श्रीमद्रक्ते स्त्रियां मुण्ड्यां मल्ल्यां नाश्वत्थरेचिनोः । सुव्रता महिलाह्वायां मल्लिकायां च तद्भिदि ॥ १९७ ॥ ;v{तच} अतिमुक्तस्तु माधव्यां कालस्कन्धे रथद्रुमे । अंशुमान् भास्करे शालिपर्ण्यामंशुमती मता ॥ १९८ ॥ ऋष्यप्रोक्ता शतावर्यां शूकशिम्ब्यां बलाभिदि । ऐरावतो नागरङ्गद्रुमेऽपि लकुचद्रुमे ॥ १९९ ॥ कलधौतं सुवर्णे स्याद्रजतेऽपि नपुंसकम् । कृष्णवृन्ता माषपर्णीकाश्मरीपाटलासु च ॥ २०० ॥ गारुत्मतं मरकते गरुडोद्गारकेऽपि च । चन्द्रकान्तो मणेर्भेदे चन्द्रकान्तं तु कैरवे ॥ २०१ ॥ ज्योतिष्मती काकजङ्घाकङ्गुणिक्योरपि स्मृता । तेजोवती वचातेजःपत्रीज्योतिष्मतीषु च ॥ २०२ ॥ नदीकान्तः पुमान् सिन्दुवारके हिज्जलेऽपि च । नदीकान्ता काकमाचीजम्बूभिद्वायसीषु च ॥ २०३ ॥ नन्द्यावर्तो नते बर्हिशिखायां वेतसेऽपि च । नागदन्ती मूषिकाह्वादन्तीन्द्राह्वाकुरूढके ॥ २०४ ॥ अथ प्रव्रजिता भूतजटायां भूकदम्बके । पारिजातस्तु मन्दारे पारिभद्रे सुरद्रुमे ॥ २०५ ॥ पारावती श्यामले ना जम्भीले कपितिन्दुके । अथ पीतरक्त उदितो बाल्हीके पद्मके कुसुम्भे च ॥ २०६ ॥ ;p{0020} मदयन्ती मदनीयाप्रमोदिनीबालपुष्पासु । वरतिक्ता पापचेल्यां ना त्वागस्त्ये च पर्पटे ॥ २०७ ॥ वनस्पतिर्ना द्रुमात्रे विनापुष्पं फलिद्रुमे । व्याधिघातः पुमानारग्वधे च जलवेतसे ॥ २०८ ॥ विष्णुक्रान्ता नीलपुष्पीकटभ्यामलकीभिदि । विकङ्कता मता चातिबलायां ना स्रुवोद्रुमे ॥ २०९ ॥ शतक्रतुर्मतः श्वेतकरवीरे च वत्सके । समुद्रान्ता तु कर्पास्यां स्पृक्कायां च यवासके ॥ २१० ॥ सूर्यभक्तो बन्धुजीवे रविवल्ल्यां तु योषिति । हैमवत्यतसीपथ्याहेमक्षीरवचासु च ॥ २११ ॥ ;v{तपं} अपराजिता तु कटभीशणपर्णीसूक्ष्मपत्रासु । कथिता वसन्तदूतश्चूते स्त्री माधवीकुम्भ्योः ॥ २१२ ॥ द्विजकुत्सितः पलाण्डौ रसोनकन्दे च बहुवारे । ;c{इति तान्ताः ।} ;k{थान्ताः} ;v{थद्विः} ग्रन्थिः स्यात्पिप्पलीमूले ग्रन्थिपर्णे तु नो नरि ॥ २१३ ॥ तुत्थं स्यादमृतासङ्गे नीलीबालैलयोः स्त्रियाम् । पार्था मार्तण्डभक्तायां पार्थस्त्वर्जुनपादपे ॥ २१४ ॥ पृथुः स्त्रियां च त्वक्पत्रीकारवीकृष्णजीरके । सिक्थो भक्तपुलाके स्यान्मधूच्छिष्टे तु न द्वयोः ॥ २१५ ॥ ;v{थत्रिः} अथाव्यथा हरीतक्यां चारट्यामपि भिक्षुके । अश्वत्थः पिप्पलप्लक्षवटे क्लीबं प्रजाहिते ॥ २१६ ॥ कायस्थामलकीछिन्नाप्रमथ्यातुलसीषु च । गोग्रन्थिर्ना करीषे स्यादपि गोजिह्विकौषधौ ॥ २१७ ॥ वयःस्थामलकीसोमवल्लरीकुण्डलीषु च । सूक्ष्मैलायां च काकोल्यां हरीतक्यां च शाल्मलौ ॥ २१८ ॥ ;p{0021} षड्ग्रन्था तु वचाशट्योः षड्ग्रन्थः करजान्तरे । ;v{थच} वानप्रस्थो मधुष्ठीलयज्ञपादपयोर्नरि ॥ २१९ ॥ ;c{इति थान्ताः ।} ;k{दान्ताः} ;v{दद्विः} कन्दो ना मुस्तके न स्त्री शूरणासस्यमूलयोः । कुन्दं माघ्येऽस्त्रियां कुन्दः कुन्दरौ ना छदः पुमान् ॥ २२० ॥ ग्रन्थिपर्णे तमालेऽपि मदो मार्गे च शीधुनि । मदा तु शीधुपुष्पायां शादो जम्बालशष्पयोः ॥ २२१ ॥ ;v{दत्रिः} इङ्गुदी तापसतरौ द्वयोः स्त्री श्लीपदापहे । औद्भिदं क्षारतोयोत्थलवणे नगभिद्यपि ॥ २२२ ॥ क्षणदा तु हरिद्रायां क्षणदः सर्वतोमुखे । कुमुदं कैरवे पद्मे कुम्भीकट्फलयोः स्त्रियाम् ॥ २२३ ॥ दरदः पारदे चूर्णपारदे विषभिद्यपि । नलदं स्यात्पुष्परसोशीरमांसीषु न द्वयोः ॥ २२४ ॥ पालिन्दी त्रिवृताभार्ग्योः प्राणिदा वृद्धिपथ्ययोः । वरदादित्यभक्तायां सूकरीहयगन्धयोः ॥ २२५ ॥ माकन्दस्तु रसाले स्यान्माकन्धामलकीफले । विषदा क्षुद्रभण्टाकीविदारीलवलीषु च ॥ २२६ ॥ विशदं पुष्पकासीसे केतके चाथ शारदी । शारिवातोयपिप्पल्योरक्लीबं विषमच्छदे ॥ २२७ ॥ शरदो मुस्तके मुद्गे काशे ब्राह्म्यां तु शारदा । ;v{दच} कटुकन्दो गृष्टिकन्दे पलाण्डौ च महौषधे ॥ २२८ ॥ कुरुविन्दोऽष्ठकुल्माषमाणिक्यव्रीहिभित्सु च । क्लीबं तु काचलवणे रक्तपर्णे च हिङ्गुले ॥ २२९ ॥ अथ कोकनदं रक्तकुमुदे रक्तपङ्कजे । खरच्छदो महापत्रे पटोले रक्तबिन्दुके ॥ २३० ॥ ;p{0022} गोधापदी तालपत्र्यां हंसपद्यां च योषिति । महाकन्दः शृङ्गवेरे रसोने शालनक्षमे ॥ २३१ ॥ माणके मूलके स्त्री तु विदारीकन्दरम्भयोः । सप्तच्छदं सप्तपर्णे भेदे विचिकिलस्य च ॥ २३२ ॥ ;v{दष} पारावतपदी काकानलीज्योतिष्मतीषु च । ;c{इति दान्ताः ।} ;k{धान्ताः} ;v{धद्विः} गन्धो लेलीतके कुष्टे दधि स्याच्छ्रीनिवासके ॥ २३३ ॥ क्षीरस्य चोत्तरावस्थाभावे दुग्धं तु जीवने । क्षीराविकायां दुग्धी स्यात् मधुः पुण्ड्रमधूकयोः ॥ २३४ ॥ मधु पुष्परसक्षौद्रमद्यक्षीराविकासु च । जीवन्त्यां तु स्त्रियां राधा श्रीफले च विषोदरे ॥ २३५ ॥ वधूः शटी माल्यवतीगोपकन्याप्रियङ्गुषु । सुधा गङ्गेष्टिकामूर्वाचूर्णानिस्तृंशपत्रके ॥ २३६ ॥ ;v{धत्रिः} न्यग्रोधस्तु वटे शम्यां मोहनैरण्डयोः स्त्रियाम् । मागधो जीरके स्त्री तु गृष्टियूथीकणासु च ॥ २३७ ॥ सुगन्धि क्लीबं क्षीरे स्यात्तथा च हरिवालुके । ;v{धच} इक्षुगन्धो कोकिलाक्षे क्रोष्ट्यां काशे च गोक्षुरे ॥ २३८ ॥ इक्षुगन्धः सुगन्धौ स्यात्त्रिषु क्लीबं तु वालुके । उग्रगन्धाजमोदायां वचायां क्षुद्विबोधने ॥ २३९ ॥ कालस्कन्धः सारतिन्दुतमाले जीवकद्रुमे । तीक्ष्णगन्धोऽवदंशेऽथ वचाराजिकयोः स्त्रियाम् ॥ २४० ॥ परिव्याधः कर्णिकारे निचुले चतुरङ्गुले । महौषधं शृङ्गवेरे लशुने विश्वभेषजे ॥ २४१ ॥ विषायां च विषे स्त्री तु मत्स्याक्षीमत्स्यपित्तयोः । हृद्यगन्धं च रुचके ना तु बिल्वाम्रजीरके ॥ २४२ ॥ ;c{इति धान्ताः ।} ;k{नान्ताः} अग्निर्भल्लातके चित्रे घनो मुस्ते घनं त्वचि । ज्योत्स्नी पटोलिकायां स्याज्ज्योत्स्ना श्यामलघोषयोः ॥ २४३ ॥ ;p{0023} धाना वितुन्नके भृष्टयवाद्यन्ने च सक्तुषु । मुनिः पियालदमनागस्त्यकोरककिंशुके ॥ २४४ ॥ कङ्केल्लिमल्ल्योर्मृत्स्ना तु तुवरीमृत्सयोरपि । रास्ना च स्याद्भुजङ्गाक्ष्यामेलापर्ण्यामपि स्त्रियाम् ॥ २४५ ॥ वनं प्रस्रवणे नीरे वह्निश्चित्रेऽप्यरुष्करे । ;v{नत्रिः} अर्शोघ्नः शूरणे स्त्री तु तालपर्ण्यामथार्जुनः ॥ २४६ ॥ फल्गुने च तृणे क्लीबमञ्जनं तु रसाञ्जने । सौवीरेऽप्योदनो न स्त्री भक्ते वाट्यालके स्त्रियाम् ॥ २४७ ॥ कठिनी खट्यां दारुणि कठिना गुडशर्करायां च । काञ्चनः काञ्चनारे स्याच्चम्पके नागकेसरे ॥ २४८ ॥ उदुम्बरे च धत्तूरे हरिद्रायां तु काञ्चनी । क्लीबेऽब्जकेसरे हेम्नि क्लीतनं क्षौद्रसाह्वये ॥ २४९ ॥ क्लीतना सिंहपुच्छ्यां च नीलिकायां च गृञ्जनः । पलाण्डुभेदे लसुने मधुशिग्रौ च पीनसि ॥ २५० ॥ चन्दनोऽस्त्री मलयजे सारिवायां तु चन्दना । छर्दनो मदनो निम्बे बिम्बालम्बुषयोरपि ॥ २५१ ॥ जननी जतुकृष्णायां पिशाचीमत्स्यपित्तयोः । जन्तुघ्नं हिङ्गुचौहारविडङ्गे ना शुकप्रिये ॥ २५२ ॥ जीवनं प्रस्रवे नीरे जीवनश्चिरजीविनि । मेदायां जीवनी सिद्धिवीराजीवासु जीविनी ॥ २५३ ॥ तेजनो ना शरे वेणौ तेजोह्वामूर्वयोः स्त्रियाम् । दहनोऽरुष्करे चित्रे धमनो नडनिम्बयोः ॥ २५४ ॥ धमनी निशि नट्यां च धाविनीति कुलीनिशोः । पृष्टिपर्ण्यां च नलिनं नडे नाड्यां सरोरुहे ॥ २५५ ॥ ;p{0024} न ना स्त्रियां तु पद्मिन्यां नन्दीप्लक्षे वटे पुमान् । पाचनं दशमूल्यादौ हरीतक्यां तु पाचनी ॥ २५६ ॥ प्राचीना घनकट्व्योर्वसन्तदूत्यां च पाठिनः । चित्रे पुरे च पिशुनं धीरे पिशुना तु पृक्कायाम् ॥ २५७ ॥ पीतनी रङ्गमालायां पीतनं पीतदारुणि । कुङ्कुमे हरिताले च पीतनस्तु कपीतने ॥ २५८ ॥ पूतना तु शिवामांस्योः फलिनी हलिनी स्त्रियोः । वाणिनी रजनीदार्वीमञ्जिष्टानीलिकासु च ॥ २५९ ॥ भावनं मन्थके भव्ये भूतघ्नं चित्रतन्दुले । सूपधूपनके चाथ भूतघ्नी देवदुन्दुभौ ॥ २६० ॥ वचायां सर्षपे पुंसि मदनो राठधूर्तयोः । सिक्थके मदनी मार्गे रजनी नीलिनीनिशोः ॥ २६१ ॥ जन्यां च रञ्जनं रक्ते रञ्जनो रक्तचूर्णके । स्त्रुक्निशारोचनानीलिजनीरक्तासु रञ्जनी ॥ २६२ ॥ रसोना विजयायां च रसोनं तु महौषधे । रक्षोघ्नी जटिलाचोरपुष्प्योः पुंसि तु सर्षपे ॥ २६३ ॥ सूपधूपनके क्लीबं रेचनो रक्तचूर्णके । रेचनी स्त्रुक्त्रिवृद्दोलाभयाह्रासमुकूलके ॥ २६४ ॥ रोचना रोचनश्चापि रक्तकल्हाररोहिणोः । जम्भे च शाल्मलौ पुंसि गोः पित्ते रोचनी स्त्रियाम् ॥ २६५ ॥ रोचना चाथ कम्पिल्ले मङ्गल्ये चापि रोचनी । रोही रक्ते वटेऽश्वत्थे स्त्री तु कठ्यां च कट्फले ॥ २६६ ॥ ;p{0025} अथ रोदनी त्रिदण्डीगुञ्जानन्तानिकुम्भासु । ललना लतात्मगुप्तासर्जे योषित् पियाले ना ॥ २६७ ॥ वितुन्नं वन्यभूधात्रीधानास्वस्तिकशीबले । विषघ्नी नाकुलीश्वेतागुडूचीत्रिवृतास्वथ ॥ २६८ ॥ पुंसि मोक्षे शिरीषे च शतघ्नी तु करञ्जके । वृश्चिकायां शङ्खिनी तु श्वेतपुन्नागमेध्ययोः ॥ २६९ ॥ श्लेश्मघ्नी मल्लिकाभेदकम्पिल्लकफणिज्जके । स्यन्दनं के पुमान्नेमौ सन्तानः कल्पपादपे ॥ २७० ॥ शृतक्षीरोपरिस्त्यानरूपायामपि योषिति । सुमनः पुंसि गोधूमे मालत्यां सुमना स्त्रियाम् ॥ २७१ ॥ ;v{नच} कपीतनो गर्दभाण्डेऽऽम्राताश्वत्थशुकप्रिये । कुचन्दनं च पतङ्गे रक्ते निर्गन्धचन्दने ॥ २७२ ॥ केसरीपूरके नागकेसरे देववल्लभे । क्रौञ्चादनस्तु चिञ्चुल्यां चिञ्चोटकमृणालयोः ॥ २७३ ॥ गवादनीन्द्रवारुण्यां शतपद्यां च तद्भिदि । चोलकी तु करीरे स्यान्नारङ्गे किष्कुपर्वणि ॥ २७४ ॥ तपस्विनी जटामांस्यां रोहिण्यां च पलाशिनी । पद्मिन्यां गन्धमूलायां द्रुमात्रे ना प्रचोदनी ॥ २७५ ॥ दुरालम्भाकण्टकार्योर्मातुलानी महाशणे । भङ्गायां काकजङ्घायां गोलोम्यां च रसायनम् ॥ २७६ ॥ घोले धात्र्यां जराव्याधिहरे विषविङ्गयोः । राजादनं तु धनुषि क्षीरिण्यां किंशुकेऽस्त्रियाम् ॥ २७७ ॥ ;p{0026} राजपत्नी रेणुकायां पित्तले राजसर्षपे । वृक्षादनं मधुच्छत्रे क्लीबे पुंसि गजाशने ॥ २७८ ॥ वृक्षादनी वृक्षवृन्दाविदारीकन्दयोः स्त्रियाम् । शिखरी तु पुमान् घण्टापाटलौ च मयूरके ॥ २७९ ॥ शिखण्डिनी यूथिकायां काकणन्त्यां च योषिति । श्रीकेतनं तु कनके पुष्पमात्रे सरोरुहे ॥ २८० ॥ अथ श्लेष्मघना मल्ल्यां केतक्यामपि चेष्यते । सरोजिनी तु पद्मिन्यां सरोजे वंशरोचने ॥ २८१ ॥ ;v{नपं} किष्कुपर्वा पुमानिक्षौ वेणौ पोटगलेऽपि च । कुञ्जराशनशब्दस्तु शल्लक्यामपि पिप्पले ॥ २८२ ॥ तिक्तपर्वा जलब्रह्मीगुडूचीमधुयष्टिषु । पीतचन्दनमुद्दिष्टं कालीयकहरिद्रयोः ॥ २८३ ॥ वरचन्दनमाख्यातं कालीये देवदारुणि । वरवर्णिनी तु लाक्षाफलिनीरोचनानिशि ॥ २८४ ॥ महारजनमुद्दिष्टं शातकुम्भकुसुम्भयोः । स्याद्रक्तचन्दनं रक्तकाष्टे लोहितचन्दने ॥ २८५ ॥ शकुलादनी तु तिक्ता मांसीचिञ्चुलिकञ्चटे । शिरीषेऽथ श्वेतधामा घनसाराब्धिफेनयोः ॥ २८६ ॥ हरिचन्दनमस्त्री स्यात्त्रिदशानां महीरुहे । क्लीबं कुङ्कुमगोशीर्षकञ्जधूलिरणप्रिये ॥ २८७ ॥ ;v{नष} सहस्रवेधी विदुले मार्गे क्लीबं तु हिङ्गुनि । ;c{इति नान्ताः ।} ;k{पान्ताः} ;v{पद्विः} नीपस्तु पुंसि बन्धूकनीलाशोकहलिप्रिये ॥ २८८ ॥ नृपं तगरशम्पाकपियालक्षीरिकासु च । नृपो भिङ्गारके पार्थे राजादनतरावपि ॥ २८९ ॥ ;p{0027} ;v{पत्रिः} श्रीपुष्पं तु लवे पुण्ड्रे श्रीपुष्पः प्रतिविष्णुके । ;v{पच} खरपुष्पा तु गोजिह्वामोदाबर्बरकेषु च ॥ २९० ॥ गन्धपुष्पः प्रावृषेण्ये केतके केसरे लवे । अङ्कोटेज्जलरोहीतरम्ये नील्यां च वेतसे ॥ २९१ ॥ गुच्छपुष्पा तु धातक्यां पुंसि पूतीकरञ्जके । गूढपुष्पः पुमान्मद्यदोहदे जन्तुमत्फले ॥ २९२ ॥ चन्द्रपुष्पा श्वेतसिंह्यां चन्द्रपुष्पःसमिद्वरे । जपापुष्पं कुङ्कुमे स्याज्जपायाः कुसुमेऽपि च ॥ २९३ ॥ ताम्रपुष्पी पाटलायां धातक्यां त्रिवृताभिदि । कोविदारेऽपि चण्डाते क्लीबं पुन्नागके पुमान् ॥ २९४ ॥ देवधूपः पुरे सर्जे नागपुष्पस्तु चम्पके । पुन्नागे नागकिञ्जल्के नागदन्त्यां तु योषिति ॥ २९५ ॥ नीलपुष्पा काञ्चनारनिर्गुण्ड्यार्त्तगलेषु च । नीलपुष्पी क्षुमानीलीकटभीवृद्धदारके ॥ २९६ ॥ पिण्डपुष्पं जपाशोककञ्जेऽस्त्री दाडिमे पुमान् । पीतपुष्पी तु देवार्हात्रपुसीवारुणीशणे ॥ २९७ ॥ पीतपुष्पा कारवल्ल्यां करवीरसुपुष्पयोः । पीतपुष्पो झिञ्झिरीटे चम्पके च कुरण्टके ॥ २९८ ॥ बहुपुष्पी सीधुपुष्प्यां पुंसि स्यात्पारिभद्रके । बीजपुष्पो मदनके जूर्णान्ने च फणिज्जके ॥ २९९ ॥ महापुष्पः काञ्चनारे श्लक्ष्णशाल्योदनोपमे । मधुपुष्पं विशल्यायां शिरीषे गुडपुष्पके ॥ ३०० ॥ ;p{0028} मृत्युपुष्पो नले काशे भूतावासेक्षुवेणुषु । रक्तपुष्पः कुरबकागस्तिशाल्मलिरोहिणि ॥ ३०१ ॥ पलाशतुङ्गचण्डातबन्धुजीवमनोहरे । रक्तपुष्पा चर्मरङ्गासिन्दूरीतरणीभिदि ॥ ३०२ ॥ रक्तपुष्पी वृद्धदारजपापाटलिपर्पटे । वृत्तपुष्पी नागदन्त्यां पुंसि मल्लीकदम्बयोः ॥ ३०३ ॥ धूलीकदम्बमल्लीभिद्वानीरमृदुपुष्पके । बृहत्पुष्पी शणे कुब्जे चिबुके केतके तु ना ॥ ३०४ ॥ शतपुष्पा शताह्वायां क्लीबे स्यात्पुण्डरीयके । शङ्खपुष्पी तु यूथीभित्कम्बुमालिन्ययोः स्त्रियाम् ॥ ३०५ ॥ शणपुष्पी शणे तूले शिवपुष्पोऽर्कपद्मयोः । शीधुपुष्पी ताम्रपुष्प्यां वङ्गसेनतरावपि ॥ ३०६ ॥ शुकपुष्पः शुकतरौ शुकपुष्पं शुकच्छदे । श्वेतपुष्पः शतप्राशे वरुणे सिन्दुकुन्दयोः ॥ ३०७ ॥ श्वेतपुष्पी महाश्वेता गणरूपकुटन्नटे । सदापुष्पी द्वयोरर्केऽलर्के कुन्दे तु योषिति ॥ ३०८ ॥ स्वर्णपुष्पी नागदन्त्यां केतक्यां सुरभौ तु ना । सुपर्णे स्वर्णपुष्पा तु चर्मकेश्यग्निजिह्वयोः ॥ ३०९ ॥ सितपुष्पः सितरोहिणि कुन्दे वन्ये तु सितपुष्पम् । सितपुष्पी मधुपुष्पा कटभीमङ्गल्यपुष्पीषु ॥ ३१० ॥ स्थिरपुष्पो हेमपुष्पछिन्नपुष्पकयोरपि । सूक्ष्मपुष्पाऽक्षपीडायां सूक्ष्मपुष्पी शणाधमे ॥ ३११ ॥ हेमपुष्पोऽशोकरोध्रचम्पकारग्वधेषु च । हेमपुष्पी तु भण्डीरी वारुण्यां यूथिकाभिदि ॥ ३१२ ॥ ;p{0029} हेमपुष्पं जवापुष्पे पाठायां नागकेसरे । ;v{पपं} काञ्चनपुष्पी यूथिभिन्माधवीपाटलासु च ॥ ३१३ ॥ चामरपुष्पः पूगे माकन्दे केतके काशे । दाडिमपुष्पो रोहिणि तूलिन्यां दाडिमीपुष्पम् ॥ ३१४ ॥ बन्धूकपुष्पः प्रियके बन्धुजीवसुमे द्वयोः । अथ स्यान्मल्लिकापुष्पः करुणे कुटजेऽपि च ॥ ३१५ ॥ ;c{इति पान्ताः} ;k{बान्ताः} ;v{बद्विः} दार्बी दारुहरिद्रायां हरिद्रा देवदारुणोः । गोजिह्विकायां निम्बस्तु ह्रीवेरपुचुमर्दयोः ॥ ३१६ ॥ बिम्बं फले बिम्बिकायां बिम्ब एरण्डधीरयोः । ;v{बत्रिः} कलम्बी नाडिकाशाके कलम्बो हरिवल्लभे ॥ ३१७ ॥ कदम्बः सर्षपे नीपे गजाह्वं करिकेसरे । गजाह्वा करिपिप्पल्यां गोडुम्बः शीर्णवृन्तके ॥ ३१८ ॥ गवादन्यां च भूजम्बूः स्वल्पजम्ब्वा विकङ्कते । गोधूमाह्वयधान्ये च नागरङ्गे च योषिति ॥ ३१९ ॥ ;v{बच} तिक्तपर्वा तु यष्ट्याह्वहिलमोच्यमृतासु च । राजजम्बूस्तु जम्बूभित्पिण्डखर्जूरयोः स्त्रियाम् ॥ ३२० ॥ शतपर्वो दीर्घपत्रभेदे यवफले नले । शतपर्वा तु भार्गव्यां वचाकटुकयोरपि ॥ ३२१ ॥ ;v{बपं} धूलीकदम्बस्तिनिशे निम्बे वरुणनीपयोः । शृगालजम्बूर्गोडुम्बे स्त्रियां घोण्टाफलेऽपि च ॥ ३२२ ॥ ;c{इति बान्ताः ।} ;p{0030} ;k{भान्ताः} ;v{भद्विः} कुम्भं त्रिवृद्गुग्गुलयोर्भद्रास्थालीहठे स्त्रियाम् । रम्भा तु मृत्युपुष्पायां स्याद्रम्भः षट्पदालये ॥ ३२३ ॥ शुभा तु श्वेतदूर्वायां पृक्कावांशीशमीष्वपि । ;v{भत्रिः} ऋषभी शूकशिम्बायामृषभो दुर्धरे पुमान् ॥ ३२४ ॥ कटभी गिरिकर्ण्यां च ज्योतिष्मत्यां द्रुभिद्यपि । अथो कुसुम्भः कनके स्यान्महारजनेऽपि च ॥ ३२५ ॥ सुरभिश्चम्पके स्वर्णे नवमल्ल्यां हरिप्रिये । मुरासुराफलैलेये शल्लक्यां गन्धरास्नयोः ॥ ३२६ ॥ ;v{भपं} शुकवल्लभः शिरीषे दाडिमस्य फलेऽपि च । ;c{इति भान्ताः ।} ;k{मान्ताः} ;v{मद्विः} उमा तु रत्नपत्रायां हरिद्रायामथ क्षुमा ॥ ३२७ ॥ अतसीनीलयोः क्षेमश्चण्डाचोरकयोर्द्वयोः । ध्यामो दमनके गन्धतृणे पद्मः पलङ्कषे ॥ ३२८ ॥ पद्माऽव्यथाफञ्जिकयोः पद्मो स्त्री पद्मकेऽम्बुजे । ब्राह्मी तु फञ्जिकासोमवल्लरीशाकभित्सु च ॥ ३२९ ॥ भीमः कुम्भोलुखलके बकपुष्पे च वेतसे । रामा श्यामा हिङ्गुनाड्योः क्लीबं वास्तूककुष्ठयोः ॥ ३३० ॥ रामः पुमान् कर्णपूरे रुक्मं काञ्चनलोहयोः । लक्ष्मीः सक्तुफलापद्मावृद्धिऋद्धिप्रियङ्गुषु ॥ ३३१ ॥ शमी सक्तुफलायां स्याच्छिम्बायां गुग्गुलावपि । श्यामा प्रियङ्गुसरलागोपीगुन्द्राहरिद्रासु ॥ ३३२ ॥ नीलीचपलासोमे श्यामोऽब्दे वृद्धदारके खदिरे । श्यामं तु काललवणे मारीचे भूस्तृणे कुम्भे ॥ ३३३ ॥ ;p{0031} सोमा ब्राह्मीसोमराजाकुण्डलीषु पुमाञ्जले । कर्पूरसोमलतयोर्हिमं कर्पूरशीतयोः ॥ ३३४ ॥ ;v{मत्रिः} उत्तमं सिन्धुजे स्त्री तु दुग्धिकायां फलत्रिके । गोलोमे तु श्वेतदूर्वाभूतकेशीवचासु च ॥ ३३५ ॥ गोधूमः स्यान्नागरङ्गशूकधान्यप्रभेदयोः । दाडिमस्तु त्रिलिङ्गं स्यादेलायां करकेऽपि च ॥ ३३६ ॥ विद्रुमो रत्नवृक्षेऽपि प्रवाले नवपल्लवे । कलिद्रुमो दुरारोहे श्रीवासे च विभीतके ॥ ३३७ ॥ तृणद्रुमस्तु हिन्ताले लाङ्गल्यां क्रमुके तले । खर्जूर्यां तालिकायां च खर्जूरे क्रकचच्छदे ॥ ३३८ ॥ महाश्यामा तु विज्ञेया शिंशिपावृद्धदारयोः । ;c{इति मान्ताः ।} ;k{यान्ताः} ;v{यद्विः} कन्या कुमारिकावन्ध्यास्थूलैलासारिवासु च ॥ ३३९ ॥ केश्यं तु वालके भृङ्गराजे चव्यं तु नो नरि । कोलायां च्यवने चव्यं चव्या दूर्वोग्रगन्धयोः ॥ ३४० ॥ जयाभयामातुलानीजयन्त्यरणिभित्सु च । विनापि तेषु तार्क्ष्यं तु रत्नभेदे रसाञ्जने ॥ ३४१ ॥ दिव्यं कोले लवे सूते शिवे ब्राह्म्यां तु योषिति । दीप्यो यवान्यां मोदायां धन्या धात्र्यां वितुन्नके ॥ ३४२ ॥ पथ्या मुण्डीविजयावन्ध्यापद्मासु पथ्यन्तु । सिन्धुनि पाक्यं काचे बिडे च पाक्यो यवक्षारे ॥ ३४३ ॥ प्रिया प्रियङ्गुकाकोलीमल्लिकावृद्धिऋद्धिषु । भव्या करिकणायां स्त्री कर्मरङ्गतरौ नशि ॥ ३४४ ॥ ;p{0032} मेध्या ब्राह्मीशङ्खपुष्पीगन्धाढ्यारोचनासु च । वचायां पीततैलायां वेल्ले मेध्यं तु जीरके ॥ ३४५ ॥ रम्यं पटोलमूले स्त्री रात्रौ पुंसि तु चम्पके । वन्यं तु क्षुद्रमुस्तायां त्वचि वाट्या बलाभिदि ॥ ३४६ ॥ बलायामपि वाट्यां तु रुग्भृष्टयवपुष्करे । वृष्या तु स्वादुकन्दायां धात्र्यां क्लीबं तु शाद्वले ॥ ३४७ ॥ शल्यं क्ष्वेडे च मदने शल्यः सेव्यस्तु पौण्ड्रके । सेव्या तु हृद्यगन्धायामथ सेव्यं रणप्रिये ॥ ३४८ ॥ सौम्या सोमासोमराजीसुमनापर्णिनीषु च । ऋद्धौ वृद्धावपि स्त्री स्यान्न द्वयोः सोमगन्धिके ॥ ३४९ ॥ हृद्यो लुङ्गे युगे हृद्या मुरायां जलकुब्जके । हृद्यं गुडत्वचायां च कृष्णजीरे तु न स्त्रियाम् ॥ ३५० ॥ ;v{यत्रिः} अभया तु हरीतक्यामभयं समगन्धिके । कलोड्यं पद्मबीजेन्दीवरवेणुफलेषु च ॥ ३५१ ॥ कैडर्यः कट्फले द्रेष्काकरञ्जमदनद्रुमे । गन्धाढ्या तु सटीगन्धमादनीजलकुब्जके ॥ ३५२ ॥ गाङ्गेयी पुंसि वा मुस्ते क्लीबं स्वर्णकसेरुणोः । चक्षुष्यः कतके पुण्डरीयके च रसाञ्जने ॥ ३५३ ॥ अस्त्री स्त्री वनकुलत्थे चाम्पेयो नागकेसरे । किञ्जत्के चम्पके पुंसि सुवर्णे पुन्नपुंसकम् ॥ ३५४ ॥ नादेयी नीरवानीरे भूजम्बूनागरङ्गयोः । जवायामम्बुपिपल्यां जयन्त्या सैन्धवेऽद्वयोः ॥ ३५५ ॥ ;p{0033} पयस्या दुग्धिकावीराकाञ्चनक्षीरिणीषु च । मलया त्रिवृताभेदे मलयः श्वेतचन्दने ॥ ३५६ ॥ मङ्गल्यो ग्रन्थिलाश्वत्थमसूरारिष्टवार्षिके । स्त्रियां तु शम्यधःपुष्पीमिसिधीरप्रियङ्गुषु ॥ ३५७ ॥ रोचनाजीवनीमल्लिगन्धिकालागुरुण्यपि । विशल्याग्निशिखादन्तीगुडूचीत्रिवृतासु च ॥ ३५८ ॥ शङ्खाख्या तु वचाकम्बुमालिन्योर्दध्नि न द्वयोः । शालेयं न द्वयोस्तालपर्ण्यां चाणक्यमूलके ॥ ३५९ ॥ शैलेयं गिरिमृत्तालपर्णीशैलजसिन्धुजे । स्त्रीप्रियः सहकारस्य फले शोभाञ्जनद्रुमे ॥ ३६० ॥ हिरण्यं तु वराटे स्यात्काञ्चनेऽपि च न द्वयोः । ;v{यच} अलिप्रिया तु जम्बूभिन्नेपाल्ये न हलिप्रिये ॥ ३६१ ॥ कण्टकाढ्या कुब्जमोचामसूरविदलासु च । घुणप्रियाप्रतिविषाहस्तिदन्त्योः स्त्रियां मता ॥ ३६२ ॥ जीवनीया जयाजीवाकाकवीरासु ना गणे । तण्डुलीयः शाकभेदे विडङ्गे धातुमाक्षिके ॥ ३६३ ॥ तृणशून्यं तु केतक्यां मल्ल्यां च तृणशून्यवत् । धनञ्जयश्चित्रके स्यादर्जुनेऽरुष्करेऽपि च ॥ ३६४ ॥ पार्वतीया तु मोदक्यां धातक्यामभयाभिदि । प्रावृषेण्यात्मगुप्तायां कुलत्थे ना हरिप्रिये ॥ ३६५ ॥ मुनिप्रियो ब्रह्मवृक्षनृत्यकुण्डघनुःपटे । रविप्रियादित्यभक्तानिम्बयोः पुंसि मार्कवे ॥ ३६६ ॥ वेधमुख्या मृगमदे वेधमुख्यतु केसरे । शतवीर्या शतावर्य्यां दूर्वायां च शुकप्रिया ॥ ३६७ ॥ ;p{0034} राजादने च दाडिम्यां निम्बे ना तु कपीतने । हरिप्रियं कालसारे कदम्बे तु हरिप्रियः ॥ ३६८ ॥ ;v{यपं} कालानुसार्यं कालीये शैलेये तगरेऽपिच । सहस्रवीर्या भार्गव्यां शतावर्यां च योषिति ॥ ३६९ ॥ ;c{इति यान्ताः ।} ;k{रान्ताः} ;v{रैकं} श्रीः श्रीनिवेशके बिल्वे राजादनलवङ्गयोः । ;v{रद्विः} अस्रस्तु वालके क्लीबं कुङ्कुमेऽभ्रं तु मुस्तके ॥ ३७० ॥ जाम्बूनदेऽभ्रपटलेऽपीन्द्रः शक्रमहीरुहे । इन्द्रा फणिज्जकेऽप्युग्रा वचायां क्षुद्विबोधने ॥ ३७१ ॥ ऐन्द्री स्यादिन्द्रवारुण्यां शेफल्यां सारिवैलयोः । क्षारः पाक्ये गुडे काचे यवजे पटुभस्मनोः ॥ ३७२ ॥ क्षुद्रा चाङ्गेरिकाव्याघ्र्योः क्षुरो गोक्षुर इक्षुरे । क्रोष्ट्री विदारीलाङ्गल्योः क्षौद्रं क्षुद्रोद्भवे जले ॥ ३७३ ॥ खरो ना पृथुले क्लीबं देवताडाजमोदयोः । गरा गरी च जीमूते न स्त्री तूपविषे विषे ॥ ३७४ ॥ गुन्द्रैरकालताभद्रमुस्ते गुन्द्रस्तु तेजने । गौरः करञ्जे सिद्धार्थे गौरं तालेऽब्जकेसरे ॥ ३७५ ॥ गौरी तु रजनीपिङ्गाप्रियङ्गुतुलसीषु च । चन्द्रः कर्पूरकाम्पिल्लजम्बूनदजलेषु च ॥ ३७६ ॥ चित्रो हुतभुजि स्त्री तु दन्त्यैन्द्रीशम्बरीषु च । चुक्र्यम्बष्टाचिञ्चयोर्ना वेतसाख्येऽम्लवेतसे ॥ ३७७ ॥ क्लीबं सुक्ते तिन्तिडीके चोरो निश्चरशङ्खयोः । चात्रा मिसावतिछत्रे कुस्तुम्बुरुशिलीन्ध्रयोः ॥ ३७८ ॥ तन्त्री तु कन्दरोहिण्यां तन्त्रं स्यादौषधोत्तमे । तीव्रस्तीव्रोत्तमे तिक्तासुरीदूर्वाभिदि स्त्रियाम् ॥ ३७९ ॥ ;p{0035} दारु स्यात्त्रिषु पीतद्रौ देवदारुणि न स्त्रियाम् । धारा वत्सादनीक्षीरकाकोलीपृथुजीरके ॥ ३८० ॥ सूक्ष्मैलायां हरिद्रायां गन्धकुट्यां च योषिति । धीरा वीराकुब्जाभिदोर्धीरं पौष्कररक्तयोः ॥ ३८१ ॥ पुण्ड्रं प्रपौण्ड्ररीके स्यात्पुण्ड्रो व्रीहीक्षुभेदयोः । अतिमुक्ते पुण्डरीके वरस्तिन्दुपियालयोः ॥ ३८२ ॥ वर्यभीरौ वरं धीरकुम्भसिन्धुगुडत्वचि । वरा वन्ध्याचन्द्रहासापौत्रीपाठाफलत्रिके ॥ ३८३ ॥ वीरा कुलालीगम्भीरीक्षीरावीवारुणीषु च । काकोलीक्षीरकाकोलीतामलक्येलवालुषु ॥ ३८४ ॥ रम्भाविदारिकायुग्मकाष्टोडुम्बरिकासु च । वीरस्तु ककुभे वीरं नते शृङ्ग्यां च काञ्चिके ॥ ३८५ ॥ भद्रानन्तारसागोपीकृष्णाहिंस्राम्ललोणिषु । सारिण्यां कट्फले क्लीबं बिम्बाम्बुदमहोत्पले ॥ ३८६ ॥ मुरा महासहायां स्याद्गन्धकुट्यामपि स्त्रियाम् । वज्रः सिहुण्डे वज्रं तु शिवहीरकवालके ॥ ३८७ ॥ वज्रा गुडूच्यां व्याघ्रस्तु रक्तैरण्डकरञ्जयोः । व्याघ्री निदिग्धिकायां च वेरं वङ्गेऽपि कुङ्कुमे ॥ ३८८ ॥ शुक्रोऽर्जुने च कुटजे शिग्रुः शोभाञ्जने पुमान् । शाकमात्रे च शीघ्रा तु दन्त्यां शीघ्रं घनच्छदे ॥ ३८९ ॥ सेव्ये शुभ्रस्तु सुमने शुभ्रा वंश्याहिछत्रयोः । शुभ्रं वरेऽभ्रके सारो लोहदाडिम्बयाज्ञिके ॥ ३९० ॥ ;p{0036} स्थिरा कलश्यंशुमत्योः सूर्यपर्णीद्वयेऽपि च । धवे तु पुंसि हिंस्रा तु काकादन्यां चिरायुषि ॥ ३९१ ॥ बृहत्यां कृष्णसारायां पिशाच्यामाटरूषके । ;v{रत्रिः} अमरा नीलदूर्वायां वत्सादन्यामथामरः ॥ ३९२ ॥ गुडायामस्थिसंहारेऽप्यवरं तु सुगन्धिके । कर्पासेऽप्यगुरु क्लीबं शिंशपायां च जोङ्गके ॥ ३९३ ॥ करीरे गूढपत्रे च न स्त्री वंशस्य कन्दले । कच्छुरा शुकशिम्बायां शटीद्रुस्पर्शयोरपि ॥ ३९४ ॥ कर्चूरो गन्धमूले स्यात्कर्चूरं नटमण्डने । कबरी बर्बरापृथ्व्योः कलिद्रुः श्रीनिवासिके ॥ ३९५ ॥ भूतावसे च काश्मीरं कुङ्कुमे पुण्यसागरे । कुमारी तरणीवन्ध्यावनमाल्यसहासु च ॥ ३९६ ॥ श्वेतस्पन्दामहाजम्ब्वोः कुमारो वरुणे नरि । कुञ्जरा मदनीयायां पाटलायां च केसरः ॥ ३९७ ॥ किञ्जल्के स्त्री पुमान् तुङ्गे मुकुरे पुष्पकेसरे । सूपधूपनके क्लीबं खपुरः पूगमुस्तयोः ॥ ३९८ ॥ खर्जूरस्तु द्वयोः सिन्द्यां तालपत्र्यां तु सा स्त्रियाम् । खदिरा शाकभेदे स्यात्खदिरो दन्तधावने ॥ ३९९ ॥ गण्डीरी मत्स्यगन्धायां शाकभिद्वज्रयोः पुमान् । जम्बीरः प्रस्थपुष्पे च जम्भले शाकभिद्यपि ॥ ४०० ॥ त्वक्पत्री हिङ्गुपत्र्यां च त्वक्पत्रं तु गुडत्वचि । त्वक्सारस्तु शणे वंशे तुवर्यन्नमृदोर्भिदि ॥ ४०१ ॥ ;p{0037} द्रुभेदे नागरं विश्वे मुस्ते देव्यां तु नागरी । निर्जरा तालपर्ण्यां च वत्सादन्यां शिवाफले ॥ ४०२ ॥ पवित्रः खदिरे दर्भे पत्तूरे लोहमारके । रक्तकाष्टेऽपि पङ्कारः शैवले जलकुब्जके ॥ ४०३ ॥ पापीरो भक्तसिक्थे स्यात् कदम्बस्य च केसरे । पीतद्रुः पुंसि गौराभपीतचन्दनयोरपि ॥ ४०४ ॥ पुष्करं न द्वयोः पुण्यसागरे पङ्कजेऽपि च । पौष्करं पद्मबीजे स्यान्मूले पुष्करकस्य च ॥ ४०५ ॥ भक्षरः स्वर्जिकाक्षारे गण्डाख्यलवणेऽपि च । मसूरा मसुरा चापि त्रिविद्धान्यविशेषयोः ॥ ४०६ ॥ मसूरमसुरौ पुंसि द्वावेतावपि चैतयोः । मधुरं विषे स्त्रियां द्राक्षामिश्रेयामागधीषु च ॥ ४०७ ॥ महाशतावरीमेदामधूलीयष्टिकास्वपि । मधुवल्यामथो पुंसि जीवन्तचिरजीवयोः ॥ ४०८ ॥ मन्दारः पारिभद्रेऽर्कपर्णे देवमहीरुहे । रुधिरा रोचनायां च रुधिरं कुङ्कुमेऽसृजि ॥ ४०९ ॥ बदरः कुन्तलीशाकतिलपर्ण्याह्वशाकयोः । बदरी कौल्यकर्पास्योर्बदरं तु फले तयोः ॥ ४१० ॥ बदरा तूलबदरीविष्णुक्रान्तारसासु च । बर्बरस्त्वजगन्धायां फञ्ज्यां वोले तु बर्बरम् ॥ ४११ ॥ वल्लूरा त्रिषु संशुष्कमांसशूकरमांसयोः । वशिरं सिन्धुलवणे ना त्वाघाटगजाह्वयोः ॥ ४१२ ॥ वानीरः कपिचूते रथे विदारीक्षुगन्धायाम् । सौम्यायां च विचित्रो वरचित्रे चित्रशोके च ॥ ४१३ ॥ ;p{0038} शम्बरी स्यादाखुकर्ण्यां शम्बर्यां वालके जले । शाबरी शुकशिम्बायां शाबरः शबरोद्भवे ॥ ४१४ ॥ शिलीन्ध्रं कवके क्लीबं कदल्याः कुसुमेऽपि च । शिशिरं चन्दने चन्द्रे सङ्गरस्तु हलाहले ॥ ४१५ ॥ शमीफले तु क्लीबं स्यात्सामुद्रं लवणाब्धिजे । अम्बरोऽट्टविलासिन्यां सिन्दूरं नागसम्भवे ॥ ४१६ ॥ सिन्दूरी रोचनारक्तबीजिकाधातुकीषु च । सौवीरं काञ्जिके स्त्रोतोञ्जने च बदरीफले ॥ ४१७ ॥ हरिद्रा स्यान्निशादार्व्योः पुंसि धूलीकदम्बके । हिण्डीरं दाडिमे नाब्धिकफे वङ्गे तु न स्त्रियाम् ॥ ४१८ ॥ ;v{रच} इन्दीवरं कुवलये वरीद्रोण्योस्तु योषिति । उदुम्बरो हेमदुग्धे सर्वधातौ तु न द्वयोः ॥ ४१९ ॥ उपचित्रा सुतश्रेण्यां दाक्षायण्यां च योषिति । कटम्भरो रलौ स्त्री तु सरणीमत्स्यपित्तयोः ॥ ४२० ॥ कलम्बिकायां गोलायां वर्षाभूमूर्वयोरपि । कलिकारी विशल्यायां कलिकारः करञ्जके ॥ ४२१ ॥ कर्णिकारः परिव्याधः व्याधिघातगणे रुके । कर्णपूरो वीतशोकनीलोत्पलकपीतने ॥ ४२२ ॥ कादम्बरी तु वारुण्यां क्लीबं दध्यग्रमद्ययोः । कृष्णसारो बालपत्रे शिंशपायां तु योषिति ॥ ४२३ ॥ दीर्घनख्यां च भण्डीरे न क्लीबं वज्रकण्टके । घनसारोऽप्सु कर्पूरे दक्षिणावर्तपारदे ॥ ४२४ ॥ ;p{0039} तुण्डिकेरी पिचौ बिम्ब्यामपि तोयधरः पुमान् । सुनिषण्णे च मुस्तायां दीर्घपत्रो मधूलके ॥ ४२६ ॥ वेल्लन्तरे च लसुने वर्षाभूदीर्घवृक्षयोः । कुम्भयोनावभ्रपुष्पे पलाण्डौ गुरुवारुणि ॥ ४२६ ॥ पयोधरे नालिकेरे मुस्तायां च कसेरुणि । पारिभद्रः पारिजाते तिक्तके देवदारुणि ॥ ४२७ ॥ प्लीहशत्रुः शरपुङ्खवनतिक्तकयोः पुमान् । पीतदारुः पीतकाष्ठे पीतायां देवदारुणि ॥ ४२८ ॥ मणिछिद्रा तु मेदायां भेदेऽपि ऋषभेऽपि च । रक्तसारस्तु पत्तङ्गे खदिरे रक्तचन्दने ॥ ४२९ ॥ वाजीकरी वाजिगन्धाविदार्यामलकीषु च । शतपत्री भषे वर्यां शतपत्रं सरोरुहे ॥ ४३० ॥ शृङ्गवेरी दार्विपत्र्यां कटुकन्दे तु न द्वयोः । स्मृतः सुरतरुर्देवदारुण्यपि विकङ्कते ॥ ४३१ ॥ सुकुमारा तु रम्भायां मनोज्ञायां शुकप्रिये । पुंसि पुण्ड्याभिदानेक्षौ क्लीबं सीसकसिक्थयोः ॥ ४३२ ॥ सुप्रसरा प्रसारिण्यां हरितायामपि स्त्रियाम् । सूचिपत्रा च केतक्यां स्त्रियां ना सिति वारके ॥ ४३३ ॥ ;v{रपं} तमालपत्रं तापिच्छपत्रे श्रीमतिपत्रके । तालीसपत्रं भूम्यामलकीतालीसयोर्मतम् ॥ ४३४ ॥ स्याद्राजबदरं रक्तामलके लवणेऽपि च । सर्वतोभद्र उक्तो ना निम्बे मुद्यां तु योषिति ॥ ४३५ ॥ ;p{0040} ;v{रष} रसायनवरा धात्रीजीवन्तीत्रिफलासु च । पुनर्नवाकाकमाच्योः क्लीबं पयसि सर्पिषि ॥ ४३६ ॥ ;c{इति रान्ताः} ;k{लान्ताः} ;v{लद्विः} अम्ली चाङ्गेरिकायां स्यादम्लाऽम्लिक्यां स्त्रियामुभे । अम्लोऽम्लवेतसे पुंसि कालः स्यात्कासमर्दके ॥ ४३७ ॥ कालं मोघात्रिवृद्दोलामञ्जिष्टाकृष्णजीरके । गाङ्गेरुक्यां चाथ काली स्यात्कदल्यामथो कुली ॥ ४३८ ॥ उद्दाले कण्टकार्यां च ढण्ढणे बदरीभिदि । कोली कोलिश्च कर्कन्ध्वां तत्फले तु नपुंसकम् ॥ ४३९ ॥ कङ्कोलके च कोला तु पिप्पलीचव्ययोः स्त्रियाम् । चलस्तुरुष्के चाम्पेये जलं वालकनीरयोः ॥ ४४० ॥ जाली तु घोषके जालो नीपे तालस्तले द्वयोः । तामलक्यां तु ताली स्यात्तालं तु नटमण्डने ॥ ४४१ ॥ तूलो न स्त्री पिचौ तूलं क्लीबं स्याद्ब्रह्मदारुणि । तैलं कल्के तिलस्नेहे नलः पोटगले नलम् ॥ ४४२ ॥ नलिनेऽथ नली नट्यां कुनट्यामपि योषिति । नालं नाला पद्मदण्डे नाली शाककलम्बके ॥ ४४३ ॥ फलं जातीफले पूगे मदने च फलत्रिके । कङ्कोले च फली गन्धफल्यां चम्पककोरके ॥ ४४४ ॥ फलः कृष्णे बलं गन्धरसे वाट्यालके बला । बल्लस्तु शिम्बिधान्यस्य भेदे स्त्री दीप्यधीरयोः ॥ ४४५ ॥ बालोऽस्त्रियामाचमने यूथीबालैलयोः स्त्रियाम् । भल्ली भल्लातके भल्लोऽरलौ शालोक्षिपीलुके ॥ ४४६ ॥ ;p{0041} सर्जे चारेऽपि शालुस्तु कषायद्रव्यचोरयोः । शिला मनःशिलायां च शिलाजतुनि गैरिके ॥ ४४७ ॥ शैलं तार्क्ष्ये च शैलेये सालो वरुणसर्जयोः । ;v{लत्रिः} अनलोऽरुष्करे चित्रेऽप्युद्दाले वनकोद्रवे ॥ ४४८ ॥ व्रीहिभेदे कोविदारे मधुभेदे च न द्वयोः । उत्पलं पुष्करे कुष्ठे कमलं जलजे जले ॥ ४४९ ॥ ताम्रे च कपिलश्चित्रे कौन्तीशिंशिपयोः स्त्रियाम् । कदला कदली पृश्न्यां कन्दली कन्दलावपि ॥ ४५० ॥ काष्टीलिकायां कदलो शाल्मली भूरुहेऽपि च । कराला कालमालायां तैले सर्जरसस्य च ॥ ४५१ ॥ पुमान् क्लीबं तु रोध्रे स्यात्कट्फलः सोमवल्कले । कट्फला कृष्णवृन्तायां कन्दलोऽभिनवोद्भिदि ॥ ४५२ ॥ स्त्री रम्भाभूमिकन्दल्योः काकोली न स्त्रियां विषे । काणायां स्त्र्यथ कीलालं कुङ्कुमे वालकेऽपि च ॥ ४५३ ॥ कुवलं तूत्पले मुक्ताफलेऽपि कुवलीफले । कुण्डल्यारग्वधे कन्दरोहिण्यामप्यथ द्वयोः ॥ ४५४ ॥ कोविदारे च कुटिला देव्यां जिह्मे तु न द्वयोः । ग्रन्थिलो क्षुरके बिल्वे करीरे च विकङ्कते ॥ ४५५ ॥ गौरिलस्तु कटुस्नेहे लोहचूर्णेऽपि चक्रला । गुञ्जायां छत्रमुस्ते च चपलः सूतसिल्हयोः ॥ ४५६ ॥ ;p{0042} शौण्ड्यां योषिति चूडाला मुञ्जायां छत्रमुस्तके । जगलः पिष्टमद्ये च मेदके मदनद्रुमे ॥ ४५७ ॥ जटिलोग्रानलदयोर्जम्भलो दन्तहर्षणे । जम्भलार्केऽपि जम्बूलः श्यामपत्रे हलीमके ॥ ४५८ ॥ तरलः पुंसि धत्तूरे यवागूसुरयोः स्त्रियाम् । तमालस्तिलके कालस्कन्धे च वरुणद्रुमे ॥ ४५९ ॥ तण्डुला धान्यनिकरे वेल्ले तण्डुलमस्त्रियाम् । ताम्बूली नागवल्यां च ताम्बूलं क्रमुकीफले ॥ ४६० ॥ नकुली कुक्कुटीमांस्योरथ स्यान्नकुली स्त्रियाम् । रास्नाभित्कुक्कुटीकन्दचव्यके चाक्षपीडके ॥ ४६१ ॥ निचुलः स्थलसम्भूतवेतसे चाम्बुवेतसे । नेपालः स्यादिक्षुभेदे सुवहायां तु योषिति ॥ ४६२ ॥ शिलायां च मनोज्ञायां पललं कर्दमे पले । तिलपिष्टे प्रवालोऽस्त्री किसले विद्रुमद्रुमे ॥ ४६३ ॥ पाटला पाटलितरौ पुष्पेऽस्याः पाटलं त्रिषु । पाटली पाटलायां स्यादाशुव्रीहौ तु पाटलः ॥ ४६४ ॥ पिप्पलः केशवावासे पिप्पलं सर्वतोमुखे । पिप्पली तूपकुल्यायां पिचुलस्त्विज्जले नरि ॥ ४६५ ॥ झाबुके कम्बुके चापि पिच्छलो द्विजकुत्सिते । तूलिन्यां कृष्णसारायां पोतिकायां च पिच्छला ॥ ४६६ ॥ भव्ये क्लीबं पिङ्गला तु रुचौ क्लीबं तु पत्रके । पित्तला तोयपिप्पल्यामारकूटे तु पित्तलम् ॥ ४६७ ॥ ;p{0043} फेनिलः स्यादरिष्टेऽपि फेनिलं बदरीफले । मदने बहुलैलायां नीलिन्यां महिला स्त्रियाम् ॥ ४६८ ॥ गुन्द्रायां भस्मगन्धिन्यां मातुलः कनकाह्वये । फले राठस्य भङ्गायां मातुलानी च मातुली ॥ ४६९ ॥ मुशली तालमूल्याखुपर्णिकासितकङ्गुषु । मृणालं नलदे क्लीबं पुंनपुंसकयोर्बिसे ॥ ४७० ॥ रसाला तु रसादूर्वाविदारीगोस्तनीषु च । रसालं सिल्हके वोले रसालः पौण्ड्रचूतयोः ॥ ४७१ ॥ लाङ्गली लाङ्गलं चोचे पृष्टिपर्ण्यां तु लाङ्गली । कण्टके च विशल्यायां वल्कला तु गुडत्वचि ॥ ४७२ ॥ तेजोवत्यां वञ्जुलस्तु तिनिशाशोकवेतसे । विमला सातलायां स्याद्विमलः पद्मकाष्टके ॥ ४७३ ॥ विदुलस्तु पुमानम्लवेतसे चापि वेतसे । श्यामलः स्याच्चलदले श्यामलं लवलीफले ॥ ४७४ ॥ शाल्मली रक्तपुष्पायां तदास्त्रावे तु शाल्मलः । शीतलं पुष्पकासीसे कर्पूरे मलयोद्भवे ॥ ४७५ ॥ शैलजे च पुमान्हेमपुष्पे मरिचपत्रके । श्रीफली नीलिकाधात्र्योर्ना बिल्वे चिक्कणे द्वयोः ॥ ४७६ ॥ शीवलं स्याच्च शीवाले शैलेये च नपुंसकम् । शैवलः पुंसि शैवाले क्लीबं स्यात्पद्मकाष्टके ॥ ४७७ ॥ सरलः पूतिकाष्टे स्यात्सरला तु त्रिवृद्भिदि । सप्तला ग्रैष्मिकाभूरिफेनाचूडामणिष्वपि ॥ ४७८ ॥ ;p{0044} हिङ्गुलो वर्णकद्रव्ये ना भण्टाक्यां तु हिङ्गुली । ;v{लच} अमृणालमुशीरे स्याद्दीर्घमूले च न द्वयोः ॥ ४७९ ॥ एकाष्टीला स्त्रियां पुंसि पापचेल्याम्बुके क्रमात् । कन्दरालः पुमान् गर्दभाण्डे प्लक्षतरावपि ॥ ४८० ॥ अथ कर्षफलो धात्र्यां बिभीतकतरावपि । क्षीरवल्ली हेमदुग्धाविदारीक्षीरिणीषु च ॥ ४८१ ॥ अथ गन्धफली फल्यां चम्पकस्य च कोरके । गन्धमूला पद्मनाड्यां सुरभौ द्राविडे पुमान् ॥ ४८२ ॥ ताम्रमूला दुरालम्भा समङ्गाञ्जलिकारिके । तोयवल्ल्यम्बुसुषवीलाङ्गलिक्योर्दलामलम् । 483 ॥ फणिज्जके च दमने दीर्घमूलो यवासके । दीर्घमूला स्थिरागोप्योः क्लीबं वेल्लन्तरे शरे ॥ ४८४ ॥ प्रचीवलोऽम्बुपिप्पल्यां काकाह्वागण्डदूर्वयोः । अथ पुष्पफला नील्यां पुंसि तालकपित्थयोः ॥ ४८५ ॥ कूष्माण्डे तु द्वयोः पोटगलः काशे नले पुमान् । अथो बहुफलो नीपे ना मलय्वां तु योषिति ॥ ४८६ ॥ काकमाच्यामथो क्लीबं विज्ञेयं कटुकाफले । महाबलं सीसके स्याद्भारद्वाज्यां महाबला ॥ ४८७ ॥ महाफला तु कूष्माण्ड्यां पुल्लिङ्गश्चोचबिल्वयोः । मुक्ताफलं तु कर्पूरे मौक्तिके लवलीफले ॥ ४८८ ॥ यवफलो मांसिकायां कुटजत्वचिसारयोः । अथ रक्तफला बिम्ब्यां वटे रक्तफलः पुमान् ॥ ४८९ ॥ ;p{0045} वृश्चिकाली मेषशृङ्ग्यां वर्षाभूभिदि च स्त्रियाम् । समष्टिलस्तोयमार्गे गण्डीरे तु समष्टिला ॥ ४९० ॥ सदाफलो नालिकेरे मालरे जतुमत्फले । सोमवल्ल्यमृताब्राह्मीचक्राङ्गीवाकुचीषु च ॥ ४९१ ॥ अथ सौवर्चलं स्वर्जिक्षारे च लवणान्तरे । हरिताली तु दूर्वायां काशे ताले तु न द्वयोः ॥ ४९२ ॥ ;v{लपं} अङ्गारवल्ली शार्ङ्गष्टाभार्गीज्वालामुखीषु च । जघनेफला मलय्वां पनसे जघनेफलः ॥ ४९३ ॥ ;v{लष} कृष्णपाकफलः पुंसि स्त्रियां च करमर्दके । कृष्णपाकफला तुम्बीखर्जूरीवाकुचीष्वपि ॥ ४९४ ॥ रसायनफला धात्रीमाचिकारुष्करेषु च । ;c{इति लान्ताः ।} ;k{वान्ताः} ;v{वद्विः} क्षवश्च्छिक्काराजिकयोर्जीवस्तु मधुरप्रिये ॥ ४९५ ॥ महानिम्बेऽपि जीवा स्याज्जीवन्तीवचयोरपि । दार्वी दारुहरिद्रायां गोजिह्वायामपि स्त्रियाम् ॥ ४९६ ॥ देवी कुमारिकास्पृक्काजयन्तीतेजिनीषु च । विद्धकर्णीपीलुपर्णीवन्ध्याकर्कोटकीष्वपि ॥ ४९७ ॥ धवो भरोद्वहे धूर्ते ध्रुवः शङ्खे वटेऽपि च । ध्रुवा मूर्वाशालिपर्ण्योः प्लवः प्लक्षे शिलारसे ॥ ४९८ ॥ विकङ्कते च वृक्षाम्ले भेलके कुलकेऽपि च । कैवर्तिमुस्तके गन्धतृणेऽपि स्यान्नपुंसकम् ॥ ४९९ ॥ ;p{0046} मृद्वी द्राक्षातिविषयोर्यवाश्वप्रियइन्द्रियोः । लट्वाऽलक्ते करञ्जेऽपि विश्वा विश्वं च नागरे ॥ ५०० ॥ क्लीबं गन्धरसे चोपविषाशङ्खाह्वयोः स्त्रियाम् । शिवः पुरे पुण्डरीके बकुले सैन्धवे शिवम् ॥ ५०१ ॥ शिवा कुम्भ्यभयाधात्रीभूमिधात्रीशमीषु च । शिम्बिर्भूर्जे च बकुले स्वाद्वी श्रेणीरसालयोः ॥ ५०२ ॥ अथ स्त्रुवा स्याच्छल्लक्यां मूर्वाधूलिकदम्बयोः । ;v{वत्रिः} अक्षीवमब्धिलवणे न स्त्री पुंसि घनच्छदे ॥ ५०३ ॥ कारवी रामचीघोषाजमोदाकृष्णजीरके । कितवश्चोरके धूर्ते कैरवं कुमुदेऽम्बुजे ॥ ५०४ ॥ पदवी सहदेवायां नागबलायां च माधवीकुम्भ्याम् । नेपाल्यामतिमुक्ते वीरायां क्षौद्रशर्करायां च ॥ ५०५ ॥ क्लीबं जरणेऽथाम्रेऽश्वत्थे सिक्थे च किंशुके पुंसि । शताह्वा मधुसम्भूतशर्कराजातिपोत्रिषु ॥ ५०६ ॥ शङ्खाह्वा तु वचाकम्बुमालिन्योर्दध्नि न द्वयोः । सारिवा गोपकन्यायां सारिवः शालिभिद्यपि ॥ ५०७ ॥ सुषवी कारवेल्ले स्याज्जीरके कृष्णजीरके । ;v{वच} धामार्गवस्तु पुंसि स्यादपामार्गे च घोषके ॥ ५०८ ॥ मरुद्भवस्तु कर्पासे खदिरे च यवासके । मधुस्रवा धवश्रेणीजीवाहंसपदीषु च ॥ ५०९ ॥ मधुयष्ट्यां वारिभवो नखे शङ्खे च शैवले । शीतशिवं शैलेये सिन्धुतिमिस्यां तु शीतशिवः ॥ ५१० ॥ ;p{0047} सहदेवी सर्पाक्ष्यां सहदेवा सारिवाबलयोः । ;v{वपं} वारिसम्भवमम्भोजे श्रीखण्डे शिखरेऽपि च ॥ ५११ ॥ ;c{इति वान्ताः ।} ;k{शान्ताः} ;v{शद्विः} कुशं जलेऽस्त्रियां दर्भे निशा दार्वीहरिद्रयोः । पांशू रजसि सस्यार्थविरसञ्चितगोमये ॥ ५१२ ॥ ;v{शत्रिः} कपिशा त्वतिमुक्तेऽपि कपिशः कृमिपिण्डिते । कर्कशस्त्विक्षुभित्काशमर्दकम्पिल्लपिप्पले ॥ ५१३ ॥ दुःस्पर्शा तु स्वयंगुप्ता कण्टाल्योर्ना यवासके । पलाशः किंशुके शट्यां भूकेशः शीवले वटे ॥ ५१४ ॥ लोमशा तु जटामांसी काकजङ्घाबलाभिदि । आत्मगुप्ताहैमवतीमहामेदा मलीमसे ॥ ५१५ ॥ ;c{इति शान्ताः ।} ;k{षान्ताः} ;v{षद्विः} अक्षं सौवर्चले तुत्थे ना रुद्राक्षे विभीतके । ऋक्षस्तु भल्लके दीर्घवृन्ते च कृतवेधने ॥ ५१६ ॥ काक्षी तुवरिकागृष्ट्योः घोषः कोशातकीभिदि । घोषा मिस्यां च कर्कोट्यां तुषो धान्यत्वगक्षयोः ॥ ५१७ ॥ प्लक्षस्तु पर्कटीगर्दभाण्डयोः कुञ्जराशने । विषं जलेऽस्त्रियां क्ष्वेडे स्त्री मान्द्यां च वृषः श्रियाम् ॥ ५१८ ॥ अश्वासिंह्योर्वृषा शृङ्गीलतागुप्ताजयासु च । ;v{षत्रिः} कुल्माषं काञ्जिकेनार्धस्विन्नधान्ये यवे चणे ॥ ५१९ ॥ पेयूषमपि पीयूषं नवे क्षीरेऽपि चामृते । शिरीषो मृदुपुष्पे च कृष्णपाकफलेऽपि च ॥ ५२० ॥ ;p{0048} ;v{षच} अलम्बुषश्छर्दता स्त्री मुण्डीर्यां च खरत्वचि । ऋषभाक्षी द्रवारुण्यामृषभाक्षस्तु मुस्तके ॥ ५२१ ॥ कालमेषी समङ्गायां वाकुच्यां त्रिवृताभिदि । देववृक्षः पुरे पर्णे मन्दारादौ स्त्रुवोद्रुमे ॥ ५२२ ॥ नन्दीवृक्षस्तु काश्मर्यां कुबेरे च प्ररोहिणि । पलङ्कषा रसामुण्डीलाक्षास्वथ पुरे क्षुरे ॥ ५२३ ॥ किंशुके च पुमान् वीरवृक्षो भल्लातकेऽर्जुने । भूतवृक्षस्तु शाखोटे श्योनाके च विभीतके ॥ ५२४ ॥ राजवृक्षस्तु शम्पाके पियाले क्षत्रिये प्लवे । ;c{इति षान्ताः ।} ;k{सान्ताः} ;v{सद्विः} वसुर्वृद्धौ वुके मांसी कङ्कोलीजटयोः स्त्रियाम् ॥ ५२५ ॥ मिसिः स्त्री मधुरामांस्योः शतपुष्पाजमोदयोः । मृत्सा काक्षीश्रेष्ठमृदो रसो सूते विषे बले ॥ ५२६ ॥ स्त्री रास्नाशल्लकीपाठाद्राक्षामूर्वामुदीषु च । ;v{सत्रिः} कलसी पृष्टिपर्ण्यां स्याद्दाडिमीलेख्यपत्रयोः ॥ ५२७ ॥ पयः क्षीरे च नीरे च रजो रेणुपरागयोः । वायसो वृकधूपे च पुंसि स्यादगुरुद्रुमे ॥ ५२८ ॥ काकोदुम्बरिकायां तु काकमाच्यां तु वायसी । श्रीवासः सरलास्रावे पङ्कजे चाथ श्रेयसी ॥ ५२९ ॥ रास्नायां करिपिप्पल्यामभयावचयोरपि । सुरसस्तु द्वयोरर्जे तुलसीरास्नयोः स्त्रियाम् ॥ ५३० ॥ ;v{सच} अथो घनरसः पीलुपर्ण्यां च क्षीरमोरटे । हिमोपले मेघपुष्पे दक्षिणावर्तपारदे ॥ ५३१ ॥ ;p{0049} दीर्घायुस्ताम्रपुष्पायां पुंसि स्याच्चिरजीवके । मधुरसा मुडामूर्वागम्भारीक्षीरिणीषु च ॥ ५३२ ॥ महारसो दीर्घपत्रे खर्जूरेऽपि कसेरुणि । सूते मलीमसं पुष्पकासीसे सर्वतैजसे ॥ ५३३ ॥ सुमना ना करञ्जे स्त्री जात्यां भूम्नि स्त्रियां सुमे । ;c{इति सान्ताः ।} ;k{हान्ताः} ;v{हद्विः} व्रीहिः सामान्यधान्ये स्याच्चाशुव्रीहौ पुमान् रुहा ॥ ५३४ ॥ रोहिणीदूर्वयोर्लोहं जोङ्गके सर्वतैजसे । सहा तु सहदेवायां मुद्गपर्ण्यां नखेऽपि च ॥ ५३५ ॥ कुमार्यां वनकर्पास्यां शतपत्र्यां बलाभिदि । सिंहो बकुले सिंही बृहतीद्वयवृषककाकणीवङ्गे ॥ ५३६ ॥ ;v{हत्रिः} किणिह्यश्वखुरे मार्गे वराहः किटिमुस्तयोः । वैदेही रोचनाशौण्ड्योः सुवहा शल्लकीद्रुमे ॥ ५३७ ॥ रास्नाशेफालिकागोधापद्येलापर्णिकासु च । ;v{हच} महासहा माषपर्ण्यामम्लाने वक्रकण्टके ॥ ५३८ ॥ ;c{इति हान्ताः ।} प्रचुरप्रयोगवित्ता ये शब्दास्त इह कीर्तिताः प्रायः । दृष्टा अप्युत्पलिनीप्रभृतिषु चान्ये परित्यक्ताः ॥ ५३९ ॥ नवग्रहतिथिप्राप्ते हायने हालभूभुजः । चक्रे चातुर्भुजिः कोषं शिवदत्तः शिवाभिधम् ॥ ५४० ॥ ;c{इति कर्पूरीयशिवदत्तकृतः शिवकोषः पूर्णः ॥}